Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
नसम अभिधानराजेन्धः।
नसभ प्रस्तावगपडिसेहो, छट्टे अमासि अोगो। । श्रह भाइ नरवरिंदो, भरहे वासम्मि जारिसोन अहं। कालेण य मिच्छत्तं, जिणंतरे साहुवच्छेओ ॥ ५५॥ एरिसया कह अने, ताया होहिंति रायाणो॥६३ ॥ गमनिका अथावकाणां प्रतिषेधः कृतकमपिषष्ठे मासेऽनुयो- गमनिका अथ नणति नरवरेन्डो नरतः भारते वर्षे यारशगो बनूव । अनुयोगः परीक्का कालेन गच्चता मिथ्यात्वमुपगता। स्वहं तादृशाः कत्यन्ये तात! भविष्यन्ति राजान ति गाथार्थः॥ कदा नवमजिनान्तरे किमिति यतस्तत्र साधुव्यवच्छेद आसी. अह जणइ जिणवरिंदो, जारिसओ तं नरिंदसलो । दिति गाथार्थः।
एरिसया कारस, अन्ने होहिंति रायाणो ॥ ६४ ॥ साप्रतमुक्तार्थप्रतिपादनापरसंग्रहगाथामाह ।
होही सगरो मघवं, सणंकुमारो अरायसहो । दाणं च माहणाएं, वेया कासी अ पुच्च निव्वाणं । कुंडायूनजिणघरे, भरहो कविज्ञस्स दिक्खा य ।। ५६ ॥
संती कुंथू अ अरो, हवइ सुन्नूमो अकोरव्यो ।। ६५ ।। दानं च माहनानां लोको दातुं प्रवृत्तो भरतपूजितत्वात् (धे
नवमो अ महापउमो, हरिसेणो चेव रायसङ्लो । या कासी यत्ति) आयान् वेदान् कृतवांश्च परत एव तत्स्था- जयनामो अ नरवई, वारसमो वंचदत्तो अ॥ ६६ ॥ ध्यायनिमित्तमिति । तीर्थकरस्तुतिरूपान् श्रावकधर्मप्रतिपाद- होहिंति वासुदेवा, नव अन्ने नीलपीअकोसिज्जा । कांश्च । प्राचार्यास्तु पश्चात्सुनसा याज्ञवल्क्यादिभिः कृता इति
हलमुसलचक्कजोही, सतालगरुडज्जया दो दो ॥ ६७ ।। (पुच्छत्ति) भरतो जगवन्तमापदसमवसृतमेव पृष्टवान् याह
अथ भणति जिनवरेन्द्रो यादृशस्त्वं नरेन्द्रशार्दूलः सिंहपग्जूता यूयमेवविधाः तीर्थकृतःकियन्तः खस्विह नाविष्यन्तीत्या
र्यायः ईशाः एकादश अन्ये भविष्यन्ति राजानस्ते चैते । दि (निष्वाणं ति) भगवानष्टापदे निर्वाणं प्राप्तो देवैरग्निकुएमा
(होहिंति ) गाथाद्वयं निगदसिद्धमेव यदुक्तमपृष्टश्च दशारान् नि कतानि स्तूपाः कृताः जिनगृहं जरतश्चकार कपिलो मरीचि
कथितवान् । तदभिधित्सयाह भाष्यकारः (होर्हिति ) भविसकाशे निष्कान्तो परतस्य दीका च संवृत्तेति समुदायार्थः।
ध्यान्त वासुदेवा नव बलदेवाश्चानुक्ता अन्यत्र तत्सहचरत्वात् अवयवार्थ उच्यते । आद्यावयवद्वयं व्याख्यातमेव । पृच्छावय
कष्टव्याः यतो वक्ष्यति “स तालगरुलज्जया दो दो" ते च वार्थ " पुणरवि य" गाथेत्यादिनाऽऽह ॥
सर्वे बलदेवा वासुदेवा यथासंख्यं नीलानि पीतानि च कौशेपुणरवि असमोसरणे, पुच्छा अजिणं तु चक्कियो भरहे।
