Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
उसयार अन्निधानराजेन्दः।
उसुयार सता यावतत्यजतितापहीका प्रतिपद्यामहे श्त्यभिप्रायस्तत किं | धौरयशीमास्तपसाऽनशनादिनोधाराः प्रधाना धीराः सत्त्यन्त चयःस्थेचर्थ दीकांप्रतिपद्यसे उच्यते कैश्चिद्दीका बयःस्थर्या- हुरिति यस्मानिकाचर्या चरम्त्यासवन्ते प्रतग्रहणोपवणमेतद. दिविधायितीत्याशझ्याह नेति निषेधे जीवितमसंयमजीवितमु. तोऽहमपीत्थं व्रतमेव ग्रहीष्य इति भावः इति सूत्रद्वयार्थः ॥ पत्राणवायश्च तदर्थ प्रजहामि प्रकणत्यजामिनोगान् शब्दा.
इथं तत्प्रतियोधिता ब्राह्मण्याह । न् किं तु लाभमभिमतवस्त्वयाप्तिरूपमलाभं च तदभाषरूपं
तहेव कोंचा समश्क्कमंता, तयाणि जालाणि दलित्तु हंसा। सुखमभिलषणीयविषयसंभोगजं चस्य भिन्नकमत्वात दुःखं च याधात्मकं (संचिक्त्रमाणोत्ति) समतया ईक्षमाण पश्यन्
पति पुत्ताय पई यमझ, तह कह नाणुगमिस्सइक्का ३६ किमुक्तं भवति लोभालोभयोस्तथा सुख दुःखयोरुपलक्षण- नभसीवाकाश इव क्रौञ्चाः पक्तिविशेषाः समतिकामन्तस्तान त्याजीवितमरणादीनां च समतामेव भावयंवरिष्याम्यासे
तान् देशानुक्यन्तस्ततानि विस्तीणानि जामानि बन्धनविशेविष्ये किं तत् मौनं मुनिभावं ततो मुक्त्यर्थमेव मम दीक्षाप्र. परूपाण्यात्मनोऽनय हेतून्द त्रिस्वा (हंसत्ति) चशमस्य गम्यमानतिपत्तिरिति भाव इति सूत्रार्थः। घासिष्ठयाह ।
स्वारसाश्च पतित्ति परियन्ति समन्ताद् गच्छन्ति पुत्री व मा हू तुमे सोयरियाण संहर,
सुतौ च पतिश्च भर्ता मम संबन्धिनो गम्यमानत्वाद्ये ते जाझो
पमविषयानिष्वङ्गभित्ता नभः करोनिरुपतोपतया संयमावनि जिम्मो व हंसो पडिसोयगामी ।
तानि संयमस्थानान्यतिक्रामस्तस्तानहं कथं नानुगमिष्याम्येका हुंजाहि भोगाइँ मए समाणं,
सती किं स्वनुगमिष्याम्येव । एवंविधं वचनं हि स्त्रीणां पतिः दुक्खं खु भिक्खाचरियाविहारो॥ ३३ ॥
पुत्रो वा गतिरिति । यदि वा जामानि भिस्वेति हंसानामेव मा इति निषेधे हुरिति वाक्यालंकारे त्वं सोदरे शयिताः | संबध्यते। समतिक्रामन्तः स्थात-प्रेण गच्छन्त इति तु कौञ्चोदासोदर्याः सोदराय इति यः प्रत्ययः ते च समान कुक्षिभवा हरणमजातकलत्रादिबन्धनसुतापेहं हंसोदाहरणं तु तद्विपरीभ्रातरस्तेषामुपलक्षणत्वाच्छेषस्वजनानां भोगानां च ( संभ- तपत्यपेक्वमिति भावना यमिति सूत्रार्थः । इत्थं चतुर्मामप्येकरित्ति) अस्मार्षीक इव (जिमो वहसोत्ति ) व शब्दस्य भिन्न- वाक्यतायां प्रव्रज्याप्रतिपत्तौ यदभूसदाह । क्रमत्वात् जीर्णो क्योहानिमुपगतो हंस इव प्रधानपक्षीय प्रति
पुरोहियं तं समुयं सदारं, मोच्चाभिणिकखंत पहायनोगे । कूलः श्रोतः प्रतिश्रोतस्तामी सन् किमुक्तं भवति यथाऽसौ
कुटुंवसारं विरलुत्तमंतं, रायं अनिखं समुवाय देव।।३७) नदीश्रोतस्यतिकष्टं प्रतिकूलगमनमारभ्यापि तत्राशक्तः पुनरनुश्रोत एवानुधावत्येवं भवानपि दुस्तरं संयमभारं वोदुमस
वंताल पुरितो रायं, न सो होइ पसंसितो। मर्थः पुनः सहोदरान सइ भोगान् वा स्मरिष्यति तदिदमे- माहोणं परिच्चत्तं, धणं आइ नमिच्छसि ॥ ३०॥ पास्तु भुदय भोगान्मया (समाणंति) सुखदुःखहेतु (खु इति) सन्वं जग जइ तुह, सव्वं वावि धणं नवे । खलु निश्चितं भिक्षाचर्या भिक्षाटनं विहारो ग्रामादिष्वातिया |
