________________
उसन अभिधानराजेन्द्रः ।
प्रसन्न योज्यम् “उसहस्स णमित्यादि" प्रायः कराठ्यानि नवरं चतुर्द- सिकानि वा कृतयुगादीनि तानि च क्रमवर्तीनितत्साधाधेकशपूर्विसूत्रे अजितानां उमस्थानां (सम्यक्षरसन्निवाईणंति ) मवर्तिनो गुरुशिष्यादिरूपाःपुरुषास्तेऽपि साध्यावसानलकणया:सर्वेषामकराणामकारादीनां सन्निपाता द्वयादिसंयोगाअनन्तत्या- भेदप्रतिपत्त्या युगानि पदपछतिपुरुषा इत्ययस्तैः प्रमितान्तक. दनन्ता अपि यतया विद्यन्ते येषां ते तथा । जिनतुल्यत्वे हेतु-| रमियुगान्तकरमिरिति पर्यायस्तीर्थकृतः केवलित्वकालस्तदमाह" जिणो विव अवितहमित्यादि" जिन श्वावितथं पेक्कयान्तकरमिः कोऽर्थःऋपनस्य श्यति केवलपर्यायकालेऽयथार्थ व्यागृणतां व्याकुर्वाणानां केवलिश्रुतके वसिनोःप्रज्ञापनायां तिक्रान्ते मुक्तिगमनं प्रवृत्तमिति तत्र युगान्तकरनूमिर्यावदसंख्यातुल्यत्वात् । चत्वारि सहस्त्राणि अर्द्धष्टमानि च शतानि एपा तानि पुरुषाः पट्टाधिरूढास्ते युगानि पूक्तियुक्त्या पुरुषयुगानि औकर्पिको चतुदर्शपूर्विसंपदभवत् ( विनयित्ति )वैक्रिया- समर्थपदत्वात् समासः । नरन्तये द्वितीया। ऋषभात्प्रवृतिथीधिमन्तः शेषं स्पष्टम् । विपुलमतयो मनःपर्यवज्ञानविशेषवन्तः अजितदेवतीर्थ यावत् । श्रीऋषभपट्टपरम्परासूढा असंख्याताः द्वादशविपुत्रमतिसहस्राणि अधिकारात्तेपामेव पद्शतानि प- सिकाः न तावन्तं कालं मुक्तिगमनविरह इत्यर्थः। यस्तु आदिचाशच्चेत्येवं सर्वत्र योज्यम् । वादिनी वादिलब्धिमन्तः परप्रवा- त्ययशःप्रनृतीनां ऋषभदेववंशजानां नृपाणां चतुर्दशनकामिघदूकनिग्रहसमर्थाः ( सभस्स णमित्यादि ) देवगतिरूपायां तानां क्रमेण प्रथमतः सिछिगमनं तत एकस्य सर्वार्थसिरुप्रस्तकल्याणं येषां प्रायःसातोदयत्वात्तेषां तथा स्थिती देवायूरूपायर्या
टगमनमित्याद्यनेकरीत्या अजितजिनपितरं मर्यादीकृत्य नन्दीसूकल्याणं येषां ते तथा अप्रविचारसुखस्वामिकत्वात्। आगमिष्य- प्रवृत्तिचूर्णिसिहदधिमकादिषु सर्वार्थसिम्प्रस्तटगमनव्यवहिद्भर्ड येषामागामिभवे सेत्स्यमानत्वात् ते तथा तेषामनुत्तरो
तः सिलिगम नुक्तः स कोशलापट्टपतीन प्रतिपत्त्यावसातव्योऽयं पपातिकानां पश्चानुत्तरअवसप्तमदेवविशेषाणां काविंशतिसह
पुएकरीकगणधरादीन् प्रतीत्येति विशेषस्तथा पर्यायान्तकरनाणि नवशतानि " उसनस्सणमित्यादि" सुगमं नवरं श्रम- मिरेषा अन्तर्मुहूर्ते यावत् केवलज्ञानस्य पर्यायो यस्य स तथा णार्यिकासंख्यावयमीलने अन्तवासिसंख्या संपद्यते ।
एवंविधे ऋषभे सति अन्तं नधान्तमकार्षीदकरोन्न वा कश्चिद(२५) अथ जगवतः श्रमणवर्णकसूत्रमाह ।
पीति । यतो भगवदम्बा मरुदेवी प्रथमसिका सा तु जगवत्केउसनस्स णं बहवे अंतेवासी अणगारानगवंतो अप्पेग-1 वोत्पत्त्यनन्तरमन्तर्मुहूर्तेनैव सिझेति ॥ इया मासपरियाया जहा उववाइए सब्यो अणगारवामी
(२७) अथ जन्मकल्याणकादिनकराएयाह ।
जसजेणं अरहा कोसलिए पंच उत्तरासाढे अजीउढे होजाव नजाणु अहोसिरज्माणकोहोवगया संजमेणं त
त्या तं जहा उत्तरासादाहिं चुए चुइत्ता गब्ज वर्कते उत्तवमा अप्पाणं नावेमाणा विहरति ।।
रासढाहिं जाए उत्तरासाढाहिं रायाभिसेअंपत्ते नत्तरासाअर्हतः ऋपजस्य बहवो अन्तेवासिनः शिष्यास्ते च गृहिणो
