Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(११४६ ) उसन अभिधानराजेन्दः।
उसन्न मच चक्रवर्तित्वा जिषेकोऽस्थाखिले पैः।
पूर्वलकेषु चतुरा-शीती शेषेषु सस्विड । भपालयरिचरं राज्य-मेकत्रम्महीतले ॥ ५ ॥
स नवाशीतिपकेषू-त्तराषाढायुते विधौ ॥६॥ अन्धका समवासापों-धजसेनजिनेश्वरः ।
आषाढे मासि कृष्णेऽपि-चतुर्थेऽहि सुनिर्मले। भ्याल्यामधरितकाका, श्रुत्वा चक्रापादयोश्रुधन ॥ ६॥ जीवो युगादिदेवस्य, व्युत्वा सर्वार्थसिक्तिः ॥ ७॥ पुत्रं निवेश्य राज्ये स्वे, वजनानः ससारथिः।
देव्याः श्रीमरुदेवायाः, सरोवर श्वोदरे । चतुनि तृभिः साई, प्रववाजान्तिके प्रभोः ॥ ११॥
ज्ञानत्रयपवित्रात्माऽवततार मरावत।। ८॥ प्राप्तकावं बसन-स्तीर्थन्निवृति यया ।
त्रैलोक्येऽपि तदेवासी-दङ्गिनां जवसङ्गिनाम् । बनानो द्वादशाङ्गी, परे चैकादशाङ्गिमः ॥ ६॥
उद्योतः कोऽप्यनिर्वाच्यः, सुखश्च वणमद्भुतम् ।।६।। बाहुः साधुपञ्चशत्या, भक्तपानान्यपूरयत् ।
स्वप्नेष्यत्युत्तमाः स्वप्ना, वर्णराशौ स्वरा श्व। सुबाहुः सर्वसाधूना-मनविश्रामणां न्यधात् ॥ ६३॥
निजाणया तदा देव्या, दृश्यन्ते स्म चतुर्दश ॥ १० ॥ साधू पोऊमहापीठो, रहः स्वाध्यायकारिणी ।
वृषभः १ कुञ्जरः २ सिंहः ३ पनवासाभिषेचनम् ।। बाहुँ सुबाहुमाचाया, लोकः सर्वश्व शंसति ॥ ६४॥
पुष्पदाल ५ शशी ६ सूर्यः ७पूर्णकुम्भः ८ सितध्वजः।।११। धन्यावेतौ महासत्वौ, वैयावृत्यं सुकरम ।
पनाकरः १०पयोराशि ११ विमानं कल्पवासिनाम । १२ कुरुतः कुरुते कोऽन्यः, कष्टमाजिकमीरशम् ॥ ५॥
रत्नोवयं १३ शिस्वी चेति १४ प्रविशन्तो मुखाम्बुजे । १२ । पतरौ कुरुतोऽग्रीति-मावां स्वाभ्यायिनावपि ।
तानाख्याति स्म सा नाने-निसादे प्रमोदनाक। न कोऽपि लावते यद्वा, पहनकर्म चर्म च ॥ ६६ ॥
अत्युत्तममुतातिं, तस्याः सोऽपि न्यवेदयत् ॥ १३ ।। राजर्षिर्वजनाभोऽथ, विंशत्या स्थानकैस्तदा ।
सदैव युगपत्सर्वेऽन्यागत्य चक्षितासनाः। तीर्थकरनामगोत्रं, कर्माबध्नान्महामनाः॥ ६७॥ प्रा० क०॥ स्वप्नपाठकवहेव्याः, शका. स्वप्नार्थमज्यधुः ।। १६॥ तीर्थकरत्वहेतुसंग्रहार्थ गाथाचतुष्टयमाह ।
देषि त्वदङ्गजस्यैते, महास्वप्नाश्चतुर्दश । साडं तिगि च्छऊएं. सामनं देवलोगर.मणं च । चतु: रमिते, बोके स्माहुरधीशताम् ॥ १५॥ पुमरिगिगिए न चुआ, तो सुश्रा वरसेणस्स ।
चतुर्दशानां पूर्वाणा-मयमेव जगत्प्रभुः।
उपदेश्यति हेमात-र्मातृकां वीजसन्निभाम ॥१६॥ पहमित्य वरनाहो, बाहुमुबाढू अप ढमहपीढो ।
चतुर्दश पूर्वधराः, शिष्याश्चैतस्य भाधिनः । सेसि पिया तित्थयरो, निक्खंता ते वि तत्येव ।। तथा चतुइंशचतु-ईशकानेष वक्ष्यति ॥१७॥ पढमो चउदसपुची, सेसा इकारग वो चउरो ।
एवं स्वप्नार्थमावेध, सर्वेऽपि त्रिदशाधिपाः । विश्ओ वयावच्चं, किइकम्म तईयोकासी ॥
स्थानं निजनिजं जम्मु-र्विसृष्टा इव सेवकाः ॥१८॥
