________________
(११७४) अन्निधानराजेन्द्रः।
उसन्न
उसन
तं वयणं सोकणं, राया अंचियतणुरुहसरीरो।
अज्जो तित्थयराणं, अहो कुलं उत्तम मज्क ।। ५३ ॥ अनिबंदिऊण पिअरं, मरीइ अनिवंदो जाइ ॥४॥ गमनिका । अहमेव चशब्दस्यैवकारार्थत्वात् किं दशाराणं गमनिका । तद्वचनं तीर्थकरघदनविनिर्गतं श्रुत्वा राजा अश्चि
प्रथमो भविष्यामीति वाक्यशेषः। पिता च मे मम चक्रवर्तिवंतानि तनूहाणि शरीरे यस्य स तथाविधः अभिवन्द्य पितरं
शस्य प्रथम शति क्रियाध्याहारः । तथा आर्यकः पितामहः स तीर्थकर मरीचिम् “ अभिवंदो" इत्यभिवन्दको याति । तीर्थकराणां प्रथमः यत एवमत अहो विस्मये कुलमुत्तमं ममति पाठान्तरं वा । " मरीइं अभिवंदिउं जाइ त्ति" मरीचि याति
गाथार्थः । आव०१ अ०। श्रा० म०प्र०। किमर्थमभिवन्दितुमभिवन्दनायेत्यर्थः यातीति वर्तमानकाल
(२४) अथाम्वन्ध्यशक्तिवचनगुणप्रतियुधस्य प्रनुपरिकरजूतनिर्देशस्त्रिकालगोचरत्वप्रदर्शनार्थ इति गाथार्थः ।
स्य सङ्घस्य सङ्ख्यामाह। सो विणएण उवगो, काकण पयाहिणं च तिक्खुत्तो।
उसभस्स एणं अरहो कोसलिस्स चनरासी गणहरा वंदा अनित्थुम्तो, माहि महराहिं वग्गृहि ॥४६॥
होत्था। उसनस्स एं अरहो कोसनिस्स उसजसेण
पामोक्खाओ चुलसीइं समण साहस्सीओ नक्कोसिया बामा दु ते सुमका, जसि तुमं धम्मचकवट्टीएं ।
सम संपया होत्था । उसहस्सणं बंभी सुंदरी पामोक्खाओ. होहिसि दसचनदसमो, अपच्छिमो वीरनामुत्ति ॥
तिमि अजिआसयसाहस्सीओ नक्कोसिअजिआसंपया आइगरदसाराणं, तिविठ्ठना० (४४)- ना स भरतो विनयेन करणजूतेन मरीचिसकाशमुपगतःसन् कृत्वा |
होत्या । नसभस्स णं सेजंसपामोक्खाओ तिमि समप्रदकिणां च (तिक्खुत्तोति ) त्रि:कृस्वस्तिस्रो वारा इत्यर्थः व-| णोवासगसयसाहस्सीमो पंचसयसाहस्सीयो नकोसिआ इते अनिष्टुते पतानिर्मधुराभिर्वाल्गुनिर्वाजिरिति गाथार्थः । समणोवासगसंपया होत्था ! उसभस्सणं सुनहापामो(साभेत्ति) गमनिका बाजा अभ्युदयप्राप्तिविशेषा हुकारो नि
क्खाओ पंचसमणोवासिआसयसाहस्सीओ चनप्पामं च पातः स चैवकारार्थः । तस्य व्यवहितः संबन्धः तव सुमधा एव यस्मात् त्वं धर्मचक्रवर्तिनां भविष्यति दशचतुर्दशः चतुर्विंश
सहस्सा उकोसिआ समणोवासिप्रासंपया होत्था । तितम इत्यर्थः । अपश्चिमो वीरनामेति गाथार्थः । (प्राश्गरसि) उसनस्स एं अरहनकोसलिअस्स अजिणाणं जिएसंव्याख्या पूर्ववर्भया एकान्तप्रदर्शनानुरञ्जितहृदयो भावितीर्थक- कासाणं सव्वक्खरसन्निवाईणं जियो विव वितहं वारजक्त्या च तमनिवन्दनायोद्यते भरत एवाह ॥
गरमाणाणं चत्तारि चनहसपुवासहस्सा अट्ठमायसन वि ते पारिव्वज, बंदामि अहं इमं च ते जम्मं ।
या उक्कोसिया च उद्दसपुवी संपया होत्था। नसभस्स एं जं होहिसि तित्ययरो, अपच्छिमो तेण बंदामि ||
