Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
( ११८७) उसुयार थभिधानराजेन्द्रः।
उसुयार जातिर्जन्म जरा विश्रसा मृत्युः प्राणत्यागकणस्तेच्यो भयं | तातः स एव तातकत्ता तस्मिजियोऽवसर वा मुन्योनीवतः साध्वसं तेनाभिभूतौ बाधितो जातिजरामृन्य नयाभि नूतो पाग-1 प्रतिपन्नमुनिनाययोःतयोःकुमारयोस्तपसोऽनशनादेरुपलक्षणत्या न्तरतश्च जातिजरामृत्युभयाभिभूते सत्यर्थात्संसारिजने यहिः संपतर्मानुष्ठानस्य च व्याघातकरं वाधावियवचनमिति संसागविहारः स चार्था-मोक्षस्तस्मिन्नभिनिविष्णं वधाग्रहं चि. शेषः ( वयासित्ति ) अवादीत् यदवादोत्तदाहेमां वाचं वेदविदो तमन्तःकरणं ययास्तौ तथा संसारश्चक्रमिव चक्रं भ्रमणोपल- वदन्ति प्रतिपादयन्ति यथा न जवति जायते असुतानामविद्यकितन्वात्मसारचक्रं तस्य विमोकणार्थ परित्यागनिमित्तं दृष्ट्वानि- मानपुत्राणां लोकः तं विना पिएप्रदानाद्यभावे गत्यायनावात् रोक्य साधूनिति शेषः यद्वा दृष्टुति प्रेत्य मुक्तिपरिपन्थिनोऽमी तथा वेदवः प्रत्यय नोका न सन्ति तथाऽन्यैरप्युक्तं "पुत्रेण कामगुणा इति पर्यायोच्य तावनन्तरोक्तौ । कामगुणेत्ति ) सु- जायते लोक" इत्येषा वैदिकी श्रुतिः । “अथ पुत्रस्य पुत्रण, स्यव्यत्ययात् कामगुणेन्यः शब्दादियो विषयसप्तमी वा विरक्ती गंतोके महीयते " तथा "अपत्रस्य गति स्ति, स्वगों नेय प्राला बीभूतौ प्रियो ववना तो च तौ पुत्रावेव पुत्रकौ च प्रिय. च नेव च । गृहिधर्ममनुष्ठाय, तेन स्वगं गमिष्यति" यत एवं पुत्रों द्वावपि नैक एब इत्यपि शब्दार्थों माइनस्य ब्राह्मणस्य स्व- तस्मादधीत्य पवित्वा वेदानुग्वदाई। परिवेश्य नोजयित्वा कर्मशास्य यजनयाजनादिस्वकीयानुष्ठान नरतस्य पुराहितर विप्रान् ब्राह्मणान् तथा पुत्रान् प्रतिष्ठाप्य कलाकात्रग्रहणादिना शान्तिकर्तुः ( सुमरितुत्त ) स्मृत्वा ( पाराणयांत ) सूत्रत्वात गृहस्थधम्म निवेश्य कीदृशः पत्रान् गृहे जातान तु गृहीतप्रतिपराणमेव पौराणिकी चिरंतनी तयेति सन्निवेशे कुमारभाव वा
पत्रकादीपागन्तर च पुत्रान्परिष्टाप्य स्वामित्वे निवेश्य गृहे वर्तमानाविति शेषः जातिजन्म तथा (सुचिमंति) सुचीर्ण सु.
[जायात्त ] गृहे जातौ पुत्रौ हुक्त्या णमिति वाक्याबारे भोचरितं वा निदानादिनाऽनुपहतत्वात् तमोऽनशनादि प्राकृतत्वा- गान् शदादीनू सह स्त्रीजिनारीजिस्ततोऽरण्ये भयो प्रारण्यो द्विन्धोपः संचमं च तपःसंयममिति समाहारद्वन्बो कासकाम
"भारण्यालो वक्तव्य इति ण प्रत्ययः" आरण्णवेवारण्यकाचार. गुणविरफिरेव जिनेन्मार्गप्रतिपत्तिरिति सूत्रध्यार्थः॥ एयकवतधारिणा [ हाहित्ति ] भवतः संपोथा युवां मुनी तपततस्तौ किमकायमित्याह॥
स्विनी प्रशस्तौ श्लाघ्याविन्यमेव ब्रह्मचर्याद्याश्रमव्यवस्थानादुक्तं ते कामनांगेस असज्जमावा, माणुसपमुंजे याविदिया।
हि"मवारी गृहस्थध, बाण प्रस्था यतिस्तथेति" इह चाधी
त्य बेदनित्यनेन ब्रह्मवर्या श्रम उक्तः परिवेश्येत्यादिना व गृहामंकि वाभिकंवा अभिजायसका,तायं उवागम्म इमं उदाहु ।६।।
