Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(११८४) उसमदत्त
अन्निधानगजेषः।
उसिणोदगतत्तनो प्रज्जाए सीसिणित्ताए दनयतत्तातए सा अज्जचंदा सोकण पवतो तेण तिहिं पुवाई गहिताचप्पले विगते धुये" अज्जा देवाणंदा माहणि सयमेव मुंमावेऽश्त्ता सयमेव सेहा- श्रा०पू०१० कल्प० स० (अस्य ऋषभशब्दे वक्तव्यतोक्ता) बश्त्ता एवं जहा जमभदत्तनेमहंव अज्जचंदणाए अज्जाए
" श्रागरपुरिमताले पयत्तिया उसभसेणस्स" नं०॥
उसा-उषा- स्त्री० ओषत्यन्धकारम्-उष्-क--प्रातरादिसध्याइमं एयागुरूवं धम्मियं उवदेससम्म पमिवजश्त्तातमा पाए
सु, " तेजःपरिहानिरुषा, भानारद्धादयं यावत्" वृहत्संहितोके तह गरछः श्त्ता जाव संजमेणं संजमइ । तए णं सा देवाणंदा
काटे, मत्रप्रजाकयः काल उषा तेन पञ्चाशद्धटिकोत्तरमारअज्जा मज्जचंदणाए अजाए अंतियं सामाइयमाइयाई एका. ज्य सूर्याझोदयपर्यन्तः। स कालः समाद्यमाने उपाकाले यात्रारस अंगाईपाहिजइसेसं तं चेव जाव सव्वदुक्खप्पहीणा।।
शस्ता अन्धकारेण सन्तापकरियां रात्री, मेदिाधारहमा,ततः (भागयपाहयक्ति ) आयातप्रसवा पुत्रस्नेहादागतस्तनमुख
कचित् गौरादित्वाङी स्रो० । गव्याम, हेम० । स्थाल्याम, स्तम्येत्यर्थः ( पप्पुयकोयणा ) प्युतलोचनापुत्रदर्शनप्रवर्तिता
रमानाथः । प्रातःकाले, अव्य० मेदि० । अव्ययत्यातू ततो भधार्थ नन्दजलेन ( संयरियवालयवाहा ) संवृतौ हर्षातिरकादतिस्यू
टघुझतुट च उपातनः। तद्भवे, शिनियां की। याच॥ रीनवन्तौ निषिद्धौ वायैः कटकै.हू जुजौ यस्याः सा तथा।।
जसिंचित्ता-अपसिञ्चयित- वि० उपतापयितरि, "सिणोद(कंचुयपरिफिम्बत्तिया) कंञ्चुको धारवाणः परिक्षिप्तो विक्किप्ता
| गवियोण कायं उसिचित्ता भवति" उप्णोदकविकटन कार्य विस्तारितोहर्षातिरेकस्यूरीनृतशरीरतया यया सा तथा (धा-| शरारमपासञ्चायता नवात।
| हर रमपसिञ्चयिता नवति । तत्र विकटग्रहणा प्णतेन कालि राहयकवाफगमिवसाधसियरोमकूबा) मेघधाराज्याहत- | कादिना कायमुपतापयिता भवति दशा० ३०॥ कदम्बपुष्पमिव समुन्नसितानि रोमाणि कृपेषु रोमर-भ्रेषु यस्याः | उसिक्क-मुच्-धा तुदा० सक० अनि० मुचेश्यावहम्मेल्लो. सा तथा (पंहमाणत्ति) प्रेकमाणा आजादण्ये चात्र द्विरुक्तिः । सिक्करे अवणिलुम्बधंसामाः ८।४। ए१ । इति मुचेरुसिक्कादे(भंतेत्त) नदन्त ! इत्येवमामन्त्रणवचसाऽऽमन्त्र्येत्यर्थः गोयम! | शः। नसिक्कर मुम मुश्चति । प्रा० । इति) परमामध्येत्यर्थः । अथवा गौतम प्रति नामोच्चारणम् (अ- नसि.कया-अपयष्क्य-श्रव्य प्रज्वल्येत्यर्थे, भाचा०२७०। याति ) आमन्त्रणार्थे निपातो हे भो इत्यादिवत् ( अत्तपत्ति)
उसिण-उष्ण-कुंकन ६षति दहति जन्तनित्युप्णम् उत्त०१० भारमजः पुत्रः ( पुण्यपुत्तासणेडाणुरापणंति) पूर्वप्रथमगभाधामका सम्जयो यः पुत्रस्ने हलकणोऽनुरागः स पूर्वपुत्रस्नेहानुरा
आहारपरिपाकादिकारणे घडयाद्यनुगते सशदे, अनु०। गस्तेन (महश्महालिपति ) महती चासावतिमहती चेति म
स्था ( नष्णाने र सो उपहाशब्दे वत्यते) उष्णयुक्त, 13. हातिमाती तस्यै आअप्रत्ययश्चेह प्राकृतप्रभवः (इसिपरिसाए
अमरः । उष्णस्पई परिमाणे, 'उसिणं यणं देवति' कणां घेदना
घेदयन्ते गुणस्पर्शपरिणामा अष्णा प्रका०० पद० । नष्णा प्रथति) पश्यन्तीति ऋषयो ज्ञानिनस्तद्रूपा पर्षपरिवार ऋषिपपत्तस्यै यावत्करणादिदं दृश्यम्- "मुणिपरिसाए जश्परिसाए
मादिषु उष्णस्पर्शजनिता वेदना । स्था०१० ग.। "उसिणपप्रोगसयाप अणेगसयविंदपरिचाराए इत्या द" तत्र मुनयो
रितावेहिं घिसु" प्रा० चू० १ अा पाखंयमा यतयस्तु धर्मक्रियासुप्रयतमानाः अकानि शतानि य
नसिएजोणिय-नुष्णयोनिक-पुं० प्णमेव योनिर्येषान्ते उस्पाः सा तथा तस्यै अनकशतप्रमाणानि वृन्दानि परिवारो य.
