________________
नसम अभिधानराजेन्धः।
नसभ प्रस्तावगपडिसेहो, छट्टे अमासि अोगो। । श्रह भाइ नरवरिंदो, भरहे वासम्मि जारिसोन अहं। कालेण य मिच्छत्तं, जिणंतरे साहुवच्छेओ ॥ ५५॥ एरिसया कह अने, ताया होहिंति रायाणो॥६३ ॥ गमनिका अथावकाणां प्रतिषेधः कृतकमपिषष्ठे मासेऽनुयो- गमनिका अथ नणति नरवरेन्डो नरतः भारते वर्षे यारशगो बनूव । अनुयोगः परीक्का कालेन गच्चता मिथ्यात्वमुपगता। स्वहं तादृशाः कत्यन्ये तात! भविष्यन्ति राजान ति गाथार्थः॥ कदा नवमजिनान्तरे किमिति यतस्तत्र साधुव्यवच्छेद आसी. अह जणइ जिणवरिंदो, जारिसओ तं नरिंदसलो । दिति गाथार्थः।
एरिसया कारस, अन्ने होहिंति रायाणो ॥ ६४ ॥ साप्रतमुक्तार्थप्रतिपादनापरसंग्रहगाथामाह ।
होही सगरो मघवं, सणंकुमारो अरायसहो । दाणं च माहणाएं, वेया कासी अ पुच्च निव्वाणं । कुंडायूनजिणघरे, भरहो कविज्ञस्स दिक्खा य ।। ५६ ॥
संती कुंथू अ अरो, हवइ सुन्नूमो अकोरव्यो ।। ६५ ।। दानं च माहनानां लोको दातुं प्रवृत्तो भरतपूजितत्वात् (धे
नवमो अ महापउमो, हरिसेणो चेव रायसङ्लो । या कासी यत्ति) आयान् वेदान् कृतवांश्च परत एव तत्स्था- जयनामो अ नरवई, वारसमो वंचदत्तो अ॥ ६६ ॥ ध्यायनिमित्तमिति । तीर्थकरस्तुतिरूपान् श्रावकधर्मप्रतिपाद- होहिंति वासुदेवा, नव अन्ने नीलपीअकोसिज्जा । कांश्च । प्राचार्यास्तु पश्चात्सुनसा याज्ञवल्क्यादिभिः कृता इति
हलमुसलचक्कजोही, सतालगरुडज्जया दो दो ॥ ६७ ।। (पुच्छत्ति) भरतो जगवन्तमापदसमवसृतमेव पृष्टवान् याह
अथ भणति जिनवरेन्द्रो यादृशस्त्वं नरेन्द्रशार्दूलः सिंहपग्जूता यूयमेवविधाः तीर्थकृतःकियन्तः खस्विह नाविष्यन्तीत्या
र्यायः ईशाः एकादश अन्ये भविष्यन्ति राजानस्ते चैते । दि (निष्वाणं ति) भगवानष्टापदे निर्वाणं प्राप्तो देवैरग्निकुएमा
(होहिंति ) गाथाद्वयं निगदसिद्धमेव यदुक्तमपृष्टश्च दशारान् नि कतानि स्तूपाः कृताः जिनगृहं जरतश्चकार कपिलो मरीचि
कथितवान् । तदभिधित्सयाह भाष्यकारः (होर्हिति ) भविसकाशे निष्कान्तो परतस्य दीका च संवृत्तेति समुदायार्थः।
ध्यान्त वासुदेवा नव बलदेवाश्चानुक्ता अन्यत्र तत्सहचरत्वात् अवयवार्थ उच्यते । आद्यावयवद्वयं व्याख्यातमेव । पृच्छावय
कष्टव्याः यतो वक्ष्यति “स तालगरुलज्जया दो दो" ते च वार्थ " पुणरवि य" गाथेत्यादिनाऽऽह ॥
सर्वे बलदेवा वासुदेवा यथासंख्यं नीलानि पीतानि च कौशेपुणरवि असमोसरणे, पुच्छा अजिणं तु चक्कियो भरहे।