यानि वस्त्राणि येषां ते तथाविधाः । यथासंख्यमेवाह हलमुअप्पुट्ठो भदसारे, तित्थयरो को इहं भरहे ।। ५७ ॥ शलचक्रोधिनः । हलमुशलयोधिनो बलदेवाः चक्रयोधिनो गमनिका पुनरपि च समवसरणे पृष्टवांश्च जिनं तु चक्रवर्ती घासुदेवा इति । सतालगरुडध्वजाभ्यां वर्तन्त इति सतालगप्ररतश्चक्रवर्तिन इत्युपलकणं तीर्थकृतश्चेति परतविशेषणं वा रुडध्वजाः एते च भगवन्तो युगपद् द्वौ द्वौ भविष्यतः। बलचक्री जरतस्तीर्थकरादीन पृष्टवान् । पागन्तरं वा "पुच्छी य देववासुदेवाविति गाथार्थः । श्रा०म०प्र० श्राव०१०। जिणे य चकिणो नरहे" पृष्टवान् जिनांश्चक्रवर्तिनश्च भरतः च- "तित्थगरो को हं भरहेत्ति" तयाचिख्यासयाऽऽह । शब्दस्य व्यवहितः संबन्धः भगवानपि तान् कथितवान् तथा अह भण नरवरिंदो, ताय इमीसित्तियाइ परिसाए । मपृष्टश्च देशारान् तथा तीर्थकरः क श्ह भरतेऽस्यां परिषदीति
अनो वि को विहोही,भरहे वासम्मि तित्थयरो॥४२॥ पृथ्वान् भगवानपि मरीचिं कथितवानिति गाथावरार्थः। तथा
अत्रान्तरे अथ भणति नरवरेन्डः तात! अस्याः पतावत्याः साह । नियुक्तिकारः॥
परिषदः अन्योऽपि कश्चिद्भविष्यति तीर्थकरः अस्मिन् भारते जिणचक्किदसाराणं, वनपमाणा' नामगुत्ताई।
वर्षे भावार्थस्तु सुगम एवेति गाथार्थः॥ भाउपुरमाइपियरो,परियायगई च साही य ॥ ५० ॥ तत्थ मरीई नाम, आइपरिवायगो उसजनता। गमनिका जिनचक्रवर्तिघासुदेवानामित्यर्थः । वर्णप्रमाणानि सज्झायज्झाणजुत्तो, एगते झायइ महप्पा ॥४॥ तथा गामगोत्राणि तथा आयुः पुराणि मातापितरौ यथासंनवं गमनिका तत्र भगवतः प्रत्यासन्नभूभागे मरीचिनामा श्रादी पयार्य गतिं च । चशब्दाजिनानामन्तराणि च पृथ्वानिति कार- परिवाजक प्रादिपरिवाजकः प्रवर्तकरवात ऋषभनप्ता पोषक गाथासमासार्थः । अवयवार्थ तु वक्ष्यामः॥
इत्यर्थः । स्वाध्याय एव ध्यानं तेन युक्तः एकान्ते ध्यायति मजारिसया लोगगुरो, जरहे वासम्मि केवली तुम्भे । हात्मेति गाथार्थः । भरतपृष्टो भगवान् तं मरीचि दर्शयति । एरिसया का अन्ने, ताया होहिंति तित्थयरा ॥७॥ तं दाएइ जिणिदो, एव नरिंदेण पुच्छिो संतो। यारशा लोकगुरवो भारते वर्षे केवनिनो यूयमीदृशाः कियन्तो- धम्मवरचक्कवट्टी, अपच्छिमो वीरनामुत्ति ॥४३॥ ऽन्येऽवं तात ! भविष्यन्ति तीर्थकरा ति गाथार्थः॥
जिनेन्द्रः एवं नरेन्द्रेण पृष्टः सन् धर्मघरचक्रवती अपश्चिमो अह जण जिणवरिंदो, नरहे वासम्मि जारिसोउ अहं।। वीरनामा भविष्यतीति गाथार्थः ।। एरिसया तेवीस, अन्ने होहिंति तित्थयरा ।। ६० ॥
आइगरदसागणं, तिविछ नामण पोरणाहिबई । होही अजिओ संजव-मजिनंदणसुमइसुप्पत्सुपासो ।
पियमित्तचकवट्टी, माइविदेहवासम्मि ॥ ४॥
गमनिका प्राधिकरः (दसाराणंति ) पृष्टनामा पोतना नाम ससिपुप्फदंतसीयल-सिज्जंसो वासुपुज्जो प ।। ६१ ॥
नगरी । तस्या अधिपतिर्भविष्यतीति क्रिया । तथा प्रियविमन्नमणंत य धम्मो. संती कुंथ अरो अमबी भ।
मित्रनामा चक्रवर्ती मुकायां नगर्यो (घिदेपासम्मिति) मणिमुन्वयनमिनेमी, पासो तह बछमाणो अ॥६॥ | महाविदहे भविष्यतीति गाधार्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246