णयोनिकाः । उप्णात्पम्नेषु जीयेषु, । ज०७ २०२२० । स्थाः सा तथा तस्यै (तएणं सा अजचंदणा अजेत्यादि ) वह | जसिणपरि (री) सह-उष्णपरि (1) पह-पुं० उघ दा. चदेवानन्दाया भगवता प्रधाजनकरणेऽप यदार्यचन्दनया पन- | ह इत्यस्याणादिकनवप्रत्ययान्तस्य उष्णं निदाघादितापात्मक स्तकरण तत्तत्रैवानवगतावगमकरणादिना विशेषाधानमित्यव | तोय परीषहः । परीषभेद, उत्त० २०। सूत्र० । तद्वक्तगन्तव्यमिति (तमाणापत्ति) तदाझ्या आर्यचन्दनाया। भए व्यता ( उराहपरीसहप्रकरणे उक्ता) श० ३३ ० । विपाकदशानां तृतीयपुःखविपाकोक्तसुजातकु-उमिण जय-शीलत- त्रि० अस्वाभाविकमौयं प्राप्ते, मारस्य पूर्व नये जीये च।" उसुयारणयरे सभदत्से गाहावरे"
1" उसुयारणयरे सभदत्ते गाहावरे" | "उसिणे उसिणभूप याचि होत्था" न. ३ श० २ ० । अनन्तघि०४ भ०॥
रपि नरकगतजाड्यापगमाजातीसाहे, जी०३ प्रति०१०। ग्मन () पुर-ऋषनपुर-न० राजगृहनगरप्रस्थापकरा- | उमिलोदग-नोदक-न० स्वभावत एव क्वचिकिरादादुप्णजपूर्वजेन प्रस्थापिते पर भेदे, " तत्थ एगो बसतो अमेहिं परहा | परिणाम कायदे, जी०१प्रतिः। प्रज्ञा कथितोदके, "ठपंझगिरणे अत्थति न तीरति अमेहि वसतेहिं पराणे तुं" बार सिणोदगं सत्तफासुयं. पलिंगाहेज संजए" ६०० अ० । चू०४०। आय।" कीगयास्तुनि तत्रापि,चरन्तं वृष बने। तच्च त्रिनिदासत्कलितमावृतं यष्णोदकम् प्रघ०१३५६ ऽन्याजप्यमृषभ, पुरं तत्र व्यधात्पुनः ॥" मा० म० । आ०
पि० । कल्प। फायत्र जीवप्रादेशिकाख्या द्वितीयनिहवा उत्पन्नास्तस्मिन | उसिणोदगतत्तनो (ण)-ष्णादकतप्तनोजिन्-पुं० विदमगर, विशे० । आ० क० । स्था० । “सहपुरे णयरे यूझकर- एमोस्तोष्णदकीजिनि, ॥ समजाणे " विपा०२ थु० २ ।
उसिणोदगतत्तलाइणो, धम्मानियस्स मुहिस्स हीमनो। नमभ (ह) पुरी-ऋपनपुरी-स्त्रीजम्बूद्वीपे मन्दरस्य पूर्व |
संसम्गिअसाहुराइहिं, असमाह। न तहागयस्स वि।१०। मशीतोदाया महानद्या दक्षिणतःस्थे राजधानीनेदे,
स्थामा (सिणोदगेत्यादि) मुनेरुप्णोदकतप्तभोजिनः त्रिदण्डाकतोउसम (ह) सेग-ऋष नसेन- पुं० नगवत ऋषभदेवस्य णोदकभोजिनः । यदि चा प्ण सन्न शीतीकुर्यादिति तप्तग्रहणप्रथमगणधर, " उसनसेयो नाम नरहस्स रणो पुत्तो सो धम्म म्। तथा श्रुतचरित्राक्ये धर्म स्थितस्य (हीमतोति) हीरसं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246