तमिन्द्राख्यातमाकर्य, स्वप्नार्थ देव्यमोदत । जोगफलं बाहुबलं, पतसणा जिहइअरनचिअत्तं ।
नाभिरप्यभजत्प्रीति, कस्येष्टाख्या मुदे न या ॥१६॥ श्रा०क०। पढमो तित्ययरत्तं, वीसहि ठाणे कासी।।
अमुमेवार्थमुपसहरन्नाह । भासाम करगमनिका साधु चिकित्सयित्वा श्रामण्यं देवलोके
उववाओ सबढे, सव्वेसिं पढमओ चो उसनो। गमनश्च पोपरीकिण्याश्च च्युतः सुता पैरसेनस्य जाता · इति वाक्यशेषः। प्रथमोऽत्र वरनाभो बाहुसुबाहूच पीरमहापीग
रिक्खणासादाहिं, असाढ हुले चनत्थीए ।। तेषां पिता तीर्थकरो निष्क्रान्तास्तेऽपि तत्रैव पितुः सकाश इत्य
गमनिका । उपपातः सर्वार्थं सर्वेषां संजातस्ततश्चायुष्कपरिर्थः। प्रथमश्चतुर्दशपूर्वी शेषा एकादशाङ्गविदश्चत्वारः तेषां चतु
क्षये सति प्रथमश्च्युतो ऋषभ ऋषभेण नक्षत्रेण आषाढाभिः की बाहुप्रभृतीनां मध्ये द्वितीयो वैयावृत्त्यं कृतिकर्म तृतीयो
आषाढबहुले चतुर्थ्यामिति गाथार्थः । इदानीं तद्वक्तव्यताभिऽकापत जोगफलं बाहुबलप्रशंसनाज्येष्ठया इतरयोचितत्वं
धित्सयैनां द्वारगाथामाह नियुक्तिकारः। प्रथमस्तीर्थकरत्वं विंशतिभिः स्यानरकार्षीत् । भावार्थस्तूक्त एव जम्मणे नामबुढी, जाइस्सरणे श्र। क्रियाध्याहारोऽपि स्वबुद्ध्या कार्य इह विस्तमयान्नोक्त शति वीवाह अ अवच्चे अ-निसेए रजसंगहे ।। गाथाचतुष्टयाथः । श्राव० १ ० । [ तीर्थकजन्मनिबन्धनकार. गमनिका (जम्मण इति) जन्मविषयो विधिर्वक्तव्यः वक्ष्यति णानि तित्ययरशब्दे]
च " चित्तबहुलटुमोए" इत्यादि (नाम इति) नामविषयो विएतैः स्थानैर्वजनान--स्तीर्थकृत्कर्मबख्वान् ।
धिर्वक्तव्यः । वक्ष्यति च “देसूणगं च इत्यादि " (बुहायत्ति) साधुनकादिदानेन, बाहुश्चक्रभृतः श्रियम् ॥ १ ॥
वृद्धिश्च भगवतो वाच्या वक्ष्यति च "अह सो वह भगवं. पाहोर्व सुबाहुश्च, साधुविश्रामणायधात् ।
त्यादि "(जाइसरणश्यत्ति) जातिस्मरणे च विधिर्वक्तव्यः । इतरौ तु तेन माया-कर्मणा स्त्रीत्वमर्जतः ॥२॥
वक्ष्यति च “जाइस्सरोयमित्यादि " (वीवाहेयत्ति) विवाहे ततः पूर्णायुषः कासं, कृत्वा पश्चापि साधवः।
चविधिर्वक्तव्यः। वक्ष्यति च 'भोगसमुत्थमित्यादि'(अंघोत्ति) षष्ठश्च सुयशाः सर्वे, सर्वार्थसिमियरुः ॥३॥
अपत्येषु क्रमो वाच्यः वक्ष्यति च " तोभरहवंभिसुन्दरी इ. जम्बूद्वीपाभिधे हीपे, जरताः च दक्षिण ।
त्यादि"/अभिसेगित्ति) राज्याभिषेके विधिर्वाच्यः। वक्ष्यति च गङ्गासिन्धुसरिन्मध्य--वाले कल्पगुमाएकते । ४।
"प्राभोएउं सक्को उवागो इत्यादि" ( रजसंगहेसि) राज्यसं इहावसर्पिणीकाले, सुषमादुःषमारके।
गृहे विधिर्वाच्यः वक्ष्यति च “प्रासाहत्थीगावो इत्यादि" अयं अकृत्सप्तमो नानि-मरुदो या प्रियो ऽभवत् ॥५॥ समुदायार्थः । अवयवार्थन्तु प्रतिद्वारं यथावसरं वक्ष्यामः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246