Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1213
________________ (१९८८) अभिधानराजेन्द्रः | नसुयार मानिकरावा यस्तेन पूर्व प्राकृतत्वादधिकशब्दस्य परनिपातस्तथा समिति समन्तात्सप्त इव तप्तोऽनिर्वृत्तत्वेन भावोऽन्तःकरणमस्येति सन्तप्तभावस्तमत एव च परितप्यमानं समन्ताद्द्यमानमधरे तदाहस्यापि शोकावेत पत्रसुप्यमानं तद्वियोगशङ्काशोत्पन्नः खपरसुनिरतिशयेन हृदि विद्यमानम् वृद्धास्तु [मति ] लुप्यमा मं" जरणपोस कुप्रसंताय तुम्म नविस्वति "बहुधा अनेकप्रकारच प्रभूतं यथा नयत्येवं यमानं देति संबन्धः । पुरोहितं पुरो वसन्तमिति प्रक्रान्तं ( कम सोति ) क्रमेण परिपाट्या तु नयन्तः स्वाभिप्रायेण प्रज्ञापयन्तं निमन्त्र यन्तं च भोगैरुपच्छन्दयन्तं सुतौ पुत्रैौ धनेन द्रव्येण यथाक्रमं कमानतिक्रमेण कामगुणैरभिलपणी यशच्दा देविषयेः पाठान्त रतः कामगुणेषु पाचः समुचये पवेति पूरणे कुमारकीतानन्तरमान्ती प्रसमीच्य प्रकर्षेण मानाच्छादितमतिमालच्य वाक्यं वदयमान्ताविति गम्यते । किं तदित्याह । बेदा ऋग्वेदादयोऽधीतः पठिता न भवन्ति जायन्ते शर तदध्ययनमात्रतो दुर्गतिपतन रसासिद्धेः । दि "अकारणमधीयानो ब्राह्मणस्तु युधिष्ठिर। दुष्फलेाप्यधीबन्ते, शीलं तु मम रोचते " तथा " शिश्पमध्ययनं नाम, दु ब्राह्मणलक्षणम् । वृत्तस्थं ब्राह्मणं प्राहु-र्नेतरान् वेदजीवकान् तथा (भुति) अन्तभतियर्थत्याजिता द्विजा णा नयन्ति प्रापयन्ति तमो रूपत्वात्समो नरकस्तमसा ज्ञानेन यद्वा तमसोऽपि यत्तमस्तस्मिन तिरौद्ररौरवादिनर के समिति वाक्यालङ्कारे ते हि भोजिता कुमार्गप्ररूपणपशुवधादावेव कमपचनिने सारे प्रवर्ततस्त ड्रोजनस्य नरकगतिहेतुत्वमेवानेन च तेषां निस्तारकत्वं दूरापास्तमित्यर्थादुम तथा जाताश्रोत्पन्ना पुत्राः सुता न भवन्ति मा शरणं नरकादिकुगती निपततामिति गम्यते । उदितन्मतानुसारिभिरपि "यादेषानध न विद्यते । मुषितस्तत्र लोकोऽयं, दानधर्मो, निरर्थकः । बहुपुदुली गोधा, ताम्रचूडस्तथैव च तेषां च प्रथमं स्वर्गः, पश्चाल्लोको गमिष्यति " यतश्चैवं ततः को नाम न कश्चित्सं भाग्यले यस्ते राय अनुमन्येत शोभनमिदमित्यनुजानीयात्स विवेक ते गम्यते एतदनन्तरमुकं वेदाध्ययनादित्रितयमिति भुक्त्वा भोगांनति चतुर्थीप देशप्रतिवचनमाह । क्षणमात्र सौख्यं येषु ते तथा बहुकालं नरकादिषु दुःखं शारीरं मानसं न येभ्यस्ते तथाविधाः कदाचित् कालमपि सुखमतिशायि रुपात दुःखं स्वन्यथेति स्वप्नकालमपि तद्वहुकालभाविनोऽपि दुःखस्योपहन्तु स्यादत श्राह । प्रकाममतिशयेन दुःखं येभ्यस्त तथा अनिकामसौख्या अपकृष्टसुखाः । ईशे ऽप्यायती शुभफलाः स्युरत श्राह । संसारमोक्षो विश्लेषः संसारमोक्षो निर्वृतिरित्यर्थः तस्य विभूति यन्त कृमित्येववान इत्याह । समिरिन मामि परनाक दुःखायाप्तिरूपाणां तुशब्दोऽवधारणे निन्नकमञ्च ततः खनेरेव क एवंविधाः कामजोगा उक्तरूपाः । श्रनर्थपतित्वमेव