________________
(११९२) उसुयार निधानराजेन्दः।
उसुयार आकाशसमत्वेन तस्या अपर्यवसितत्वात्तथा नव प्राणाय जरा ता। कथं चैबनूनेत्याहनिष्कान्ता मामिषादू बिहेसोरनियषिमरणाद्यपनादाय तदिति सर्व जगरुनं या तवेति ते । इह च तविषयावनिर्गतं या भामिषमस्या प्रति निरामिषा (परिमाहारपुनः पुनः स→शब्दस्य युष्मदस्मदोश्योपादानं जिसवाक्यवाद । म्जनियत्तदोसेत्ति) प्राकृतत्वात पूर्वपरनिपातोऽतामिति परित्रपुनरुकमिति नावनीयं पूर्वेण गर्हितत्वमनेन चानुपकारिता पु. हारम्नदोषा अभियङ्गनिस्त्रिंशतादयस्तेज्यो निवृत्तीपरतापरिनरोहितचनाव्यग्रहणहेतुमादय संप्रत्यनित्यता तसेतुमाह । मरि. हारम्भदोषनिवृत्ता । यद्वा परिग्रहारम्भनिता अत एव चादीप्यसि प्राणांस्त्यवसि राजन् !मृप! यदा तदा वा यस्मिस्तस्मिषा विकृतिविरहिता । अनयोविंशेषणसमासः । अपरंच दोषाम्वा का अवश्यमेव मग्यम्"जातस्य हि ध्रुवं मृत्यु" रि- मिना दावानलम यथारण्ये बने दह्यमानेषु नस्मसास्त्रियमाणेत्युकं हि"कधिचावरवया तपः, भुतो या शङ्कितोऽपि वा किती घु जन्तषु प्राणिष्यन्येऽपरे सत्याः प्राणिनो विवकिनः प्रमोदन्ति पायदिया स्वर्गे, यो सातो न मरिष्यति" तत्रापि च कदाचिदलि- प्रकर्षण हुष्यन्ते । किमित्येवंविधास्त इस्याह । रागद्वेषयोर्वश मषितवस्तु भावायैष मरिष्यामीस्यत माह । मनोरमांश्चित्साहा. भायसता रागवेषप्रशस्तं गताः प्राप्ताः (ज्यमेवंति) विदोरदकान् कामगुणानुकरूपान् प्रहाय प्रकर्षेण त्यक्त्वा त्वमेकाक्येय सााणकत्वादयमवत्ति वयं दति) मूढानिमोहवशगा नि. मरिष्यसि नकिंचिदम्बस्वया सह यास्यतीत्यभिप्रायः। तथा एके कामभोगेषकरूपंधु (मुछियात) मूञ्चिताम गृकानि दह्यमा(हुति) एक एवाद्वितीय एष धर्मः सम्यग्दर्शनाविरूपो नरदे- नामव दह्यमानं न बुयामहे नावगम्गमो रागद्वेषावनिरिव बामप! पाणं कारणमापरपरिरक्षणाकम न विद्यतेनास्यन्यद- | रागद्वेषाग्निस्तन किं तजगत्प्राणिसमूहं यो हिसविवेको रागापरमिह इति त्यनिधानं संथमस्थापना किंचिदिति स्व- दिमांश्च न जयति स दाबानोन दामानानन्यसत्वानवलोक्याजनधनादिकं यदि वा हति लोके हत्यस्मिन् मृत्यो धर्म प- हमप्येवमनेन दहनीय इति तद्रवणोपायतत्पर एव भवति न तु पैकरमाणे मुक्तिहेतुत्वेन नान्यत् किंचित्ततः स एवानुछेय इति प्रमादयशगः रून् प्रमोदते । यस्त्वत्यन्समझो रागादिमांश्च सूत्रचतुष्टयार्थः।
स आयतमाचिन्तयन् दृष्यति न तु तदुपशमापाये प्रवर्तते तसो यतश्च धर्माहते नान्यत्त्राणमतो।
वयमावोगापरिस्यामादेयं विधावति नाथः । यदंविधाम नाहं रमे पक्खिणि पंजरे वा,
भवन्ति तं किं कु.चन्तीत्याहनोगान्मनाइ.शब्दादीन (मोति) संताणविना चरिमामि मोणं ।
सक्याऽसेव्य पुनरत्तरकासं यात्यानापहाय पिपाकदारणत्या
लघुर्वायुस्तध्द्त मदनमेषां लघुकृताः कोऽया वायूपमारतथाअकिंचणा नजकमा निरामिसा,
विधाः सन्ताबहरन्तीस्येबंशीला धुभूतविहारिणोऽप्रतिषकपरिगहारंभनियत्तदोसा ॥ ४ ॥
विहारिण इयर्थः । यद्वा सघुनूतः संयमस्तेन बिहशीलं दवमिणा जहा रमे, काममाणेसु जंतुसु । येषां त तथा प्रासमन्तान्मोदमाना कृप्यन्त कामोदमानास्तथा. अमेरुत्ता पायंति, रागोससंगया ॥ १२॥
