Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1189
________________ उसन्न अभिधानराजेन्द्रः। नसभ विणा किं प्रणेण आनणं ति मूकत्तणं पवमा परियणो नण | तेण समाहीए काझगया ईसाणे कप्पे सिरिप्पनविमाणे - इमी से वाया जंभगेहिं निरुद्धा ततो तिगिच्चगेहि होममंतर- लियंगयस्स देवस्स अगमहिसी सयंपभा नाम जाया । श्रीक्खाविहागणेहिं कतो महंतो पयत्ता अहं पि मूकत्तणं न मुयामि । हिणाणोवयोगविमाय देवजवकारणा जहा एस नहि यंगी प्र. परिचारियाणं पुण बहिण माणत्ति देमि । अन्नया पमयवणगयं हुणोववन्नो समाणो नियपरियणं पनावितो देवीसु मज्के सयं ममं पंडिया नाम अम्मधाई विरहे जण । अहं ते धाई तो मे | पनाए देवीए अज्कोचवन्नो सा नक्खए चुया देवो य अविनकहेहि सम्भूयं । ततो मया नणियं अम्मो अस्थि कारणं जेणाई माढतो सयंबुझो य महाबले कालगए गहियतामाप्नो चिरकालं मूयत्तणं पवमा ततो सा तुहा नण पुत्ति ! साहसु मे कारणं संजमं परिपालिकण समाहिपत्तो कागतो श्हेव ईसाणे कप्पे ततो जहा जणसि तहा चेहिस्सामि । ततो मया या सुणा- इंदसामाणितो जातो तेण वि लवंतो संबोदितो भणितो य । हि । अत्थि धायकीखंडे दावे पुव्वविदेहे मंगवावविजए नंदि- जहा धायसंमे दीवे अवरविदेहे नंदिग्गामे निन्नामिगा कयनग्गामो नाम सन्निवेसो तत्थ अर्ह इनो तश्यभवे दरिहकुसे त्तपञ्चक्खाणा चिठ तं नियदसणेण पंसोनेदि जेण कयनिसुलक्खणसुमंगलाईणं एहं भगिणीणं कणिट्टा जाया कयं याणा ते अमामहिसी सयंपमा जायइ । ततो अणेण निच मे अम्मापिकहिं नामं ततो निमामियत्ति पसि िगया । से यदसणेण पलोजिया कयनियाणा हि मागयत्ति सहरिसं कम्मपम्बिका य जीवामि । अन्नया कया ऊसवे इब्जगम्भिाणि सहअनियंगपणं सहिया निरुस्सुका पहुकालं अणुहवामि नाणाविहभक्स्वहत्थगयाणि सगिहेहिता निग्गयाणि पासाम्म- देवो य सो सनियंगतो आमक्खएण चुतो अम्मो न जाताणि दट्ठण मए माया जाश्या अम्मे दोह मे मायगं अन्नं वा भ- णामि कत्थ गतो । अहमवि तस्स वियोगदुहिया वुत्ता पखं जेण मिनेहिं समं रमामिति । तीए रुद्वाए आइया निच्चू- समाणी इहमागया । देवुज्जोयदरिसणेण समुप्पन्नजाढा य गिहातो कतो ते ऽहं नक्खा बच्चसु अंबरातिलकं पन्चयं इस्सरणा तं देवं य मणसा परिवहंती मूवत्तणं पवना । किं तत्थ फाणि खायसु मरसु वत्ति । ततो रोयंती निम्गया दि- तेण विणा कपण संझावण त्ति एस परमत्थो । तं सोकण हो मया जणो अंबरतिबगानिमुहं वच्चतो गया तेण सहिया अम्मधाई ममं नणंति । पुत्ति! सुद्ध ते कहियं पयं पुण पुष्वभदिवो मया सिहरकरेहि गगणतामिव मिणि समुज्जुत्तो अंबर- वचरियं पमिलेहि जत ततो अहदमावहामि सो य सकियंगतो तिनको नाम पब्वतो तत्थ जणो फलाणि गेएहरु भए वि य पाम- जमणुस्सेसु आयातो होहि तो सचरियं दहण जाई सुमपमियाणि साइणि नक्खियाणि रमणिज्जयाए य गिरिवरस्स रिहिर तेण य सह निबुया बिसयसुहमणुभवसु । ततो सजिसह जणेण संचरमाणी सई सुश्मणोहरं सुणामि सहमणुसरंती तो पमो ततो विविहवालाहि यट्टिगाहिं दोहि विजणीहि पढगया पदेमं दिघा जुगंधरा नाम आयरिया विविहनियमधरचनह- मंतत्थ नंदिग्गामो लिहितो ततो अंबरतिनगगिरियरसंसियकुसुसगुब्बी चनमाणोधगया तत्थ बयो समागया देवा मण्या य मिया सोगतरुतलसंनिसना गुरवो देवमेहुणगं च