________________
उसुयार
आयपेक्षा वचनं पुरुपत्रा
धान्याच्च झिङ्गता सम्यक्त्वेन संयुताः सहिता उपलक्षणत्वाद्देविरल्या पायीवनावस्थी सरकाकोऽर्थः पश्चिमे वयि जाती! पुत्री ! गमिष्यामो जिभ्यामवयं श्रामनगरादिषु मासक स्पेन क्रमेणेति शेषोऽर्थाच्च प्रव्रज्यां प्रतिपद्य निकमाणा याचमापदमिति गम्यते कुले कुले गुडेन कि शेव वेश्मनि । किमुक्तं भवत्यज्ञातोकवृत्येति स्वार्थः । कुमारावादनुः ।
जस्सत्यि मच्चुणा सक्ख, जस्स वत्थि पलायणं । जो जागर न मरिस्सामि, मोटु कंखे सुए सिया |२७| अले व धम्मं परिजयामो,
( ११९० ) अन्निधानराजन्धः |
जहिं पन्ना प पु भवः । अणाrयं नेव य अत्यि किंचि, सामं नो वित्तु रागं ॥ २८ ॥ यस्पे/यतिनिर्दिष्टस्वरूपस्यास्तिपद्यते नान मित्रत्वं यस्य चास्ति पलायनं मृत्योरिति प्रक्रमः । तथा यो (जाति] जानीते यथा न मरिष्यामि [ सोहु कलेस त्ति ] स एव काङ्क्षति प्रार्थयते स्व श्रागामिनि दिने स्यादिदमिति गम्यते न च कस्यचित् मृत्युना सह सख्यं ततो वापञ्जा
तवा भाव धर्म प्राधिक जयामोति ] प्रतिपद्यामहे । तमेव फलोपदर्शनद्वारेण विशिनष्टि [ जत्ति ] आर्यत्वाद्यं धर्मे प्रपन्ना आश्रिताः [ न दुष्कभवामोत्ति ] न पुनर्भविष्यामो न पुनर्जन्मानुजविष्यामस्तन्निबन्धनभूतकर्मापगमा जर मरणाद्यजावोपलक्षणं चैतत् कथमनागतमप्राप्तकिन तिम पूर्वतो न महावस्थानं युक्तमिति नाथः । यद्वा ऽनागतमार्गातविरहितं नैव चास्ति किंचित् किं तु जरामरणादिसना माविवादस्य त्रस्थानम् । यद्वा अनागतं यत्र मृत्योरागतिर्नास्ति तन्न किंचित स्थानमस्ति तवमा भाऽनित्राः कर्मयुक्तमिड होकर प्रसिनिमामिति शेषः [] मानियोसादाय्यक धर्म स्वजना भिष्वङ्गलवणं तत्यतो हि कः कस्य स्वजनो न वा स्वजन इति । चकं च । " अयणं नंते जीवस्स सामाइतार धृयत्ताप, सुबहताप भए सहि सयण संबंधसंधुयन्ताए उपवनपुत्र हंता गायमा ! सात अडुवा प्रणतत्तोत्ति " सूत्रद्वयार्थः । ततस्तयसमा पुरोहित तत्पमतपरिणामो ब्राह्मण धाविकारिणी मा
पात्र हुनरिय वानी, वासिभिकखायरियाए काक्षी । साहाहरुको लाई समाहि,
विष्णाहि साहाहिं तमेव खा ॥ २७ ॥ पंखाविहिणा व जब पक्खी, निच्चविणे व रणे नारदो । वनसारो
व पोते, नापि ॥ ३० ॥
Jain Education International
टसुयार
प्राणी प्रभू पुत्री यस्मात्स ग्रहण अथवा प्राकृते पूर्वपर निपातस्यातन्त्रत्वात्पुत्राच्यां प्रहीणस्त्यक्तः पुत्रप्रहणस्तस्य दुः पूरणे नास्ति न विद्यते वासोऽयस्थानं मम गृह इति गम्यते वाशिठे!! पापना
कथं नु नाम धर्माभिमुख्यमस्याः स्यादिति भिक्कार्याया भिकाटनस्योपलक्षणं चैतद्व्रत ग्रहणस्य कालः प्रस्तावो वर्तत इति शेषः । किमित्येय ग्राह शाखानिः प्रतीताम शोति समाधिं स्वास्थ्यं विनाजिर्द्विधाकृताभिः शाखाभिस्तमेव वृकं यस्ताभिः समाधिमवाप्तवान् [ खाएं ति ] स्थाणुं जना व्यपदिशतीति उपस्कारः । यया हि तास्तस्य शोनासंरक्षणसहायकृत्यकरणादिना समातिन एवं ममाप्येतीसुतास्त रतिमपि स्थापयेति किं ममेवंविधस्य स्वपरयोः किंचिदुपकारकमनस्तमेव गृहवासेनेत्यभिप्रायः किं च पज्ञायो विगो विरतः पान्तसरसमुच्चये वचेास्मिन् ओके पकी विहङ्गमः पलायितुमशक इति मार्जारादिजिरभिभूयते यथा नृत्याः पदातयस्तद्विदनो वा प्राग्वणे संग्रामे नरेन्द्रो राजा शत्रुजनपराजयस्थानमेव जायते यथा पिपनिहारो रियादतिप विक सांगादेति प्राम्यत् पोते प्रवहमिति
परततोऽम तथा अमकोऽर्थः पादाय विरहितोमध्येपिवेति ॥ वाशिष्टघाट । सुसंहिता कामगुणा इमीते, संपिं गया अगरसा पन्या । जामु ता कामगुणे पकामं पच्छामा पाए मर्म ॥ [रतिशयेन संवृतः संस्कृतता के कामसुर्याकमेलि प्रत्यक्कृतया निर्दिशति ते तत्र तथा संपिताः सम्यक् पुञ्जीकृताः ( अगरसत्ति ) चशब्दस्य गम्यमानत्वात् अग्रा रसाच प्रधाना मधुरा प्रभूताः प्रडुराः कामगुणान्तर्गतत्येप रसनापृथगुपादानमतिदेदिप्यपि मे र्तकत्वात् । कामगुणविशेषणं वा अग्रा रसास्त एव शृङ्गाराया था फारसा सुखानाम रसा ये कामगुणाः सूत्रे च प्राकृत्यशस्य पृथ्येनिपात (नजामसिजी तस्माद्यस्यादनृतादिविशेषण स्वाधीनाः सन्ति कामगुणानुक्तरूपान प्रकाममतिशयेन ततो शुक्तभोगी [पधादिति वृद्धावस्था गमिष्यावः प्रतिस्थाप प्रधानमार्गमहापुरुषसेवितं प्रव्रज्यारूपं मुक्तिपथ मिति सूत्रार्थः । पुरोहितः प्राह । जुत्ता रसा जोइ जहाति वक्री, जीविया पहामि जोए । सालानंच सुहंच दोक्खं, संचिरमाणो परिस्साम मोणं ॥
च्यः सेविता रसा मधुरादय उपत्याकामगुणाश्च यद्वा रसा इह सामान्येनैवास्वाद्यमानत्वादजोगा भष्यन्ते । (भोलि) हे भवति ! श्रामन्त्रणवचनमेव जति जति न इत्यस्मान् वयः शरीरावस्था कालकृताच्यते सा चेहाभिम तकियाकरणमा गृह्यते तस्य या पत्रानेकशो भोगावयअमित क्रियाकरणक्रम इति राजीव च
For Private & Personal Use Only
www.jainelibrary.org