विधानति म्यते । गच्चति विवहिसस्थानमिति शेषः । एवमेवं वयं मूढा, कामनोगेसु मुच्छिया।
क इव ('दयाकामकमाघेत्ति ) श्वशको जिम्मा मस्.तो आ
दव कामो ऽभिमापस्तन क्रामन्तीति कामक्रमाःयथा पहिणः स्ये. मज्झमाणे न दुज्झामो, रागदोसगिणा जयं ॥३३॥
चरा या यत्रावासन्ते तत्र तत्रामोदमाना छाम्यन्ते परमेसे:भी। भोच्च वमित्ताय, लहुल्यावहा रणो। प्याभयहस्य परतन्त्रताहेतोरभावाद्यत्र यत्र संयमयात्रानिर्वह आमोयमाणा गच्छति, दिया कामकमा श्वा ॥४४॥
तत्र तत्र यान्तीत्याशयः। पुनर्वहिरास्था निराकुर्वन्तीत्याह मे -
त्याभूत मानतया प्रत्य का शम्छादयश्चःसमुशये घसानियन्त्रिता. इमे य बचा फंदति, मम हत्थजमागमा ।
नेकधोपायै गर्दिता इत्यर्थः एते किमित्याह । स्पन्दन्त इस वयं च सता कामे मु, .णियामी जा इमे ॥४॥
स्पदन्ते अस्थितिधर्मतया ये कीडश इत्याह (मम हत्थजमासामिसं कननंदिस्ता, वज्झमाणं निरामि। गयत्ति ) ममेत्यात्मनिर्देश उपलकणवासवन हस्तं करमार्ग श्रामित सव्वमुज्झिता,विहरिस्सामा निरामिसा।।६। प्रद्य या भागताः प्राप्ताः कोऽर्थः स्ववशा पात्मनोऽकता हशय. गिडावमेइ नचा पां, कामे सारबघणे।
तुम्ह । (वयं च सत्तत्ति) वयं पुनः शक्तानि संबन्धान्यनिष्य
अवन्तीत्यर्थः प्रबहुत्वेऽप्यस्मदोद्वयोश्चेति बहुवचनं कामेष्यनिसउर उन सुबमासे वा, संकमाणो तणु चरे ।। ४७॥
षणायाम्दादिषु एघविधेयपि चामीवभिप्यत इति मोहधिपागो व्व बंधएं वित्ता, अप्पणो वसहिं वए। ससितमितिनावः यता श्मे चचेति चशदाद्वयं च स्पन्दामहेष
इति पच्छ महारायं, उसुयारेत्ति मे मुयं ।। ४८।। स्पन्दामहे आयुषश्चञ्चलतया परहोकगमनाय शेषं तथैष यत नति निषेधे अहमित्यारमनिर्देशे रमे ति रतिमवानोमि [प- एवमतो जविण्यामो यथेमे पुरोहितादयः। किमुक्तं भवति यथाs. क्मिणो पंजरेवत्ति] वादाब्द औपम्ये जिवक्रमश्च ततः पक्षिणी- म निश्चचमन्यमवलोक्यसे परित्यक्तास्तथा ययमपि त्यक्ष्याम पशकुनिकेव शारिकादिः पञ्जरे प्रतीत पय । किमुक्त भवति य. इति । स्यादेतदस्थिरत्वेऽपि सुसहेतुत्वात् किमित्यमा स्पन्दन्ते थाऽसौ दुःखोत्पादिनि पजरे न रति प्रामोत्येवमहमपि जरामर- इत्याह । सह मिषेण पिशितरूपेण धर्तत इति सामिषस्तं कल वायुपञ्चविद्यते नवपक्षरेन रमे । अतजिनसन्ताना प्रक्रमात
मिह गृध्रशकुनिकं या दृष्ट्वाऽवलोक्य वाध्यमानं पोख्यमानं पहाविनाशितस्मेढ सन्ततिः सती निन्नशब्दस्य सूत्रे परनिपातःप्राग्य
न्तरिति गम्यते मिरमिषमामिषधिरहितमन्यथातृत हेत त चरिष्याम्यनुष्टास्यामि मौनं मुनिभावम । न विद्यमानं क- गम्यत भामिषमभिष्वङ्गतुं धान्यादि सर्च निरधषमुजि.त्या चम व्यतो हिरण्यादिजावतः कषायादिरूपमस्या श्त्यकिश्व- स्यक्त्वा (विहरिस्सामोत्ति) बिहरिष्याम्यप्रतिबकाविहारितया जा प्रापय ऋजु मायाविरहितं तमनुष्ठितमस्या इति ऋजु परियामीत्यर्थः । निरामिषा परित्यत्तानिध्यङ्गतः उक्तानुषाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org