यानि वस्त्राणि येषां ते तथाविधाः । यथासंख्यमेवाह हलमुअप्पुट्ठो भदसारे, तित्थयरो को इहं भरहे ।। ५७ ॥ शलचक्रोधिनः । हलमुशलयोधिनो बलदेवाः चक्रयोधिनो गमनिका पुनरपि च समवसरणे पृष्टवांश्च जिनं तु चक्रवर्ती घासुदेवा इति । सतालगरुडध्वजाभ्यां वर्तन्त इति सतालगप्ररतश्चक्रवर्तिन इत्युपलकणं तीर्थकृतश्चेति परतविशेषणं वा रुडध्वजाः एते च भगवन्तो युगपद् द्वौ द्वौ भविष्यतः। बलचक्री जरतस्तीर्थकरादीन पृष्टवान् । पागन्तरं वा "पुच्छी य देववासुदेवाविति गाथार्थः । श्रा०म०प्र० श्राव०१०। जिणे य चकिणो नरहे" पृष्टवान् जिनांश्चक्रवर्तिनश्च भरतः च- "तित्थगरो को हं भरहेत्ति" तयाचिख्यासयाऽऽह । शब्दस्य व्यवहितः संबन्धः भगवानपि तान् कथितवान् तथा अह भण नरवरिंदो, ताय इमीसित्तियाइ परिसाए । मपृष्टश्च देशारान् तथा तीर्थकरः क श्ह भरतेऽस्यां परिषदीति
अनो वि को विहोही,भरहे वासम्मि तित्थयरो॥४२॥ पृथ्वान् भगवानपि मरीचिं कथितवानिति गाथावरार्थः। तथा
अत्रान्तरे अथ भणति नरवरेन्डः तात! अस्याः पतावत्याः साह । नियुक्तिकारः॥
परिषदः अन्योऽपि कश्चिद्भविष्यति तीर्थकरः अस्मिन् भारते जिणचक्किदसाराणं, वनपमाणा' नामगुत्ताई।
वर्षे भावार्थस्तु सुगम एवेति गाथार्थः॥ भाउपुरमाइपियरो,परियायगई च साही य ॥ ५० ॥ तत्थ मरीई नाम, आइपरिवायगो उसजनता। गमनिका जिनचक्रवर्तिघासुदेवानामित्यर्थः । वर्णप्रमाणानि सज्झायज्झाणजुत्तो, एगते झायइ महप्पा ॥४॥ तथा गामगोत्राणि तथा आयुः पुराणि मातापितरौ यथासंनवं गमनिका तत्र भगवतः प्रत्यासन्नभूभागे मरीचिनामा श्रादी पयार्य गतिं च । चशब्दाजिनानामन्तराणि च पृथ्वानिति कार- परिवाजक प्रादिपरिवाजकः प्रवर्तकरवात ऋषभनप्ता पोषक गाथासमासार्थः । अवयवार्थ तु वक्ष्यामः॥
इत्यर्थः । स्वाध्याय एव ध्यानं तेन युक्तः एकान्ते ध्यायति मजारिसया लोगगुरो, जरहे वासम्मि केवली तुम्भे । हात्मेति गाथार्थः । भरतपृष्टो भगवान् तं मरीचि दर्शयति । एरिसया का अन्ने, ताया होहिंति तित्थयरा ॥७॥ तं दाएइ जिणिदो, एव नरिंदेण पुच्छिो संतो। यारशा लोकगुरवो भारते वर्षे केवनिनो यूयमीदृशाः कियन्तो- धम्मवरचक्कवट्टी, अपच्छिमो वीरनामुत्ति ॥४३॥ ऽन्येऽवं तात ! भविष्यन्ति तीर्थकरा ति गाथार्थः॥
जिनेन्द्रः एवं नरेन्द्रेण पृष्टः सन् धर्मघरचक्रवती अपश्चिमो अह जण जिणवरिंदो, नरहे वासम्मि जारिसोउ अहं।। वीरनामा भविष्यतीति गाथार्थः ।। एरिसया तेवीस, अन्ने होहिंति तित्थयरा ।। ६० ॥
आइगरदसागणं, तिविछ नामण पोरणाहिबई । होही अजिओ संजव-मजिनंदणसुमइसुप्पत्सुपासो ।
पियमित्तचकवट्टी, माइविदेहवासम्मि ॥ ४॥
गमनिका प्राधिकरः (दसाराणंति ) पृष्टनामा पोतना नाम ससिपुप्फदंतसीयल-सिज्जंसो वासुपुज्जो प ।। ६१ ॥
नगरी । तस्या अधिपतिर्भविष्यतीति क्रिया । तथा प्रियविमन्नमणंत य धम्मो. संती कुंथ अरो अमबी भ।
मित्रनामा चक्रवर्ती मुकायां नगर्यो (घिदेपासम्मिति) मणिमुन्वयनमिनेमी, पासो तह बछमाणो अ॥६॥ | महाविदहे भविष्यतीति गाधार्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org