Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1194
________________ । ११६९ ) नसभ अनिधानराजेन्द्रः। उसभ गाथार्थः। अत्रान्तरेजरतश्चिन्तयामास पूजा तावद्द्वयोरपि का. रीचिरिति जातमात्रो मरीचि मुक्तवानित्यतो मरीचिमान् र्या । कस्य प्रथमं कर्तुं युज्यते। किं चक्ररत्नस्य चत तातस्येति तन | मरीचिरभेदोपचारान्मतुटलोपाद्धेति । अस्य च प्रकृतोपयोगितातम्मि पूइए चक-पूइयं पूअणारिहो ताओ। स्वात् कुमारसामान्याभिधाने सत्यपि भेदेनोपन्यासः । सम्य क्त्वेन लब्धा प्राप्ता बुद्धिर्यस्य स तथाविधः शेष सुगममिति इह लोश्यं तु चर्क, परलोअसुखावहो ताओ ॥२४॥ गाथाचतुएयार्थः । श्रा० म०प्र० श्राव०११० । (भरतविताते त्रैलोक्यगुरौ पूजिते सति चक्रं पूजितमेव तत्पूजानिबन्ध जयवक्तव्यता भरहशब्दे)भगवद्वन्दनार्थ सह मरुदेव्या निर्गतः नत्वाच्चक्रस्य । तथा पूजामतीति पजाहस्तातो वर्तते देवेन्डा (कहणं) भगवद्विभूतिकथनं ऋषभसेनस्य पुण्डरीफापरनाम्नः दितुल्यत्वात् । तथा इह लौकिकं चक्रं तुरेवकारार्थः स चावधा प्रवज्या ब्राहयादिदीक्षा सुन्दर्या अवरोधार्थ धारणं (सयएह) रणे किमवधारयति । ऐहिकमेव चक्रं सांसारिकसुखहेतुत्वात समकालं सामान्येन कुमारदीक्षाभिधानेऽपि मरीचेर्विशेषेणापरलोकसुखावहस्तातः शिवसुखहेतुत्वादिति गाथार्थः । तस्मा भिधानं प्रकृतोपयोगित्वात् (सम्मत्तलद्धबुद्धित्ति)लब्धासम्यत्तिष्ठतु तावश्चकं तातस्य पूजा कर्तु युज्यत इति संप्रधार्य तत्पू क्त्वबुद्धिर्येन स लब्धसम्यक्त्वषुद्धिः शेषं स्पष्टम् । अथ भरतः जाकरणसंदेशव्यापृतो बभूव ॥ श्दानी कथानकम् "भरहो सञ्च किंचकारेत्याह "अथोत्थाय प्रभोः पूजां, विधाय भरतेश्वरः। च वीप नगवंत वंदं उपयट्टो । मरुदेवी सामिणी य भगवंते पब्व कार चक्ररत्नस्या-टाह्निकामहिमोत्सवम्" (आ०क०)वारसवाइए भरहरज्जसिरिं पासिकण नाणया श्यो मम पुत्तस्स एरि साणि महारायाभिसेश्रो वुत्तोराइणो विसज्जिया ताहे निययसी रज्जसिरी पासि संपयं सो खुदापिवासापरिगओ नन्गो वग्गं सरिउमारद्धोताहे दाइज्जति सब्वे निपल्लया एवं परिवाडी हिंमत्ति । नन्वेयं करिया श्यो जरहस्स तित्थगरविभू वन्ने ए सुंदरी दाश्या सापंमुल्लुगितमुही सा य जद्दिवसं रुका तद्दितस्स बिनपत्तिज्जिया श्यो पुत्तसोगेण य किलेसम्भामंतचक्खं वसमारम्भ आयविवाणि करेति तं पासित्ता रुट्ठो ते कुटुंबिए जायं भवंती एत्तो भरहेण गच्छतेण विन्नत्ता। अम्मो एहि जे. भण । किं मम नस्थि नोयणं जं एसा य रिसीरूवेण जायावे. ण भगवो विभूति दसमि ताहे भरहो हत्थिखंधे पुरओ का ज्जा वा नत्थि तेहिं सिटुं जहा आयंविक्षाणि करे ताहे तस्स कण निम्गओ । समोसरणदेसे य गयणतलं सुरसमूहण विमा तस्सोवरिं पयाणुश्रो रागो जाओ । सा य भणिया जर रुश्चति णासढेणोवरण विरायंतघयवर्स पहयदेवउंहिनिनायापूरि तो मए समं नोगे मुंजाहि ण वि तो पब्धयाहि त्ति। ताहे पापसु यदिसामंडलं पासिकण नरहो नणिया ईश्रो पेच जर एरिसी पमिया विसज्जिया पव्वश्या । अन्नया परहो तेसिं नाउयाणं रिकी मम कोसियसहस्सभागेण वि । ततो तीए भगवओ दूयं पध्वेश् । जहा मम रजं श्रायणह ते नणंति अम्हं वि