________________
उसभ
( ११७६ ) अभिधानराजेन्द्रः ।
चिद्राज्याभिषेकस्याकथनेऽपि न दोषः । श्रत एव श्रुतस्कन्धाष्टमाध्ययने पर्युषणाकल्पेन श्रीभद्रबाहुस्वामिपादाः "तेणं समएवं उसमे रहा कोसलिए चउ उत्तरासाढे श्रभि पंचमे होत्था " इति पञ्चकल्याणकनक्षत्रप्रतिपादकमेव सूत्रं यबन्धिरे न तु राज्याभिषेकनक्षत्राभिधायकमपीति । न च प्रस्तुतव्याख्यानस्यानागमिकत्वं भावनीयम् आचाराङ्गभावनाध्ययने श्रीवीर कल्याणसूत्रस्यैव व्याख्यातत्वात् ।
(२८) श्रथ भगवतः शरीरसंपदं शरीरप्रमाणं च वर्णयन्नाह । उस रहा कोसलिए वज़ रिसहनारायसंघयणे समचरं संत्राणडिए पंचधणुसयाई उ उच्चत्तेणं होत्था ॥ उसमे मित्यादि कएव्यम् ।
अथ भगवतः ऋषभस्य कौमारे राज्ये गृहित्वे च यावान् कालः प्रागुक्तस्तं संग्रहरूपतयाऽभिधातुमाह ।
उसने
Jain Education International
हा वीसं पुण्वसयसहस्साई कुमारवासमभे वसित्ता तेवहिं पुव्वसयसहस्साई रज्जवासमज्जे वसित्ता तेसिई पुव्त्रसयस हस्ताई अगारवा समज्जे वसित्ता मुंडे नविता आगाराओ अणगारित्र्यं पव्वइए उसनेणं रहा एवं वाससहस्सबनमत्थपरित्र्यायं पाणित्ता एवं पुव्वसय सहस्सं वाससहस्रणं केवलिपरिश्रायं पाउणित्ता एगं पुव्वसयसहस्सं बहुपरिपुष्पं सामापरियं पाउलित्ता चनरासीई पुत्रसदस्साई सव्वा पाल पालइत्ता जे से हेमंताणं तच्च मासे पंचमे पक्खे माहबहुले तस्स णं माहबहुलस्स तेरक्खे दसहि अणगारसहस्सेहिं सद्धिं संपरिवुमे अट्ठावय सेल सिरंसि चोदस्समणं भत्तेणं अपाणएवं संपसिंसि पुत्रहकाल समयास अनिश्णा णक्खते जोगमुवागणं सुसमद्समाए एगुएएनइए पक्खहिं सेसेहिं कालगए वीइकंते जात्र सव्वदुक्खप्पही ||
'उसभेणामित्यादि 'व्यक्तमथ छास्थ्यादिपर्यायाभिधानपुरस्सरं निर्वाणकल्याणकमाह । ( उसभेणं इत्यादि ) ऋपनोऽईन् एकं वर्षसहस्रं छद्मस्थपर्यायं प्राप्य पूरयित्वेत्यर्थः । एकं पूर्वलकं वर्षसहस्रानं केवलिपर्यायं प्राप्य एकं पूर्वकं बहुप्रतिपूर्ण देशेनापि न्यूनमिति यावत् श्रामण्यपर्यायं प्राप्य चतुरशं । तिपूर्वलक्वाणि सर्वायुः पालयित्वा उपञ्चज्य हेमन्तानां शीतकालमासानां मध्ये यस्तृतीयो मासः पञ्चमः पको माघबहुलो माघमासकृष्णपक्षः तस्य माधबहुलस्य त्रयोदशीपके त्रयोदशी दिने विनक्तिव्यत्ययः प्राकृतत्वात् दशभिरनगारसहस्रैः सार्द्धं संपरिवृतः अष्टापद शैलशिखरे चतुर्दशेन भक्तेनोपवासानापनकेन पानीयाहाररहितेन संपर्यङ्कनिषष्ठः सम्यक् पर्यङ्केन पद्मासनेन निषपः उपविष्टः न तॐ दमादिरिति भावः । पूर्वाह्नकाल समये अभिजिता नक्कत्रेण योगमुपागतेनार्थाश्चन्द्रेण सुषमदुःषमायामेकोननवत्या पक्त्रेषु शेषेषु अत्रापि विभक्तिव्यत्ययः पूर्ववत् प्राकृतत्वात् । सप्तम्यर्थे - तृतीया कालं गतो मरणधमै प्राप्तः व्यतिक्रान्तः संसारात् । याव चन्दात् "समुज्जाए ब्रिन्नजाश्जरामरणबंधणे सिके बुके मुत्ते - तगमे परिनिब्बु इति" संग्रहः । तत्र सम्यगपुनरावृत्या कर्कलोकाग्रलचणं स्थानं यातः प्राप्तो न पुनः सुगतादि वदवतारी यतस्तद्वचः "ज्ञानिनो धर्मतीर्थस्य, कर्त्तारः परमं पदम् । गत्वा गच्छन्ति
