Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1190
________________ ( ११६५ ) अभिधान राजेन्द्रः उसभ घार दी नदिग्गामै कम्मदोसेण पंगुलिया जाया । समरिया नियजाती ततो तो तब मानहेतुं श्रागमकुलझाए नियचरियं द्वियं । मम धायखंडे गयाप पको समप्पिल कटितो मनी कंप कना पुत! यदि नेमचा संतांसह नियण पंगु लियं एवं प्रणिए उवहसिता मित्तेहि गम्मतो सिज्जनत्तो पंगुनिया तो सो प्रगाण अतो मुटुसमे ओडमालाओ घणो नाम कुमागे लंघणपणादि असमरथोत्ति संजाग्रवइरजंबोत्ति बीयाज्ञिहाणो आगतो परं दडूण मं प्रण | केणेयं लिहियं चित्वं मया जणियं । किं निमित्तं पुच्छ सि सो भणइ मम एवं चरियं श्रहं नियंगतो नामासि सयंभा मे देवी असंसयं तीए लहियं जइ वा श्रणं वितीय उपसेणंति तक्केमि ततो मए पुच्छितो जर ते चरिय साहस को पस संनिवेसो । सो प्रण नंदिग्गामा एसो पव्वतो नंबर तिनको जुगंधरा आयरिया एसा खमणकिलंता निनामिया महत्वत्तो राया स्वयंशिसोद्दि सह लिहितो एस खायो कप्पो सिरिय भं विमाणं एवं सव्यं सपब्वयं कहियं । ततो मए जणितो जाएसा सिमिती कुमारी तोडिया सामना तेज रो निवेरमि जेण सा ते भव । एवं सोऊण सो समणसो ग तो अहं कयकज्जा आगया ता गच्छामि पुष्ति ! रो निवेपमि जेण ते पि सयं कामो भव । गया रायसमीत्रं सद्दाविया अहं रामावसाहिया गया रायसमीयं रायाए कहितो वसुम ! जो सिरिम लक्षियंगतो देवो श्रासि तं जहा अहं जाणं न तहा सिरम अधि अपराजय दीयोगा नाम नगरी जियसन राया तस्स मनोहर केकई डुवे देव। ओ । तासिं जडकमं अयक्ष विनीसणो य पुत्ता वनदेववासुदेवा पिनि रविज्ञमणो बचाया कम का पुच्छति अषा में सुखिरी सिरीयसं पपव्ययामि करेमि पर लोगहियं विदि मंतिन विसज्जे निबंधे कप भर अम्मो जर ते निच्छतो ता देवलोगं गया में वसणपडियं पडियो हिज्जासि ती पडिवनं पव्वश्या । परमधिश्लेण अह।याणि एक्कारस अंगाणि वरिसकोमी तवम चरिकण अपरिवमियवेरग्गा समाहीए कालगया संत बच्चे देयो जातो ताय में जाण यसदेषवासुदेवाय बकास मुदिता भोगे जति कयाद निगम अ हिया धर्माचि पथिसिया दूरं आसानी कागतो अयलो नेहेण न जाणद ! परिस्रमेण मुच्छितो एसो मिस प्राणि गणाम अचलग एससि संग सुमरि क्षणात विभीरू विधिक अयलो भणितो भाय अहं विज्जाहरेहिं समं जुज्जिडं गतो ते मए पसाहिया तुज्छे पुरा अंतरं जाणिऊणं केण वि मम रूवेण मोहिया । ता छड्डेहि एवं कलेवरं सकारेसु अग्गिणा ततो सक्कारेऊण स नगरमा गया। जमाला जण सहिं पचिट्ठा कासनिया वयात मया मोहरीरूवं दसिय संभंतो अयलो भरणइ श्रम्मो ! तु भेकतोति ततो मए पब्वयाकालो संगरो य कहितो बिमीसमरणं च । अहं लगातो इह गतो तं च पडियोहणनिमित्तं श्रणिचं मयरिद्धिं जाणिऊण करेहि पर लोगहियं । वो गत सगं कप विपुल संकामिवर सिरी नियमो यो तरिकाल Jain Education International उसभ गतो देवो