वोहिणाणिसहस्सा उक्कोसिश्रा संपया होत्या । उसगमनिका नापि च परिवाजामिदं पारिवाजं चन्दामि अहमिदं
नस्स णं वीसं जिणसहस्सा वसिं वेउबिअसहस्सा सयाचले जन्म किंतु यज्ञविष्यति तीर्थकरः अपश्चिमस्तेन बन्दामीति गाथार्थः ।
नकोसिमा चनहसपुची संपया होत्था । नसनस्स एणं एव एडं थोकर्ण, काकण पयाहिणं च तिक्खुत्तो। । णवहिगाणिसहस्सा नक्कोसिआ संपया होत्या ! उमभस्स
आपुच्छिउण पियर, विणीयनयार अह पविष्ड्डो ५०।। णं वीस जिणसहस्सा वीस वे उच्चसया उकोसिया आवारएवं स्तुत्था एहमिति निपातः पूरणार्थो वर्तते कृत्वा प्रदक्षिणां स्स विउनमसहस्सा उच्च सया पलासा वारसवाइसहचत्रिःकृत्वः आपृच्च पितरं ऋषनदेवं विनीतनगरीमयोध्याम
स्सा छच्च सया परमासा उसनस्सणं गइकबाणाणं विश्कथानन्तरं प्रविष्टी भरत शति गाथार्थः । अत्रान्तरे। तं वयणं सोऊणं, तिवई अप्फोमिऊण तिक्खुत्तो।
माणाणं अगमा सिनहाणं वा बीसअणूत्तरोववाइमाणं अन्नहियजायहरिसो, तत्थ मरीई इमं भणइ ॥५१॥
सहस्सा णव व सया उक्कोसिया उसभस्स णं वीसं समणगमनिका । तस्य भरतस्य वचनं तवचनं श्रुत्वा तत्र मरीचिः
सहस्सा सिछा चत्तासीसं अज्जिासहस्सा सिद्धा सहि इमणतीति योगः । कथमित्यत आह । त्रिपदी दच्या रङ्गम
अंतेवासीसहस्सा सिका।।। भ्यगतमववत् । तथा प्रास्फोट्य त्रिकृत्वः तिम्रो बारा इत्यर्थः। सुगम नवरं "जस्स जावश्था गणहरा तस्स तावा गणा" किं विशिष्टः संस्तत प्राह । अत्यधिको जातो हों यस्येति स- इति वचनादणाः सूत्रे साकादनिर्दिष्टाः अपि तावन्त एव मासः तत्र स्थाने मरीचिरिदं वक्ष्यमाणाक्वर्ण भणति । वर्तमान
बोध्याः । कचिजीईप्रस्तुतसूत्रादर्श "चरासीति गणा गणहनिर्देशप्रयोजनं प्राग्वदिति गाथार्थः।।
रा होत्था" इत्यपि पागे दृश्यते तत्र चतुरसीतिपदस्योजयत्र जइ वासुदेवपढमो, मूत्राइविदेहचकवहितं ।
योजनेन व्याख्या सुबोधैवेति । गणश्चैकवाचनाचारयतिसमुचरमो तित्थयराणं, होउ अलं इति य मम ॥ ५॥
दायस्तं धरन्तीति गणधराः वाचनादिनि नादिसंपादकत्वेन
गणाधारजूता इति नावः ( होत्था इति) अभवन् ( उसनगमनिका यदि वासुदेवः प्रथमोऽहं मुकायां विदेहे चक्रवर्तित्वं
स्सणमित्यादि) ऋषजसेनप्रमुखानि चतुरशीतिः श्रमणसहप्राप्स्यामि । तथा चरमः पश्चिमस्तीर्थकराणां नविष्याम एवं तर्हि
स्त्राणि एष उत्कर्ष उत्कृष्टभागस्तत्र जया औत्कर्षिका "प्रत्ययेभवतुपतावन्मम पतायतैव कृतार्थ श्त्यर्थः। प्रलं पर्याप्रमन्येनेति ॥ |
कीर्वा" इत्यनेन मीविकल्पे रूपसिमिः। ऋषजस्य श्रमणसंपदभअह यं च दसाराणं, पिया य मे चक्कवहिवंसस्स ।
बत्। अत्र वाक्यान्तरत्वेन श्रमणशब्दस्य न पौनरुक्त्यमेव सर्वत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org