Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(५५६७) अभिधानराजन्धः
उसभ
वा एवं तस्स जव । से गं भगवं वासावासवजं हेतं गिम्हामु गाये एगराए नगरे पंचराइए ववगग्रहाससोरभयपरित्ता से णिम्ममे निरहंकारे लहजूए अ गये वासी तत्व अ चंदा अरचे सेम्म कंम्प समे । इह लोए परोए अप डेव अमर निरपखे संसारगामी कम्पयणिन्याय ठाए प्रभुट्टिए विहरः । तस्न णं जगवंतस्त्र एते विहारेगं विहरमाणस एगे वाससेविते समाणे - रिमत लस्त नगरस्व पचि सगमुहांसे न जाएोस गोहरपायवस हे भातरिआए वट्टमाणस्स फगुणबस एक्कारसीए पुव्वएहकाललमयंसि मेणं अते अवारा उत्तरासादाववतेर्ण जोगबागगुत्तरेणं नाणं जाव चरिते अणुत्तरेणं तत्रेणं लेणं वरिएणं प्रालपणं पिद्वारे भाषाए संतीए एडीए अज्जवेणं मद्दवेणं लाघवं सुच्चचरितवचि ग्रफल निव्वाणममेणं अप्पाणं भवेमाणइस अत अणुत्तरे शिव्वाघाए शिरावर कलिए पटिकेवल ये समुप्पो जिणे जाए केवल भवन्न सर सर अतिरिरायरस लोग पज्जवे जाण पास तं जहा आगई गई लिई उनवार्यमुत्त कर्म कम्पे रहो कम्मे से सेकले मणक्य काए जोगे एवमदं विभनणवि naraja मोलमग्गस्स विसुधतराए बहने जाणमा पासपा से एसख मंगलमयोसि च जीवाहिसिकरे सचिव परमा
गुणं भविरूप ||
अथ कथं नु भगवान् विहरति स्मेत्याह ( सेणमित्यादि) सभ गवान् वर्षा प्रावृा स्थान वज्जनेनेत्यथः । हेमन्ताः शीतकाप्रमासाः प्रोष्मा उध्यकालमाखास्तेषु श्रामेऽपोयस सनिवेशे एका रात्रिवसमानतया यस्य स एकरात्रिकः एकदिनवासीत्यर्थः । नगरे गरीयसि सन्निवेसे पञ्च रात्रयो वासमानतया यस्य स तथा पञ्चदिनवासीति भावः । यथा दिनशब्दोऽहोरावयाची तथा राषिशब्दोऽप्यदोरात्रयाचीति । ननु ना दिनशब्द एवं कथं नोपासते। निशाविहारस्यासंयम
तुरचतु तीर्थङ्करा अवगृीतायां वसतावेवा वासिषुः यरस्यन्ति सन्तति मायः यपगत हास्यशोकारतिरतिभययरिवासः । तजातिममसीत्सुक्यमुति स्तदद्भावः । परित्रास आकस्मिकं जयं शेषं व्यक्तम्। निर्गतोममे ति शब्दो यस्मात् स तथा । किमुक्तं भवति प्रभोर्ममेत्यभिमानो नास्तीति पष्ठयेकवचनान्तस्यास्मच्छन्दस्यानुकरणशब्दत्वाममेत्यस्य साधुता | निरहङ्कारः श्रहमिति करणमहङ्कारः स नितो यस्मात् स तथा लघुभूत ऊर्द्धगतिकत्वात् । अत एवाग्रम्यो] बाह्याभ्यन्तरपरिग्रहरहितः । वास्या सूत्रधारशस्त्रविशेषेण तरुणं त्यकोत्तनं तत्र द्विद्वेषान्नुप
Jain Education International
उसन
कोरागत्वात् । नौ हर्षादि काञ्चने च समः उपेक्षणीयत्वेनोभयत्र साम्पा झोके वर्तमाने नवे मनुष्यलोके परलोके देवभयादी तत्र प्रतिद्धस्त प्रत्यसुखनिष्पिपासित्वात् जीवित मरणयोर्निश्वकाङ्क्षमिन्द्रनादिपूजाप्रासी जी