जातो अहं पुरा तं सदेयोगं जाहे जाहे सुमरामि सादे ना त कप्पं नेमि सो सागरोपमस्त समयभागे ताहे देवसुहं भोलू तो तत्थ नो उववन्नो । तं पि ललियंगयं एस मे पुत्तों जत्थ तिलमि पण कमेण गया सत्तरसलिलयंगतो सो हारसमो सो वि मे पुत्तसिणेहेण बहुसो लतगं कप्पं नीतो तं जाणामि सिरिमई भत्ता ललियंगतो जातो बारजो कंचुकी सहावे पारजं साधितो प्रा गतो दिठो मया परितोसवियसियष्ट्रीय अभूतप हतो राइनो भणितो राइणा पुरा ! वहरजंय पुज्बभवयंपर्भ सिरिम ति श्रवलोइया तेण श्रहं कलहंसेणेव कमलिणी विहिणा पाणिग्गहितो दिषं तारण विपुलं धणं परिवारिगा तो विजियाणि देण्याणि लोहाल मुंजामो निस भोगे । बहरसेणो वि या लोगतियदेवपडिमोहित संघ हरियंदा पोक्खलपालस्स निययुत्तरसज्दाऊण नियमसुनरहं सहितो पाहतो उप्पक्षकेवलजाणो धम्मं दिसइ | मम वि कालेण पुतो जातो सो सुहेण afgतो कयाइ पोक्खलपालस्स केइ सामंता विसंवदया । ततो तेरा अहं पेलिए बहरघो सिरिमई व हे पु नगरे daai विउले संधावारेण पत्थिया सरवणस्स मज्भेणं जाणजणेण पंथो पडिसिद्धो । जहा दिठिविसो सरवणे सप्पो . त्रिघ्इ तो न जाइ तेण पहेण गंतुं ति ततो तं सरवणं परिहरंगा मे पता पंडरिगण चि संक्रिया संचामागया अम्हेपि पोक्लपालेण रा पूरकण विसज्जिया पत्थिया सनगरं भण जो सब गुज्जाणमज्जेण गंतव्त्रं जतो तत्थ वियस्स साहुणो फेन ततो देवा यस्या देवुखोपवि संप्पो निव्विसो जातो । ततो म्हे कमेण पत्ता सरवणं तत्थ आवासिय दिठा नियमायरो मर सागरसेम सेिच समा त्रिविमा परिसानिया असणपाणखामसाध्मेण ततो मीता कया देवि निगा सामने बिरामी | रागमभामोतिया पता कमेण सनगर पुण अहं विहरकाले भिन्नयग्यो दाणमाणेहिं रंजितो दासघरे विस धूमो परंजितो अम्छे वि विसजियपरियणा वासहरं रयणीय पविडा | धूमधूसियधातू काल गया इहागया उत्तरकुराए चि । तं जाणामि श्रज्ज ! जा निनामिगा सा सर्वपजा जा सिरिमई सा अहं । जो सो महावलो राया सोय लझियंगतो देवो जो य पर. घोराया ते तुम्भे एवं जीव से नामं गहियं सा ग्रहं सयंपभा ते सामिणो भणियं । अज्जे देवज्जोपण जाई संजरिकण मर एवं चितयं देवभवे वह्नामि ततो सयंपभा आजट्ठा तं सम्यमेयं करिति परिमाणसाथि पुन्ययममरणपलियाणि तिथि पनि जीविकायानि सोम्मे क देवा या सणापीति भासि पहिलो पा ॐ परा नगरी सामी सुवि राजपुतो केसी नाम जातो भई पुरा सेतो विणे अधिगो सिपेहो तत्क्षेत्र नगरे रायसुता मतिसुतो सेठ: सुतो सत्थवाहतोय तेहि विसयमती जाया कयाइ साडू म या कम गहितो परिवरियो एवं जहा आप समही काल गया अच्चुए कप्पे दसमाणा देवा जाया ततो वि इइस केस रो मंगलादेवी था नाम रायवाईक रवी For Private & Personal Use Only से जातो www.jainelibrary.org

Loading...

Page Navigation
1 ... 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246