बंदणागय तेसिं बंधमोक्खविहाणं कहति। अहं पि पापसु णिवडिळण एग- ईसाणो कप्पो सिरिप्पन विमाणं संदेवमिदणं महावो राया देसे निसामा धम्मकह सुणामि पुच्छिया मए जयवं अस्थि मम सयंबुरूसंजिन्नसोयसहितो निन्नामिगा य तवसोसियसरीमतो को वि क्खिो जीवो जीवझोगे । ततो तेहिं भगवतेहिं | रासम्वत्थयात्रियंगयसयंपजाणं नामाणि बेहियाणि । ततो निष्फभणियं निन्नामिगे तुहं सदा सुहासुहा सुश्पहमागच्छति रूवाणि ने पो धातीपट्टगं गहेऊण धायसंमदीचं वच्चामित्ति गयणण वि सुंदरमंगुल्लाणि पाससि गंधे सुन्नासुभे अग्घायसि रसे- य नियत्ता पछिया मया कीसम्मो सई नियत्तासि साजणा वि मणुप्पामणुसे आसाएसि फासे वि इछाणिटे परिसंवेदेसि । पुत्ति ! सुबह कारणं इह अम्ह सामिणो तव पिणोवरिसवकाअत्यि य तो सीउपहबहाणं परिकारी निई सुहागयं सेविसि वणनिमित्तं विजयवासिणो बहुगा रायाणो समागया तं जर तमसि जोए पगासेण कज्ज कुणसि नरए पुण नेरक्याणं निच्च- देव तव हिययदश्तो होहि तो बकमेवेति चैतिऊण नियत्ता । मसुभा सद्दरूवरसगंधफासा निप्पमियाराणि य परमदारुणाणि जर इत्थ न होहि तो परिमग्गणं करेस्सामि गया भणिया सीउराहाणि तहा हापिवासातो य न य खणं पि निद्दासुहं सुह कयंति । ततो वीयदिवसे पर्स गहाय अवरएहे भागया तसिं।तेय निश्चंधयारेसुचिट्ठमाणाऽक्खसयाणि विवसा अणु- पसन्नमुदी प्रणश्पुत्ति ! निळुया होह दिछो मया ते ललियंगतो हवमाणा बहुं कालं गर्मति । तिरिया विसपक्खपरपक्खजाणि- पुच्च्यिा मया अम्मो साहसु कति । सा भणति पुत्ति ! मया याणि दुक्खाणि सीउएहखुदापिवासादीयाणि य अहवंति । रायमग्गे पसारितो पडो पडं के आनिक्सकुसहा भागमं पमातय पुण साहारणं सुहदुक्खं केवलमसिं रिहिं पस्समाणाणं करता पसंसति जे अकसहा ते बारूवाईणि पसंसंति तत्थ मुहियमप्पाणं तक्केसि । ततो मप पणयाए जह नणद तहत्ति दुम्मरिसणरायसुतो दुईतो कुमारो सपरिवारो आगतो वो पडिस्सुयं । तत्थ य धम्मं सोकण के पब्वश्या केइ गिहिवा मुत्तमेत्तं पासिऊण मुच्छितो पडितो खणण आसत्थो मणुसजोगाई सीलध्वयाई पश्विना । ततो गर विन्नवियं भयवं सेहिं पुच्छितो सामि ! कि मुच्छितो । सो भण नियरियं जस्स नियमस्स पासणे हं सत्ता तं मे उबासह । ततो मे तेहि पम्यतिहियं दहण जाती मए सुमरिया अहं सनियंगतो देवी पंचअणुब्बयाई नवदिशाणि परितुहा बंदिऊण जणेण सह नं- प्रासि सयंपजा मे देवी मया पुच्छितो पुत्त ! साहसु को पसी दिग्गाममागता पालेमि ताणि अमुव्वयाणि परियायसती चन- | संनियसो । जण पुंगरिगिण। नगरी पव्ययं मेरं कह अणगात्थ हमाह खमामि । एव काल गत कयभत्तपञ्चवखाणा पती रो को वि पस साहू वीसरियं से नाम कापं सोहम्मं साह देवं परमदसणीयं पस्सामि सो भण निन्नामिगे चितेहि हो- महाबलं राया को वि पसो मंतिसहितो त्ति जंप। निन्नामिगं मिएयस्स नारियत्ति । ततो देवी मे नविस्ससि मया सह दिव्ये का वि पसा तपस्सिणी न याणं से नामंति ततो विप्पावणा नोगे तुजसि । एवं बोलण असणं गतो अहमचि परितोस- एसो त्ति मणिकण मया जणितो वृत्त संवदति सव्यं जं पुण चसविसप्पमाणहियया देवदंसणेण हभिरज देवत्तंति चि. वीसरियं तेण किं सव्यं तुम लोह यंगतो सा पुण ते सपमा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246