स्वयमाद परिजन् विषयसुखाभार्थ स्ततो ग्राम्पन् न नियुकामोऽनुपरतेच्छन् (य(त) आपत्वाश्वस्य च भिन्नक्रमत्यादह्नि रात्रौ च अहर्निशमिति वापत् परितप्यमानस्तसती समन्ताचिन्तमिदमानः मन्ये सुहृतः स्वजनादयोऽथवाऽन्नं भोजनं तदर्थं प्रमत्तस्तत्कृत्य Jain Education International च लसुवार सक्तचता अन्यप्रमन्तः अन्नप्रमत्तो वा धनं वित्तम् ( समाणि विविधोपादेयमाणः [ प्योतिप्ति ] प्राप्नोति मृत्युं प्राणत्यागं कोसी पुरुष योनिशां किं इदं च मे मम अस्ति रजतरूप्यादि इदं च नास्ति पद्मरागादि वं च मे मम कृत्य कर्त्तव्यं गृहमाकाशाद दम प्रारब्धमपि वणिजादिना न कर्तुमुचितं तमिति पुरुषमेवमेव वृथैव लोलुप्यमानमत्यर्थ व्यक्तवाचा वदन्ति हरन्त्यपनयन्ति आयुरिति इरादिरजन्यादया व्याधिविशेषा या हरन्ति जन्मान्तरं नयन्ति रुपसंहर्तुमाह । इत्यस्मा तो कथं केन प्रकारेण प्रमादो उद्यमः प्रक्रमम् कर्तुमुचित इति शेष इति सूपकार्थः । संतती धनादिलाभयितुं पुरोहितः प्राद धणं पयं सह इत्यिाहिं, सयणा तदा कामगुणा पकाया । तवं कए तप्प जस्स लोगों, तं सव्वसाही मित्र तुब्नं १६ धनंज्यं प्रचुरं सखीभिः समं नारीतिः स्वजनाः पितृपितृव्यादयः तथा कामगुणाः शब्दादयः [ पग:मति ] प्रकामा प्रविशायिनस्तपः कानुष्ठानं कृते निमितं तप्यते अतिते यस्य धनादेशको जनस्तत्सर्वमशेष स्वादीनमात्माददेखि यस्तदा न सन्ति तथाऽपि तदवाप्तियोग्यताऽस्तीति तासामनिधानमिति सुत्रार्थः । तत्र हेतुः । धरणेण किं धम्मधुरा हिगारे, सपोर्ट या कामगुणेहि चैत्र । समाज विस्साम गुणोघवारी, बड़े विहारो भगम्म भिक्स् ॥ १७ ॥ घन वे किन 66 33 सूर्यपुरा तधिकारे साये मेन या कामगुणैश्चैव तथा च वेदे ऽप्युक्तम् । न प्रजया न धनेम न त्याग के नाता मान्सु रित्यादि ततः श्रमदरायस्पी नामृतत्वमानसु भविष्याचो गुणौघं सम्यग्दर्शनादिगुणसमूहं धारयतः इत्येयं शगुणधारिणी श्रमनगरादिभ्यो तो नाचनश्च करिष्यविहार यो स्ती हिरावप्रतिविहाराविति यावत् अभिगम्यायि निशुवाटारयन्ताविति भाष इति सूत्रार्थः। श्रात्माऽस्त त्वमूलत्वात्सकलधर्मानुष्ठानस्येति तन्निराकरणायाढ पुरोहितः। जहा या अरणीयसंतो, खीरे घयं तिनमहातिझेसु । एमेव जाया सरीरम्मिसत्ता, समुच्छई खास णावचिट्ठे १८ यथेत्पम्ये शब्दोऽवधारणे यथैवाग्निर्वैश्वानरो [ भरनीति ] अतोऽग्निमन्थन काष्ठादसन्न विद्यमान एव संमूर्च्छति तथा कम विप्रेषु एवमेव दे जाती पुत्र [सर त्ति ] शरीरे काये सत्याः प्राणिनः [ संमुच्कृप्ति ] समूर्च्छयन्ति पूर्वमत एव शरीराकारपरिणतसमुदाय प तथा पाहू पृथिव्योवायुरिति सत्या तथा [णास]ि नपर [ ]न पुनरपतिष्ठते शरीरात कणमध्यवस्थितिजाजी भवन्ति । यद्वा शरीरे सत्यप्यर्म सत्या सानन्द बज्जीय मंत्र मरवतोप म्भ एव प्रमाणं न हामी शरीरे शीरष्यतिरिको घर भवान्तर For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246