थम आरण्यकावित्यनन च वाणप्रस्थाश्रमः मुनिग्रहणेन च यतौ पुरोहितपुत्रौ कामभोगेषक्तरूपेषु ( असञ्जमाणत्ति ) असं
त्याश्रम इति सूत्रद्वयार्थः। यता सङ्गमकुर्वन्ती मानुष्य केषु मजसंबन्धिषु ये चाप दिव्या
इत्थं तेनोक्ती कुमारको यदका तदाह ॥ देवसंबन्धनः कामभोगास्तेषु चेति प्रक्रमः मोहानिकातिणी | मुक्त्पजिलाविणावनिजातश्रद्धावुत्पन्नतत्वरुची तातं पितरमुपा
सो अग्गिणा पायगुणिधणं,मोहानिला पज्जक्षणाहिएणं गम्येदं बश्यमाणं (उदाहुत्ति ) उदाहरतां तयो साधुदर्श
संतत्तजावं परितप्पमाणं, लोप्पमाणं बहुहा वहुं च १० नानन्तरंक अस्माभिरित्यजूतानि रूपाणि पुराऽपि पानीति पुरोहियं तकमको गुणतं, णिमंतयंतं च सुए धणेणं । चिन्तयनोतिम्मरणमुत्पन्नं ततो जातवैराग्यौ प्रव्रज्याभिमु- जहक्कम कामगुणे चेा, कुमारगा ते पसमिक्ख चकं ११ स्वावात्ममुत्कमीकरणाय तयोब्ध प्रत्विोधोत्पादनाय वक्ष्यमाण
वेया अह.या ण हवं. ताणं, मुक्तवन्ताविति सूत्रार्थः। ___यच्च तावुक्तवन्तौ तदाह ।
भुत्तादिया णिति त तमेगं । असामयं ददु इमं विहार, बहु अंतरायं ण यदीहमाउं ।
जाया य पुत्ता ण भवंति ताणं, सम्हा गिठम्मीन रईलहामा, आमंतयामो चरिसामो माणं ।।
को णाम ते अणुमन्नेज एयं ॥ १२ ॥ अशास्वतननित्यं दृष्ट्वेमं प्रत्यकं विहरणं बिहार मनुष्यत्वेनाव
खणमत्ततोक्खा वहुकालदुक्खा, स्थानामत्यर्थः । भएयते हि (जोगाई जमाणे विहरतित्ति) पक.मदुक्खा आणकामक्खा । किनित्येवमत प्राह । बहवः प्रभूना अन्तराया विप्ना व्याध्याद- संसारम.क्खस्स विवक्खभूया, यो यस्य तद्वहतराय बदन्तरायमपिदार्घत्वावस्थायि स्थादित्या- ख.ण अणत्याण न कामोगा ॥ १३ ॥ ह। न च नैव दीर्घ दायकात्रस्थित्यायुवितं संप्रति पस्योप- परिव्ययंते प्रणियत्तकाम, अहोय राम्रो परितप्पमाणे। मायुष्कताया अप्यभावात् यत एवं सर्वमनित्यं तस्मात् । गिह
अन्नप्पमत्त धणमेसम.णे,पप्पति मच्चु पुरिसोजरंच।१४। मित्ति) गृडे वेश्मीन न रातधति (भामोत्त) अनाव प्राप्नुयः अतश्चामन्त्रयावः पृच्छाव आवां यया चरिस्थावः आसविप्या
इमं च मे अस्थि इमं च नत्यि, इमं च मांकञ्च इमं प्रकिच्चं बहे मौनं मुनिभावं संयममिति सूत्रार्थः ।
तं एवमेव लोयुप्पमाणे, दरा हरतित्ति कहं पपाए । एवं च ताज्यामुळे ।
सुतवियोगसंजायनाजनितं मनोदुःखमिह शोकः स चामिरिम हतायगो तत्य मुर्णण तेसिं,तवस्स वाचायकर वयाती।
शोकाग्निस्तन प्रान्मनो गुगा प्रात्मगुणाः कर्मयोपशमादम
मुद्भनाः सम्यग्दर्शनादयस्तै इन्धनं दाह्यतया यस्य स तथा तुइमं वयं वेयवितोवयंति, जहा हा हाई अमुयाण लोगो।।
नादिकालसरचरितत्वेन रागादयो वात्मगुणास्ते इन्धनमुद्दीपअहिजवर परिविस्स विप, पुत्ते परिदृप्य गहंसि जाया।
कतया यस्य स तथा तेन । माहो मूढता अज्ञानामात यावत् सोड हुत्ताण जोग मह इत्थियाहि.भारमगा होहिमुणी पसत्या॥ निजश्य मोहानिजस्तस्मादधिकं महानगरवाहादियोऽ प्यनगल अथानन्तरं तायत सत्तानं कराति प.लयतित्र सर्वापद्य इति | प्रज्वनं प्रकरण दीपनमस्योत अधिकप्रज्वननो यद्वा प्रज्वलने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246