________________
उसयार अन्निधानराजेन्दः।
उसुयार सता यावतत्यजतितापहीका प्रतिपद्यामहे श्त्यभिप्रायस्तत किं | धौरयशीमास्तपसाऽनशनादिनोधाराः प्रधाना धीराः सत्त्यन्त चयःस्थेचर्थ दीकांप्रतिपद्यसे उच्यते कैश्चिद्दीका बयःस्थर्या- हुरिति यस्मानिकाचर्या चरम्त्यासवन्ते प्रतग्रहणोपवणमेतद. दिविधायितीत्याशझ्याह नेति निषेधे जीवितमसंयमजीवितमु. तोऽहमपीत्थं व्रतमेव ग्रहीष्य इति भावः इति सूत्रद्वयार्थः ॥ पत्राणवायश्च तदर्थ प्रजहामि प्रकणत्यजामिनोगान् शब्दा.
इथं तत्प्रतियोधिता ब्राह्मण्याह । न् किं तु लाभमभिमतवस्त्वयाप्तिरूपमलाभं च तदभाषरूपं
तहेव कोंचा समश्क्कमंता, तयाणि जालाणि दलित्तु हंसा। सुखमभिलषणीयविषयसंभोगजं चस्य भिन्नकमत्वात दुःखं च याधात्मकं (संचिक्त्रमाणोत्ति) समतया ईक्षमाण पश्यन्
पति पुत्ताय पई यमझ, तह कह नाणुगमिस्सइक्का ३६ किमुक्तं भवति लोभालोभयोस्तथा सुख दुःखयोरुपलक्षण- नभसीवाकाश इव क्रौञ्चाः पक्तिविशेषाः समतिकामन्तस्तान त्याजीवितमरणादीनां च समतामेव भावयंवरिष्याम्यासे
तान् देशानुक्यन्तस्ततानि विस्तीणानि जामानि बन्धनविशेविष्ये किं तत् मौनं मुनिभावं ततो मुक्त्यर्थमेव मम दीक्षाप्र. परूपाण्यात्मनोऽनय हेतून्द त्रिस्वा (हंसत्ति) चशमस्य गम्यमानतिपत्तिरिति भाव इति सूत्रार्थः। घासिष्ठयाह ।
स्वारसाश्च पतित्ति परियन्ति समन्ताद् गच्छन्ति पुत्री व मा हू तुमे सोयरियाण संहर,
सुतौ च पतिश्च भर्ता मम संबन्धिनो गम्यमानत्वाद्ये ते जाझो
पमविषयानिष्वङ्गभित्ता नभः करोनिरुपतोपतया संयमावनि जिम्मो व हंसो पडिसोयगामी ।
तानि संयमस्थानान्यतिक्रामस्तस्तानहं कथं नानुगमिष्याम्येका हुंजाहि भोगाइँ मए समाणं,
सती किं स्वनुगमिष्याम्येव । एवंविधं वचनं हि स्त्रीणां पतिः दुक्खं खु भिक्खाचरियाविहारो॥ ३३ ॥
पुत्रो वा गतिरिति । यदि वा जामानि भिस्वेति हंसानामेव मा इति निषेधे हुरिति वाक्यालंकारे त्वं सोदरे शयिताः | संबध्यते। समतिक्रामन्तः स्थात-प्रेण गच्छन्त इति तु कौञ्चोदासोदर्याः सोदराय इति यः प्रत्ययः ते च समान कुक्षिभवा हरणमजातकलत्रादिबन्धनसुतापेहं हंसोदाहरणं तु तद्विपरीभ्रातरस्तेषामुपलक्षणत्वाच्छेषस्वजनानां भोगानां च ( संभ- तपत्यपेक्वमिति भावना यमिति सूत्रार्थः । इत्थं चतुर्मामप्येकरित्ति) अस्मार्षीक इव (जिमो वहसोत्ति ) व शब्दस्य भिन्न- वाक्यतायां प्रव्रज्याप्रतिपत्तौ यदभूसदाह । क्रमत्वात् जीर्णो क्योहानिमुपगतो हंस इव प्रधानपक्षीय प्रति
पुरोहियं तं समुयं सदारं, मोच्चाभिणिकखंत पहायनोगे । कूलः श्रोतः प्रतिश्रोतस्तामी सन् किमुक्तं भवति यथाऽसौ
कुटुंवसारं विरलुत्तमंतं, रायं अनिखं समुवाय देव।।३७) नदीश्रोतस्यतिकष्टं प्रतिकूलगमनमारभ्यापि तत्राशक्तः पुनरनुश्रोत एवानुधावत्येवं भवानपि दुस्तरं संयमभारं वोदुमस
वंताल पुरितो रायं, न सो होइ पसंसितो। मर्थः पुनः सहोदरान सइ भोगान् वा स्मरिष्यति तदिदमे- माहोणं परिच्चत्तं, धणं आइ नमिच्छसि ॥ ३०॥ पास्तु भुदय भोगान्मया (समाणंति) सुखदुःखहेतु (खु इति) सन्वं जग जइ तुह, सव्वं वावि धणं नवे । खलु निश्चितं भिक्षाचर्या भिक्षाटनं विहारो ग्रामादिष्वातिया |
