Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1205
________________ सह। (१९८०) अभिधानराजेन्द्रः । उसमकड नादिकं पूर्वमपि ममान्तर्वणमिव बाधते तदनु इदं जिनसक्थ्या- साइरेगाई सत्ततीसं जाणाई परिक्खवेणं मज्के साइरेदिपूजनं कते कार व सुतरां वाधते मैवं वादी नामस्थापना गाई पणवीसं जोअणाई परिक्खेवेमं नपि सारेगाइं बाअन्यजिनानां भावजिनस्येव वन्दनीयत्वात, तदा भगवच्छरीरम्य च व्यजिनरूपत्वात् सक्थ्यादीनां च तदवयवस्वादू भावजि रमजोअणाई परिक्खवणं मूले विच्छिम्म मो संखित नादभेदेन वन्दनीयत्वमेव अन्यथा गर्भतयोत्पन्नमात्रस्य भग- नपि त गए गोपुच्चसंठाणसंविए सबबृणयामए अपतः "समणे नग, महावीरे" इत्याद्यनिसापेन सूत्रकृतां सूबर- स्पेसएहे जाव पडिरूवे सेणं एगाए परमवरवेइआए तहेव चना शक्राणां शक्रस्तवप्रयोगादिकं च नौचितीमवेदिति । अत जान जवणं कोसं पायामेणं अद्धकोसं विखंभेणं देसूर्ण एवं जिनसक्थ्याद्याशातनानीरवो हि देवास्तत्र कामसेवनादी कोसं उर्ल नञ्चत्तेणं अट्ठो तहेव उप्पमाणि पनमाणि जाव न प्रवर्तन्ते इति जं.श्वक। (३१) अथेदवाकूणां द्वितीयां चितिका वर्णयति ॥ उभे अएत्य देवें महलिए जाव दाहिणणं रायहाणी तहब यूभसयभानआणं, चवीसं चेव जिणहरे कासी। मंदरस्त पव्वयस्त जहा विजयस्म अविसेसियं ।। सम्बजिणाणं पमिमा, वनपमाणेहिं निगेहिं ।। क भदन्त ! जम्बूद्वीपे द्वीपे उत्तराजरते वर्षे ऋषनटोनाम्ना पर्वतः प्राप्तः जगतानाह गौतम! गङ्गाकुलस्य यत्र हिमवता स्तूपशतं चातृणां जरतः कारितवानिति । तथा चतुर्विंशति गङ्गा निपतति ताकुरामं तस्य पश्चिमायां यत्र तु सिन्धुर्निपइचैध जिनगृहे जिनायतने (कासित्ति)कृतवान् का इत्याह । मर्वजिनानां प्रतिमा वर्णप्रमाणनिजैरात्मीयैरिति गाथार्थः । श्रा० पति सिन्धुकुएमं तस्य पूर्वस्यां क्षुल्लहिमवत्रो वर्षधरस्य दाक्ति णात्यनितम्बे सामीप्यकसतम्या नितम्बासने इत्यर्थः । अत्र प्रदे म. प्र. । श्रीऋषनदेवेन साकं यैर्दशसहस्रमुनिभिर्नक्तं प्र शे जम्बूद्वीपे द्वीपे उत्तराभरते वर्षे ऋषनकूटो नाम्ना पर्वतः स्याण्यातं ते कियता कानेन सिकास्सन्तीति प्रश्न ऋषनदेवेन प्रशतः अयोजनान्यूच्चत्येन द्वे योजने मधेन तमिप्रवेसाकं दशसहनमुनयोऽनि जन्नको सिद्धास्सन्तीत्येतदकराणि शेन व्यत्वचतुर्थाशस्य नूम्यवगाढत्वात् अष्टानां चतुर्थाशे धसुदेवहिएज्यादौ वर्तन्ते इति बोध्यम् । वेन ४ उल्ला०३१ प्र० योरेव लानात् । मूत्रमध्यान्तषु क्रमादष्ट षट्चत्वारियोजनानि परिवेष्टनपट्टे, प्रव० २१६ घा० । जी । “वरसंघयणे" स्रो विष्कम्जेन विस्तारेण उपतकणत्वादायामेनापि समवृत्तस्यायाहादिमयपट्टवरूकाष्ठसम्पुटोपमसामर्थ्यान्वितत्वावर्षनः ॥ भ० १ श०१० । उत्त । वृषने, जी०३ प्रति । रा० । जं० । मविष्कम्भयोस्तुल्यत्वादिति । तथा मूलमध्यान्तेषु पञ्चविंशतिऔ० । अनु। ज्ञा० । ओषधिनेदे, कर्णनिद्रे, कुम्नीरपुच्ने, रष्टादश हादश च योजनानि सातिरेकाणि परिकेपेण परिधिमेविका पर्वतजेदे च धरणिका वराहपुच्छे, हेम । "नानिमूसात् ना । अथास्य पागन्तरं वाचनाभेदस्ततं परिमाणान्तरमाह । मुले बादश योजनानि विकम्नेन मध्येऽष्टयोजनानि तपरिचयारि यदा वर्ण, उत्थितः कुरुते ध्वनिम् । वृषजस्येव निर्वाति, हेलया योजनानि विष्कम्नेन अत्रापि विष्कम्भायामतः साधिकत्रिगुणं ऋषभः स्मृतः" इति सङ्गीतशास्त्रोक्त स्वरोदे, राजकर्तव्ये,वाच. कात्यायनगोत्रायाः शिवानाम्न्याः कन्यकायाः पितरि, तत्कथा मूत्रमध्यान्तपरिधिमानं सूत्रोक्तं सुबोधम् अत्रापरः एकस्य वरतुनी विष्कम्नादिपरिमाणे वैरुप्यासंभवेन प्रस्तुत ग्रन्थस्यासातिशय ब्रह्मदत्तहिएमयां दर्शिता तत एवाऽवधार्या । उत्त० १ अ० । स्थविरप्रणीतत्वेन कथं नान्यतरनिर्णयः यदेकस्यापि ऋषभकूटप. प्रापनकूटाधिपदेवे चास्थाग। तस्य मूलादावष्टादियोजनविस्तृतत्वादि पुनस्तत्रैवास्य द्वादउसन-(ह) कंत्र-ऋषभकण्ठ-पुं०६ त० वृषनस्य कएने, शादियोजनविस्तत्वादीति सत्यं जिनभट्टारकाणां सर्वेषां बृपनकाप्रमाणे रत्नविशेषे, र.. " उसनकंगण अट्ठसयं" क्षायिकशानवतामेकमेव मतं मूलतः पश्चात्तु कालान्तरेण जी०३ प्रति। विस्मृत्यादिनाऽयं वाचनाभेदः॥ यदुक्तं श्रीमलगिरिसूरिभिउपभकूम-ऋषनकूट-नए जम्बूधीपे उत्तराजरते वर्षे स्वना ज्योतिषकरण्डवृत्ती " इह स्कन्दिलाचार्यप्रवृत्ती दुःषमानुभामण्याते पर्वते ॥ वतो दुर्मिकप्रवृत्या साधूनां पठनगुणादिकं सर्घमायनेशत् । कहिणं जंते ! जंबुद्दीवे दीवे उत्तरभरहे वासे नसजकडे ततो दुर्भिक्षातिकमे सुभिक्षप्रवृत्तौ द्वयोः सङ्घमेलापकोऽभवत तद्यथा एको वल्लभ्यामेको मथुरायां तत्र च सूत्रार्थसंघटने परणाम पन्चए पामत्ते गोमा ! गंगाकुरूस्त पञ्चच्चिमेणं सिं स्परं वाचनाभेदो जातः विस्मृतयोहि सूत्रार्थयोः स्मृत्वा स्मृधुकुंरस्य पुरच्छिमेणं चुहिमवंतस्स वासहरपव्ययस्स दा- त्वा संघटने भवत्यवश्यं वाचनाभेद इत्यादि ततोऽत्रापि दुहिणिो णितंवे एत्य एं जंबुद्दीचे दीवे उत्तरहे नरहे वारे उ-| करोऽन्यतरनिर्णयः द्वयोः पक्षयोरुपस्थितयोरनतिशायिज्ञामहकूने णामं पबए पपत्ते अट्ठजोअणाई उई उच्चत्तेणं दो | निभिरनभिनिषिधमतिभिः प्रवचनाशातनाभीरुभिः पुण्यपुरु पैरिति न काचिदनुपपत्तिः। किंच सैद्धान्तिकशिरोमणिपूज्यजोअणाई उव्वेहेणं मूले अट्ठजोषणाई विखंनेणं म-| श्रीजिनभद्रगणिक्षमाश्रमणप्रणीतक्षेत्रसमाससूत्रे उत्तरमतमेवं के जोअणाई विक्रखंनेणं उपरि च चत्तारि जोअ दर्शितं यथा “सम्वेवि उसहकूडा, उविष्ठा अठ जोगणे हुँति । णाई विक्खनेणं मूले साइरेगाई पाणवीसं जोभणाई परि- वारस अ य चउरो, मूले मबार विस्मिमा ।।। मूले विखेवेणं मज्के साइरेगाई अट्ठारसजोषणाइं परिक्खेवेणं - छिम इत्यादि शेषवर्णकः प्राग्वत् । अथास्य पावरदिकाद्याह। ( से णं पगाए इत्यादि )स ऋषभकूटादिरेकया पायरवेदिवरि सारेगाई वालसजोषणाई परिक्खेवेणं ( पाठा कया तथैवेति । यथा सिद्धायतनकूटवर्णकः प्रागुक्तस्तथाऽत्रापि तरं ) मूने वारसजोअणाई विक्खनेणं मज्के अट्ट जोन-1 वक्तव्य इत्यर्थः कियत्पर्यन्त इत्याह । यावद्भगवत ऋषभास्यपाई विखंजेणं न िचत्तारि जोअणाई चिक्खनेणं मले देवस्थान स चायं "पगेण य वणसंडेशं सव्यत्रो समंता संप Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246