ढाहिं मुंम नवित्ता अगाराओ अणगारिअं पब्बइए । नऽपि स्युरित्यनगाराः जगवन्तः पूज्याः अपिः समुच्चये एकका एके अन्ये केचिदपीत्यर्थः । मासं यावत् पर्यायश्चारित्रपासनं येषां तरासाढाहिं अणंते जाव समुप्पस्मे अजीइणा परिणिबुए। ते तथा । यथोपपातिके सर्वोऽनगारवर्णकस्तथाऽत्रापि वाच्यः । ऋषभोऽईन् पञ्चसु च्यवनजन्मराज्याभिषेकदीकाज्ञानकियावदित्याह कर जानुनी येषां ते ऊर्फ जानवः शुरूपृथि- बकणेषु वस्तुषु उत्तराषाढानक चन्प्रेण तुज्यमानं यस्य व्यासनवर्जनादी प्रोपग्राहिकनिषद्याया अभावाच्चोत्कुटुकासना स तथा। अनिजिन्नकत्रं षष्ठे निर्वाणलकणे वस्तुनि यस्य स इत्यर्थः। अधःशिरसोऽधोमुखा नोतिर्यग्वा विक्षिप्तदृष्टयः ध्यान. यद्वा अभिजिति नक्षत्रे षष्ठं निर्वाणलक्षणं वस्तु यस्य स तथा रूपो यः कोष्ठः कुसुत्रस्तमुपागतास्तत्र प्रविष्टाः यथा हि कोष्ठके उक्तमेवार्थ भावयति । तद्यथा उत्तराषाढाभिर्युतेन चन्द्रेणेति धान्यं प्रक्तिप्तं न विप्रसृतं नवति एवं तेऽनगारा विषयेष्वपि प्रस्- शेषः । सूत्रे बहुवचनं प्राकृतशैल्या एवमग्रेऽपि च्युतः सर्वार्थतेन्जिया न स्युरिति। संयमेन संबररूपेण तपसाऽनशनादिना स- सिद्धनाम्नो महाविमानानिर्गत इत्यर्थः। च्युत्वा गर्भव्युत्क्रान्तमुच्चयों गम्यः । संयमतपोग्रहणं चानयोः प्रधानमोकाङ्गत्व- महदेव्याः कुकावतीसंवानित्यर्थः । १ । जातो गर्भवासानिस्थापनार्थ प्रधानत्वं च संयमनवकर्मानुपादानहेतुत्वेन तपसश्च कान्तः । २। राज्याभिषेकं प्राप्तः । ३ । मुण्डो भूत्वा अगारं पुराणकर्मनिर्जरणहेतुत्वेन भवति चाभिनवकर्मानुपादानात् पु. मुक्त्वा अनगारितां साधुतां प्रवजितः प्राप्त इत्यर्थः । पञ्चमी राणकर्मकपणाच सकझकर्मक्य वकणी मोक इति श्रात्मानं चात्र क्यम्लोपजन्या ।४। अनन्तरं यावत् केघल ज्ञानं समुत्पभावयन्तो विहरन्ति तिष्ठन्तीत्यर्थः । अत्र यावत्पदसंग्राह्यः “अ. नम् ॥५॥ यावत्पदसंग्रहः पूर्ववत् अभिजिता युते चन्द्रे परिपेगमा दो मासपरिभाया" इत्यादिकः श्रीपपातिकग्रन्थो थि- निर्वृतः सिद्धिगतः । ननु अस्मादेव विभागसूत्रबलादादिदेस्तरजयान लिखित इत्यबसेयम्।
वस्य षट्कल्याणकाः समापद्यमाना दुर्निचारा इति चेन्न तदेव (२६) अथ ऋषभस्वामिनः केवलोत्पत्त्यनन्तरं भव्यानांकिय- हि कल्याणकं यत्रासनप्रकम्पप्रयुक्तावधयः सकलसुरासुता कालेन सिद्धिगमनं प्रवृत्तं कियन्तं कालं यावदनुवृत्तं चेत्याह । रेन्द्रा जातमिति विधित्सवो युगपत्ससंभ्रमा उपतिष्ठम्तेन ह्ययं अरहोणं नसजस्स मुविहा अंतकरजूमी होत्था तं
षष्ठकल्याणकत्वेन भवता निरूप्यमारणो राज्याभिषेकस्तादृशजहा जुगंतकरजूमी जाव असंखेज्जाई पुरिसजुगाई परिमा
स्तेन वीरस्य गर्भापहार इव नायं कल्याणकः अनन्तरोक्तलक्षयंतकरजूमी अंतोमुटुत्तपरिआए अंतमकासी ।।
णायोगात् । न च तर्हि निरर्थकमस्य कल्याणकाधिकारे पठऋषभस्य द्विविधा अन्तं नवस्य कुन्तीति अन्तकरा मुक्तिगा
नमिति वाच्यं प्रथमतीर्थेशराज्याभिषेकस्य जातमिति शक्रेण
क्रियमाणस्य देवकार्यत्वलक्षणसाधयेण समाननक्षत्रजातमिनस्तेषां भूमिः कालः कालस्य चाधारत्वेन कारणत्वाद्भुमित्वेन तया च प्रसङ्गेन तत्पठनस्यापि सार्थकत्वात् तेन समाननक्षव्यपदेशः तद्यथा युगानि पञ्चवर्षमानानि काविशेषाः लोकप्र प्रजातत्वे सत्यपि कल्याणकत्याभावेनानियतवक्तव्यतया क
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org