सव्वं पि ते अपज्जत, नो वा ताणा ने तव ॥ ३ ॥ द्धविहारो दीक्षोपलक्षणं चैतदिति सूत्रार्थः । पुरोहित श्राह।
मरिहसि रायं जया तया वा, मणोरमे कामगुणे पहाय । जहा य भोई तण्यं तुजंगे, निम्मोयणं हेच पलेइ मुत्तो।
एको हु धम्मो नरदेवयाणं, न विजए अन्नमिहेह किंचि४०
पुरोहितं पुरो वसन्तमिति च नगुनामानं सपुत्रं पुत्रध्यान्वित एमेय जाया पयहंति भोए, तेहं कहं नाणुगमिस्सएगो ।३५। ।
सदारं सपानीकं श्रुत्वाऽऽकार्य अनिनिष्क्रम्य गृहानिर्गत्य प्र. निंदितु जालं अवलंबरोहया, मच्छा जहा कामगुणो पहाय ।
हाय प्रकर्षण त्यक्त्या नोगान् शब्वाईन प्रवजितमिति गम्यते । धोरेय मीनातवसा उदाग,धरा ह भिक्खायरियं चरंति ३५ | कुटुम्बसारं धनधान्यादि विपुतं च विस्तीर्णतया उत्तम च प्रधायथा च हेभवति ! पठ्यते चाहे भोगिनि तनुःशरीरंतत्रजाता नतया विपुलोत्तमं ( यदिति ) यत्पुरोहितेन त्यक्तं गृहन्तमिति तनुजां भुजंगमः सो निर्माचनीयं निर्माकं हित्वा पयति सम- शेषः (राय) राजानं तुपतिमनीषण पुनः पुनः समुवाच सम्यन्तानच्छति मुक्त इति निरपेकोनाभिव्यक्त इत्यर्थः (समेतित्ति)। गुक्तवती देवी कमलावती नाम तदनमहिन। । किमुक्तवत्याह एवमती पठ्यते च ( इमेनित्ति) अत्र च तथेति गम्यते तत्त- वन्तमुद्गीण मशितुं भोक्तुं शीबमस्येति वान्ताशी पुरुषः पुमान् य थमा ते तव जाती पुत्रौ प्रजहीतः प्रकर्षण त्यजतो भोगान् इति गम्यते राजन् ! नृपते ! सन प्रसंशितः श्लाधितो चिहनतः किमित्याह तौ भोगांस्त्यजन्ती जातौ अहं कथम् नानुग- द्भिरिति शेषः । स्यादेतत्कथमई वान्तार्शीत्यत आह । ब्राह्मणमिष्यामि प्रवज्याग्रहणेनानुसरिष्याम्येको द्वितीयो यदि ताव- म परित्यक्तं परिहृतं धनं सन्यमादातुं ग्रह तुमिच्छसि परिहते दनयोः कुमारकयोरपीयान् विवेको यनिमोकवदत्यन्तसह- घनं हि गृहीतोकितत्वाधान्तमिव ततस्तदादातुमिच्चस्त्वमचरितानपि भोगान् भुजङ्गवत त्यजतस्ततःकिमिति भुक्तभोगोऽ पिवान्ताशीव न चेदमुचितं जवादृशामित्यभिप्रायः । अथवा प्यहमेनान्न त्यहामि कि घाममासहायस्य गृहयासेनेति भावः । काक्षा नीयते राजन् ! वान्ताशी यः स प्रशस्यो न नवत्यतो तथा चिया द्विधा कृत्वा ताणपुलादिना जालमानायमव- ब्राह्मणेन परित्यक्तं धनमादातुमिच्छसिन चैतद्भवत उचितं यतअनिय जोर्णत्वादिना निःसारमिव वयोऽरीति गम्यते । स्त्वमप्येवं वान्ताशितया अन्याय एवं भविष्यसीति काफः। रोक्तिा रोहितजातीया मत्स्या मानाश्चरन्तीति संघन्धः । यथति किं च सर्व निरवशेयं जगद् वनं नयदिति संपन्यो यदीत्यरान्तोपदर्शने यत्तदोश्च नित्यसंबन्धातयेति गम्यते ततस्तथा स्थायमर्थो न संजवत्येवंतत्कथशिसंभवे या ( तुहति ) सप जानप्रायान् कामगुणान् प्रहाय परित्यज्य धुरि वहन्ति धौरेया- सर्वव्यापि धनं रजतरुप्यादितव्यं भवेद्यदि तवेतीहापि योज्यते स्तेममिष शीलमुन्तिभारवाहिताप्रकरणः स्वभावो ये | तथा पूर्वमगि ते बन गएमशमिश्गपरिपूर्ति प्रतीति शेषः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org