हासौ मरणे निष्पृहः । संसारपारगामीति व्यक्तम् । कर्मण सङ्गोऽनादिकानि जीवप्रदशैः सह संबन्धस्तस्य निर्घातनं चिश्लेषणं तदर्थमभ्युत्थित उद्यतो विहरति । अथ ज्ञानकल्पाकवनाया ( तस्सणामित्यादि ) तस्य भगवतः एतेनानन्तरोक्तेन विहारेण चित एकस्मिन् वर्षसहतिक्रान्ते सति पुरिम ताज्ञस्य नगरवद्विशकटमुळे उद्याने पादपस्थाचा नान्तरिकेति । अन्वस्व विच्छेदस्य करणमन्तरिका ि अथवा भन्तरमेवान्यं भेषजादित्यात स्वार्थे त्वविवकायां ङीपि प्रत्यये आन्तरी आन्तर्येचान्तरिका आरब्धभ्यानस्य समातिरपूर्वस्य नारग्नमित्य र्थः । अतस्तस्यां वर्तमानस्य फोर्थः पृति सविचार कत्यचित कम विचारम् २ सूक्ष्मषमणिर्ति ३ समुनियमप्रतिपाति ४ इति चतुश्वरणात्मकस्य शुक्तध्यानस्य चरणइये ध्याने चरमचरणद्वयमप्रतिपन्नस्येति योगनिरोधरूपध्यानस्य चतुर्दशगुणस्थानवर्तिनि केशिन्येव संवात् । फाल्गुनबहुलस्यैकादश्यां पूर्वाह्नकाल पो यः समयोऽवसरस्तस्मिन् अष्टमेन भक्तेनागमभाषयोपवास
नापानकेन जलवर्जितेनोत्तरापादानत्रे बसति
पासति । उभयत्र णं वाक्यालङ्कारे । अथ वा तृतीया अनुत्तरेणेति झपकणिप्रतिपत्येन के सत्येन परमविद्धिपदप्राप्तत्वेन न विद्यते उत्तरं प्रधानमप्रवर्ति वा ब्राह्मस्थिकज्ञानं यस्मात्तत्तथा तेन ज्ञानेन तत्वाव बोधरूपेण एवं वादा दर्शनेनाषिकायापन सम्प वेन चरिषेण विरतिपरिणामरूपेण शकिनावापनेव पति बननार्येण मानसोत्साहेन आलयेन निर्दोषवसत्या विहारेण गोचरचयदि हिमनलकणेन जाननयामासंवन्धिन्या मनोगुत्यादिरूपतया पदार्थानाम नित्यत्वादिचिन्तनरूपया वा कान्त्या क्रोधनिप्रहेण गुप्त्या प्राख्याख्यातस्वरूपया मुक्त्या निर्दोजतया तुष्टया इच्छानिवृत्या आर्जवेन मायानिय देण मायेन मानदे लावेनासुद जावेन क्रियोक्तप्रत्य निधानात् सोपचितं सोपचयं पुष्टमिति यावत् एताशेन समुत्पन्नोऽयमित्यन्वयः । एवमनन्तमविनाशित्वात् सानिया कटादिनिप्रतिया तू निरावर्णाधिकार्थत्वात् प्रतिपूर्ण सकस्यांशकलितस्वात् पूर्णचन्द्रवत् । केवलमसहाय " - मि ब्राउथिए णाणे" इति वचनात् परं प्रधानं ज्ञानं च दर्शनं समाहारद्वन्द्वे एकवद्भावः ततः पूर्वपदाभ्यां कर्मधारयः । तत्र सामान्यविशेोभयात्मके वस्तुनि ज्ञानं विशेषय दर्शनं सामान्यावबोधरूपमिति । अत्रायमाशयः दूरादेव तासतमालादिकं तरुनिक विशिष्यति ययातिमयलोकयतः पुरुषस्य सामान्येन वृद्ध मात्रश्तीति जनकं पदपरि स्पर्ट किमपि रूपं निर्विशेषाणा मग्रहो दर्शनमिति वचनात् पुनस्तस्यैव प्रत्यासीदस्तात मालादिव्यक्तिरूपतयाऽयधारितं रामेय तस्समुत्पश्यतो विशिष्टयप्रीतिजन परिस्ट रूपमाभाति तज्ज्ञानम् । ननु भवतु नाम इत्थमभविशेष हकता दर्शने च सामान्य ग्राहकता परं केवलिनो ज्ञानक्षणे
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246