For Private
उसभ
भूयोऽपि भवतीर्थनिकारतः ॥ १ ॥ " इति बिनं जात्यादीनां बन्धनं हेतुभूतं कर्म येन स तथा । सिको निष्ठितार्थः बुको ज्ञाततत्वः । मुक्तो नवोपयादिकमशेज्यः श्रन्तकृत् सर्वदुःखानां प रिनिर्वृतः समन्तान्बीनीभूतः कर्म कृत सकल सन्तापविरहात् सर्वा णि शारीरादीनि दुःखानि प्रहीणानि यस्य स तथा । जं०२ वक्०।
श्र० प्र० प्र० स० ॥
उसमें अरहा कोस लिए इमीसे उसप्पिणीए ततियाए सुसमदुस्समाए समए पच्चिमे भागे एगूणण नए अच्छ मासे हिं सेसेहिं कालगए जाव सव्वदुक्खप्पहीनोसम० ॥ २६ ॥ ( २ ) इदानीं निर्वाणद्वारावयवार्थानि धित्सयाऽऽड् । अह भगवं जवमहो, पुव्वाण अणूगं सय सहस्सं । आपुव्विविरहिणं, पत्तो अट्ठावयं सेल्लं ॥ ५४ ॥ अट्ठावयम्मि सेले, चउदसनतेण सो महारसीणं । दसहि सहस्सेहि समं, निव्वाणमणुत्तरं पत्तो ५५. ।। गमनिका । श्रथ भगवान् भवमथनः पूर्वाणामन्यूनं शतसहस्रमानुपूर्व्या विकृत्य प्राप्तोऽष्टापदं शैलं नावार्थः सुगम एवेति गाथार्थः । अष्टापद गाड़ा गर्मनिका । अष्टापदशैले चतुर्दशभक्तेन स महर्षीणां दशनिः सहस्रैः समं निर्वाणमनुत्तरं प्राप्तः अस्या अपि नावार्थः सुगम एव । नवरं चतुईशनक्तं पात्रोपवासः भगवन्तं चाष्टापद प्राप्तमपवर्गजिगमिषु श्रुत्वा नरतो दुःखसंतमानसः पद्यामेवाष्टापदं ययौ । देवा अपि नगवन्तं मोक्कजिगमिषु ज्ञात्वाऽष्टापद शैलं दिव्यविमानानारूढाः खल्वा गतवन्तः । उक्तं च। जगवति मोकगमनायोद्यते "जाय य देवावासो, जावय डा. वो नगवरिंदो | देवेहिं देवी हि य, अविरहियं संचरंतेहि" तत्र भगवान् त्रिदशनरेन्द्रैः स्तूयमानो मोकं गत इति गाधार्थः ॥
अथ नगवति निर्वृते यद्देवकृत्यं तदाह ॥ जं समयं च णं उसने अरहा कोसलिए कालगए वी - इकं समुज्जाए छिष्जाइजरामरणबंधणे सिर्फ बुछे जाव सव्वक्खपहीणे तं समयं च णं सकस्त देविंदस्स देवरमा आम चलिए तएवं से सके देविंदे देवराया आस चलि पास पासित्ता उहि पजइ पनजस्ता नयतित्ययरं ओहिणा आभोए आनोएत्ता एवं वयासी परिणिन् खलु जंबुद्दीवे दवे भरहे वासे उसके अरहा कोस एवं जी अंतीच पच्चुप्पामागयाणं सक्काणं देविंदा देवराईां तित्थगराणं परिशिष्वाणमादिमं करतए तं गच्छामि अपि जगवतो तित्यगरस्त परिणिव्वाणमहिमं करेमि तिकटु वंदइए मंसइ बंदइत्ता एसइत्ता चउरासईए सामाणि साहस्सीहिं तायतीसए तायतीसएहिं च हिं लोगपालेहिं जाव चहिं चउरासीईहिं आयरक्खदे वसाहसीहिं अहिं बहिं सोहम्मकप्पवासीहिं वेमा लिएहिं देवे देवीहिंसार्द्ध संपरिवुडे ताए किडाए जाव तिरि
मसंखेज्जाणं दीवसमुद्दाणं मज्भं मज्भेणं जेणेव अट्ठाae oar भगवत्थगरस्स सरीरए तेणेव उवागच्छइ carगच्छित्ता विमरणे एिणं देणं सुपुष्पण्यरतित्यय
Personal Use Only
www.jainelibrary.org