सव्वं पि ते अपज्जत, नो वा ताणा ने तव ॥ ३ ॥ द्धविहारो दीक्षोपलक्षणं चैतदिति सूत्रार्थः । पुरोहित श्राह।
मरिहसि रायं जया तया वा, मणोरमे कामगुणे पहाय । जहा य भोई तण्यं तुजंगे, निम्मोयणं हेच पलेइ मुत्तो।
एको हु धम्मो नरदेवयाणं, न विजए अन्नमिहेह किंचि४०
पुरोहितं पुरो वसन्तमिति च नगुनामानं सपुत्रं पुत्रध्यान्वित एमेय जाया पयहंति भोए, तेहं कहं नाणुगमिस्सएगो ।३५। ।
सदारं सपानीकं श्रुत्वाऽऽकार्य अनिनिष्क्रम्य गृहानिर्गत्य प्र. निंदितु जालं अवलंबरोहया, मच्छा जहा कामगुणो पहाय ।
हाय प्रकर्षण त्यक्त्या नोगान् शब्वाईन प्रवजितमिति गम्यते । धोरेय मीनातवसा उदाग,धरा ह भिक्खायरियं चरंति ३५ | कुटुम्बसारं धनधान्यादि विपुतं च विस्तीर्णतया उत्तम च प्रधायथा च हेभवति ! पठ्यते चाहे भोगिनि तनुःशरीरंतत्रजाता नतया विपुलोत्तमं ( यदिति ) यत्पुरोहितेन त्यक्तं गृहन्तमिति तनुजां भुजंगमः सो निर्माचनीयं निर्माकं हित्वा पयति सम- शेषः (राय) राजानं तुपतिमनीषण पुनः पुनः समुवाच सम्यन्तानच्छति मुक्त इति निरपेकोनाभिव्यक्त इत्यर्थः (समेतित्ति)। गुक्तवती देवी कमलावती नाम तदनमहिन। । किमुक्तवत्याह एवमती पठ्यते च ( इमेनित्ति) अत्र च तथेति गम्यते तत्त- वन्तमुद्गीण मशितुं भोक्तुं शीबमस्येति वान्ताशी पुरुषः पुमान् य थमा ते तव जाती पुत्रौ प्रजहीतः प्रकर्षण त्यजतो भोगान् इति गम्यते राजन् ! नृपते ! सन प्रसंशितः श्लाधितो चिहनतः किमित्याह तौ भोगांस्त्यजन्ती जातौ अहं कथम् नानुग- द्भिरिति शेषः । स्यादेतत्कथमई वान्तार्शीत्यत आह । ब्राह्मणमिष्यामि प्रवज्याग्रहणेनानुसरिष्याम्येको द्वितीयो यदि ताव- म परित्यक्तं परिहृतं धनं सन्यमादातुं ग्रह तुमिच्छसि परिहते दनयोः कुमारकयोरपीयान् विवेको यनिमोकवदत्यन्तसह- घनं हि गृहीतोकितत्वाधान्तमिव ततस्तदादातुमिच्चस्त्वमचरितानपि भोगान् भुजङ्गवत त्यजतस्ततःकिमिति भुक्तभोगोऽ पिवान्ताशीव न चेदमुचितं जवादृशामित्यभिप्रायः । अथवा प्यहमेनान्न त्यहामि कि घाममासहायस्य गृहयासेनेति भावः । काक्षा नीयते राजन् ! वान्ताशी यः स प्रशस्यो न नवत्यतो तथा चिया द्विधा कृत्वा ताणपुलादिना जालमानायमव- ब्राह्मणेन परित्यक्तं धनमादातुमिच्छसिन चैतद्भवत उचितं यतअनिय जोर्णत्वादिना निःसारमिव वयोऽरीति गम्यते । स्त्वमप्येवं वान्ताशितया अन्याय एवं भविष्यसीति काफः। रोक्तिा रोहितजातीया मत्स्या मानाश्चरन्तीति संघन्धः । यथति किं च सर्व निरवशेयं जगद् वनं नयदिति संपन्यो यदीत्यरान्तोपदर्शने यत्तदोश्च नित्यसंबन्धातयेति गम्यते ततस्तथा स्थायमर्थो न संजवत्येवंतत्कथशिसंभवे या ( तुहति ) सप जानप्रायान् कामगुणान् प्रहाय परित्यज्य धुरि वहन्ति धौरेया- सर्वव्यापि धनं रजतरुप्यादितव्यं भवेद्यदि तवेतीहापि योज्यते स्तेममिष शीलमुन्तिभारवाहिताप्रकरणः स्वभावो ये | तथा पूर्वमगि ते बन गएमशमिश्गपरिपूर्ति प्रतीति शेषः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246