रज्ज उच्छवा इत्थतं पासंतीए चेव केवबमुप्पमं । अन्ने प्रणंति जगवओ तापण दिम तुम्नं वि एतु तावताओ पुचिन्जिहित्ति । जनणिभम्मकहासहं सुणेतीए तकादं च तिकमाउयं । ततो सिका । | हित्ति तं करिहामो तेण समएण भगवं अघावयमागओ विहरह भरहे श्रोसप्पिणीए पढमसिहोत्ति काऊण देवेहिं पूजा क-| माणे एत्थ सब्वे समोसरिया कुमारा ताहे प्रणति तुम्नेहिं दिया सरीरं च खोरोए बूढं । जगवं च समोसरणमन्नत्थो सदे- मानि रज्जा हरति भाया तो किं करेमो किं जुज्कामो उदाहु वमरणयासुराए सहाए धम्मं कहेश् । तत्थ जसजसेणो नाम आयणामो ताहे सामी भोगेसु नियतावेमाणो तेसिं धम्मं कहे। भरहपुत्तो पुवनवबरूगणहरनामगुत्तो जायसंवेगो पब्वाइ- न मुत्तिसरिसं सुहमत्थि ताहे इंगालदाह कदिटुंतं कहेश् । श्रो बंभी य पव्याया। भरहो सावगो जाओ। सुंदरी पब्धयंती " जहा एगो इंगालदाहओ पगं जाणं पाणियस्स भरेऊणं गओ भरहेण इत्थीरयणं भविस्सइत्ति रद्धा सा वि साविया जाया। तं तण उदगं निट्टवियं नवरि आश्चो पासे अम्गी पुणो परिएस चउब्विहो समणसंघो । ते य तापसा भगवश्रो नाणमु- स्समा दारुगाणि कुट्टितस्स घरं गतो पाणियं पीयं । मुच्चितो प्पन्नं ति कच्छसुकच्छवज्जा भगवो सगासमागंतूण भव- सुमिण पास। एवं असजावपट्टवणा कूबतबागनदीदहसमुद्दा गावतिवाणमंतरजोइसियमाणियदेवागि परिसं दहण भग- य सब्वे पीया । न य बिज्जर तएडा। ताहे अन्नम्मि जिन्नरूवे यो सगासे पव्वइया एत्थ समोसरणे मरीचिमाइया बहवे तणपुलियं गहाय नस्सिंच: । जं पडियसेसं तंजीहाय लिहर कुमारा पव्वइया श्रा० म०प्र० । एवं तुब्भेहिं वि अगुत्तरा सव्व योगे सवपुरिसा सव्वट्ठसिके (२२) सांप्रतमभिहितार्थसंग्रह परमिदं गाथाचतुष्टयमाह । अणुनूया तह वि तत्ति न गया। एवं वेयालियं नाम अज्जयणं सहमरुदेवीइ निग्गओ-कहणं पव्वज्जमुसजसणस्स । भास संबुज्कह किन्न बुज्कह । एवं अट्ठाणनई वि तेहिं अछा ण नई कुमारा पब्यश्यत्ति को पढमिल्लुएण संबुद्धो कोइ विबजीमरीइदिक्खा, सुंदरिओरोहसु अदिक्खा ॥२५॥ तिएण को ततिएण । जाहे ते पव्वश्या" प्रा० म०प्र० । पंच य पुत्तसयाई, भरहस्स य सत्तनत्तुअसयाई । अमुमेवार्थमुपसंहरन्नाह । सयएहं पव्वआ, तम्मि कुमारा समोसरणे ॥ २६ ॥ मागहमाई विजओ, सुंदरिपन्चजवारसभिसेओ । लवणवश्वाणमंतर-जोइसवासी विमाणवासी अ। आणावाण नाउआणं, समुसरणे पुच्छदिढतो ।। सव्वडिसपरिसा का-सी नाजाप्पया महिमं ॥२७॥ मागधमादौ यस्य स मागधादिः कोऽसौ विजयो भरतेन कृत दहूण कीरमाणिं, महिमं देवेहिं खत्तिो मरिई। इति पुनरागतेन सुन्दर्यवस्थिता दृष्टा कोणत्वान्मुक्ता चेति द्वासंमत्तलम्बुकी, धम्मं सोकण पव्वो ॥२०॥ दश वर्षाएयभिषेकः कृतो जरताय आज्ञापनं चातृणां चकार तकथनं धर्मकथा परिगृह्यते । मरुदेव्यै भगवद्विभूतिकथनम्।। ऽपि च समवसरणे जगवन्त पूजयन्तः पृष्टवन्तः भगवता चाङ्गातथा नप्तृशतानीति पौत्रक शतानि । तथा “ सयएहमिति" रदाहकदृष्टान्तो गदित इति गाथाकरार्थः॥ प्रा०प्र०॥ देसीवचनं युगपदर्थाभिधायकं त्वरिताभिधायकं चेति । म- पचं षष्टिसहस्राद्या, सधै निर्जित्य भारतम् ॥ ३०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246