Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1210
________________ सिणोदगतत्तभो धमं प्रति सा ततोऽसंयमनुगुप्साचत इत्यर्थः । तस्यैयंभूतस्य मुने राजादिनिः सार्कं यः संसर्गः संबन्धोऽसाव साघुरनधदयहेतुत्वात्तथा गतस्यापि यथोक्तानुष्ठायिनोऽपि राजादिसंसर्गवशादसनाविरेवापध्यानमेव स्यात् न कदाचित स्वाध्यायादिकं जयेदिति ॥ १८ ॥ उसिणोगनियम-उष्णोदक निकट न० अप्रासुके त्रिकोकने पाया विस जूते उष्णोदके, धान०२४०२२०६४० डॉन सिण- उष्णोष्ण- त्रि० अन्युष्णे, प्रश्न० १ द्वा० ॥ टसियउपेितम्---उ ०१० स्थियासे तु पुरिसा " सूत्र० १ ० ४ अ० १ ० । बस-क उप दाई- दग्वेद पर णिः। जाये । वासे, न० वाचः । आचा० २ ० । उनि (सि) यैः कृने, उत्त०२२० प्रख्याते, सूत्र ०२ श्रु० ७ ० ज्ञा०] प्रज्ञा उत्सृत त्रि० प्रवनतया सर्वासु दिक्षु प्रसृते, चं० प्र०१ पाहु विलम्बमाने, "मुत्तजा अंतरूसिय हेमजालगवक्सं " रा० । उसिफलिटिक प्रस्फ टिकवासी स्फटिकः प्रयातनिर्म यासि सूत्र० २ ० ७ ० । उच्छ्रितानि स्फटिकानं व स्फ टिकरण करणेषु सूत्र० - ( ११८५ ) अभिधानराजेन्द्र | - Jain Education International - २ ० २ ० ॥ उसीगर - उशीनर - पुं० वृष्णिवंशोशवे क्षत्रियभेदे, "उशीनरश्च वितस्ते प्रका" पर उपभेदे "उशीनरं च धर्म, तितिक्रुञ्च महावनम् । हरिवंशे कपोतार्थे स्वशरीरमांस दानं प्रसाशि सुताराच्या पती, सी० सीर - उ (पी) शीर- पुं० न० वश- ईरन् कि वीरणमूले सूत्र० १ ० ४ अ० । ० जी० आ० म० प्र० । ० । प्रन० | चं०] आचा०] वृत्त । तस्य गुणाः "उशीरं पाचनं शीनं, स्तम्जनं मधु विककम मधुरं इतिमनुकफपित् पिसाट पदम भाव उम्र-धु-पुं० [ईप्यते हिंस्यंत श्रनेन ईष-उ-ह्रस्वश्च । शरे, सूत्र० १० ५० १० । प्रतोदे, सूत्र० १० ५ ०२३० । शरपफलादिसमुदाये, "श्रहेां से उसु" भ० ५० ६४० कामस्य पञ्चवाणान्तस्य पञ्चसंख्याम्यिते वृत्तान् ते जीवावधिपरिधिपर्यन्तकृत सरल रेखायां च । वाच० ॥ तत्र पोरानयनाय करणमाह । नियमा, जीवावगं विसोताणं । सेसरसागं मूलं तं उम्र हो । नियमादवश्यतया धनुःपृष्ठयर्थात् जीवाच विशोच्या पाय शेषरुपमा मनांगे ते नागरि परिमार्थ भवति तत्र भरत क्षेत्रस्य धनुः पृष्टवर्गः सप्तकः पदको द्विकोऽष्टौ च शून्याः । तम्मात् जीवावर्गः सप्तकः पञ्चकः प कोष्टा शून्यानि । ७५६०००००००० तस्य पभिर्भागे ह आत एक यानि १०००००००० एतस्य वर्गमूलनपने लग्यानि दशसहस्राणि फलानां तासामेोनविंशत्या मागे नियोजनानिविशत्यधिकानि पद कलाः एतावान् भरतक्षेत्रस्येषुः । एवं सर्वेशमपि क्षेत्राणाfree तयाः जो० १० पा० । उसुयार उमुकामुकाल -५० देशी० उसले मि० ० १२४० । नमृग-इशुक-० घु-स्थूला कन् शरप्रकारे, चाच० | इलुकाकारे, श्राभरणे, तिलके च । " उसुपाइपार्ह मंडेहिं नाव - हवणं विभूसेमि " पिं० । उपाय- चोदित वि० शराभिघातप्रेरिते सू० १५० - ५ श्र० २३० । उमट्टिया - इमृतिका - स्त्री० मुञ्जादिभिः सह कुट्टितमृत्तिकायाम "इसिया होति उमा मिसा सरसइसिमिति तस्सेच उपरि तर सशी सोय मुं दो वा एते विष्पितत्तिकुट्टिया पुणो मट्टियाप सह कुट्टिअंति एसा उमट्टिया कुसुमट्टिया वा" नि०यू०१८ उ० । उमुयार- इषुकार - पुं० पुं करोति कृ-श्रण | चाणकारके शिलिपभेदे, वाच० । अस्य निचेपः । उसुयारे निक्खेवा, चड ध्वो दुविहो होइ दव्वम्मि | श्रागम नोश्रागमश्र, नोश्रागमती य सो तिविहो |४| जाग मरीज विए, सबइरिय से पुतिविहो ! एगज वियबद्धाओ, अभिमुहओ नामगोए य || उपारनागगां, बसो जाओ व उसुपारी तो समुयिमिर्ण, उसुधारिज्जति अजय ॥७६॥ गाथामयं स्पष्टमंच नवरमिकाभिलापेन तथा यदि पुकारात्समुत्थिते तत्तस्य प्रायो हितमेव भवतीतिराय हितमिषुकारीयमुच्यते प्राधान्याश्च राशा निर्देशोऽन्यथा तत्समुत्थानं तुल्यमेवेति । संप्रति कोऽयमिपुकार इति तामाद ि पुन्वनवे संघरिया उ, संपीया अन्नममरता । जो भोगभोगे, निधापयए समया ॥८७॥ काण व सामने मम्मे मा उदयमा पक्षिमा चउरो, नई उ उक्कोसया तेसिं ॥६८॥ ततो व या संता, कुरुवपुरम्म सुपारे । बा विजणा उबवन्ना, चरिमतर रा विगयमोहा || राया उपाय कमलाप देवि महिस से । निगुनामे य पुरोहिए, वातिई। भारिया तस्त ॥५००॥ सुगारपुरे नपरे, उसुधार। पुत्तस्स कए बहुसो, परितप्ती युगानि ॥ १ ॥ कारण समरूवं, तहियं देवो पुरोहिओ जइ । होहिंति तु पुत्ता, दोन जणा देवलोगचुया | ३ | हिप महा य न परह अंतराय । संत बहिंती जब च ॥ ३ ॥ तंवणं सोऊणं, नगराओ निति ते वयग्गामं । वतिय ते महियं गार्हति य णं असावं ॥ ४ ॥ समावृत्तापास मसाने पुना दियामेला ॥ ७ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246