Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1214
________________ मसुयार थन्निधानराजेन्द्रः। उसयार प्राप्ता प्रत्यकत उपलभ्यत इति नास्ति शशिविषाणवदिति भाव गृहानिर्गममलभमानाः परिरकमाणा अनुजीविभिरनुपाल्यमाइति सत्रार्थः । कुमारकावाहतुः। नाः [तदिति] पापकर्म [ नेवत्ति ] नैव भूयोऽपि पुनरपि समाणोदियग्गिन्झ अमुत्तजावा, चरामोऽनुतिष्ठामो यतः संप्रत्युपलब्धमेबास्माभिर्धस्तुतत्वमिति अमत्तभावो वि य होइ निचो। भावः सर्वत्र च। अस्मदीद्वयोश्च १।२। ५५ इति द्वित्वेऽपि बहुवचनमिति सूत्रार्थः ॥ अन्नत्यहे नियतस्स बंयो, अभाइयम्मि ले.गम्मि, सव्वोपरियारिए। संसारहे न वयाते बंधं ॥ १४ ॥ अमोहाहिं पडंत हिं, गिहसिन र लने ॥१॥ मो इति निषेधे इन्द्रियैः श्रोत्रादिनियःसत्व शति प्रक्रमात्स अध्याहते आभिमुस्येन पारिते लोके अने सर्व्यतः सासु स्वादयामयिग्राह्य इत्याशङ्क्याह । अमूर्तभावादिन्छियग्राह्य दिक्कु परिवारिते परिवेष्टितेऽमोघाभिरवश्यमहरणोपमानिः पतरूपायभावात् अयमाशयः यदिन्द्रियग्राह्य सन्नोपलभ्यते तदस लीभिरागच्चन्तीनिः [गिहंसित्ति] गृह तस्य चोपसकणत्वात दिति निश्चीयते यथा प्रदेशविशेषे घटो यत्तु तबाह्यमेव न नव गृहवासेन रतिमाशक्ति सन्नामि सभाघहे । यथा हि बागुरया ति न तस्यानुपम्नेऽप्यभावनिश्चयः पिशावावियत्तद्विषयानुप. परिवेष्टितो मृगोऽ मोघेश्च प्रहरणाधेनान्याहतो न रति लभते बम्जस्य संशयहेतुत्वात् । न च साधकप्रमाणाभावात्संशयविषय एषमावामपीति सूत्रार्थः सेवास्विति वाच्यं तत्साधकस्यानुमानस्य सद्भावात् तथा ह्यस्स्या भृगुराह। स्मा अहंपश्यामिजिनामीत्यायनुगत्य प्रत्ययान्ययानुपपत्तरात्मा भावे होम्बियाण्येवरष्टानि स्युस्तेषु च परस्परं भिवहं पश्या केण प्रभाठतो लोगो, केण वा परियारियो । मि जिवामोत्यादिरनुगतोऽहमिति प्रत्ययोऽनेकेष्विव प्रतिपने को वा अमोहो वाता, जाया चिंतावरो हुमि ॥२५॥ नस्यात्। उक्तं हि । “अहं शृणोमि पश्यामि, जिव्राम्यास्वादयामि कन व्याधतुस्येनाज्याइतो सोकः केन वा बागुरास्थानीयन चातयाम्यध्यवस्यामि, बुध्यामीत्येवमस्ति सः" ॥॥ वृद्धास्ट परिवारितः कावा अमोघा अमोघप्रहरणापमा अभ्याइ तिःक्रिया व्याचक्षते अमूर्तत्वाचोइन्द्रियग्राह्यो नो इन्द्रियं च मनो मनस प्रति करणतयोता जाती! पुत्री! चिन्तापगे[मिति ] जयामि श्चास्मेवातः स्वप्रत्यक्ष एषायमात्मा कस्मादुच्यते काल्य ततो ममावेद्यतामयमर्थ इति नाव इति सूत्रार्थः । कार्यव्यपदेशत्वात्तथा ॥ कृतवानहं करोम्यहं करिष्याम्य तावाहतुः हम, उक्तवानहं ब्रवीम्यहं वक्ष्याम्यह, ज्ञातवानहं जाने मच्खुणान्नाहतो लोगो, जराए परियारियो। झास्थेऽहमिति । योऽयं विकालकार्यव्यपदेशहेतुरहं प्रत्ययो अमाहा रयणी योचा, एवं ताव विजाएह ॥ २३ ॥ नायमानुमानिको न चागमिकः किं तर्हि प्रत्यक्वकृत एवमने मृत्युनामृतान्तमायाहतोहारतस्य सईदासिहसरस्थानैव आत्मानं प्रतिपद्यस्व नायमनात्मक घटादावुपलभ्यत इति । तू जरया परिवारितःतम्या व तदनिघातयोग्यतापादनपीयतथा अमूर्तभावादपि च भवति नित्यः तथा हि यद्रव्यय स्वात् (अमोधाग्यरित्ति) रजन्य उक्त दियसायिनाभायित्वासत्यमूर्ने तनित्यं यथा व्योम अमूर्तश्चार्य द्रध्यत्वे सत्यनेक विमाशानयस्थाने प्रत्युक्ते.। न चैवममूर्तत्वादेव तस्य बन्धास तासां दिवसाश्च तत्पतने ह्यवश्यंभावी जनस्यानिधातः एवं तात : विजानीतावगच्चतेति सूत्रार्थः । किं च । भवे या सर्वस्य सर्वदा तत्प्रसङ्ग इति वाच्यं यतः "ज.प हे निययस्स बंधे" अध्यात्मशब्देन आत्मस्था मिथ्यात्वादय जा जा बच्चइ रयणी, ण सा पमि.नयत्तई। इहोच्यन्ते ततस्तद्धतुस्तनिमित्तः परस्थहेतुकृतत्वेऽतिप्रस- अधम्म कुण्.माणस्स, अप.ला होत राहो ॥ २४॥ कादिदोषसंभवाभियतो निश्चिता न संदिग्धो जगद्वाचेयान्य- जा जा वच्च रयणी, ण सा प डणियत्त । थानुपपत्तरस्य जन्तोषन्धः कर्मभिः संश्लेषो यथा ह्यमू धम्म च कुणमाणस्स, सफला जं.त राइयो ।। २५ ॥ मैस्वापि व्योम्नो मनैरपि घटादिभिः संबन्ध पधमस्याप्यम् या या ( वच्चत्त) ब्रजति रजनी रात्रिरुपनवणत्याहिनच तस्यापि मृतरपि कर्मभिरसी न विरुध्यते । तथा चाह" अरूपं न सा प्रतिनियर्तते पुनरागजात दागमने ह सईदा का हि यथाकाशं, रूपद्रव्यादिभाजनम् " तथा रूपी जीवोऽपि क जन्मरात्रिः स्यात्ततो न हिताया मरणरात्रिः कदाचित्यामुःस्यामाविभाजनमिति मिथ्यात्वादिहेतुत्वाचन सर्वदा तत्प्रसा ताश्चाधम्मै कुर्वतो जन्तोरिति गम्यते पला रान्ति सत्रयोऽ इत्यदोषः । एवं हि येषामेव मिथ्यात्वादितबेतुसंभवस्तेषामे धम्म निबन्धनं च गृहस्थन्यायुषोऽनित्यत्वादधर्मकरण तस्य बसौ न तु तद्विरहितानां सिद्धानामपि । तथा संसारश्चतुर्गति निष्फलत्वासत्परित्यागपच श्रेयानिनि नावात्य व्यतिरेकदारेपर्यटनरूपस्तद्धेतुं च तत्कारणं पदन्ति बन्धं कर्मबन्धम् । ण प्रवज्याप्रतिपत्ति हे तुरथमभिधाय तमेघान्यरर से नाह । (ज जेएतेनामूर्तत्वाद् व्योमा इव निष्क्रियत्वमपि निराकृतमिति सूत्रा त्यादि) पूर्ववत नवरं (धम्म चत्ति ) शब्दः पुनर) धरम पुनः र्थः । यत एवमस्त्यात्मा नित्योऽत एव च भवान्तरयायो तस्य कुर्णतः सफला धम्मनक्कणफनोपार्जनतोन च व्रतप्रतिपत्ति पिना च बन्धो बन्धादेव मोक्ष इत्यतः। धम्म इत्यतो व्रतं प्रतिपस्यावदि इत्याभप्राय इति सत्रयार्थः। जहा वयं धम्ममया माणा, पाचं पुरा कम्ममकासि माहा। इत्थं कुमारवचनादावितसम्यक्त्वस्तद्वचनमेष पुरस्कुन् मोरुज्माणा परिरक्खयंता,तं नेव जो विसमायरामो॥ तृगुराह॥ यथा येन प्रकारेण वयं धम्म सम्यग्दर्शनादिकमजानाना एगओ संवसित्ताणं, दुहशो सम्पत्तसंजुया। अनुवबुध्यमाना पापं पापहेतुं पुरा पूर्व कर्म क्रियाम् [अका- पच्छा जाया गमिस्सायो, भिक्खमाण। कुछेवले ॥२६॥ सित्ति अकार्ग कृतवम्तों मोहाचत्वानवबोधात अवरुभ्यमाना । पकत पकस्मिन स्थाने साध्य महेवोमित्या (इत्तिय Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246