Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1206
________________ उसत्तदत्त उसगदव उसभ ( द ) दत्त - ऋषभदत्त - पुं० ब्राह्मणकु एकग्रामवास्तव्ये फोमा गोत्रे स्वनामस्याने प्राय साचा०२० खाय कल्प (यस्य देवानन्दानाम्या प्रार्थ्यायाः कक्की प्रथमं श्रीवीरजस्तो हरिगमेषिणा संता सिद्धार्थनरेन्द्रमहियां के पति वीरशब्दे स्पष्टीनविष्यति ) तस्य शेषवक्तव्यता चैवम् ॥ रिक्स सह सं उपि बहुसमरमणि भूमिभागे उसणाराय-ऋषभनाराव म० पत्र की शिकारहित पत्ते से जदा गाम श्रलिंगमुक्खरेद वा जाव वाणमंतरा संहननं तदपनाराचम् । द्वितीये संहनने, पं०सं० | क० स्था० जाय बिहरति तर बहुसमरमणिजस्स भूमिभागन्स उभाद-ऋषजनाय पुं० श्री ऋषभदेये, आ० म०प्र० । बहुमध्यभागे महंगे भयले पक्ष से" इति अब व्यापा र्षवत् । भवनमानं साक्षादेव सूत्रे दर्शयति । क्रोशमायामेनार्द्धकोशं विष्कम्भेन देशोनकोशं चत्वारिंशदधिकचतुर्दशधनुःशतरूपमुचावेन यद्यपि भवनायामापेक्षा किंचियुष्य मानं भवति प्रासादस्तु श्रायामद्विगुणोच्छ्राय इति श्रीज्ञाताघयाद भवनप्रासादयोर्विशेषो दृश्यते तथायरा योरेकार्थकार्य हे श्रीमलयगिरिरिभिः क्षेत्रसमासी एतेषां षभानामुपरि प्रत्येकमेकैकः प्रासादावतंसकः ते व प्रासादाः प्रत्येकमेकं क्रोशमायामतोऽर्द्धक्रोशं विष्कम्भतो देशोनं क्रोशमुच्चैस्त्वेनैत्यकं भयननुत्यप्रमाणतया ऋषभदेषु प्रासादानामभिधानादिति । अर्थो नामान्वर्थ ऋषभकूटस्य तथैवेति यथा जीवाभिगमादौ यमकादीनां पर्वतानामुक्तस्तचापि साचित्वेन चतव्यः तदभिलापसूत्रं तु उत्पलानीत्या दिना सूचितं तनुसारेणेदं “ सेकेणठेणं भंते! एवं बुच्चाइ उसesser २ गोत्रमा ! उसहकूडपव्वर खुट्टासु खुड्डियासु वावसु क्खरिणीसुजाव विलपंतीसु बहूई उप्पलाई पउमाई जब सदस्यताई उसहरुध्यभाई सहयणाई उसह कूडवयाभाई इति " अत्र व्याख्या प्रश्नसूत्रं सुगमम् । उत्तरसूत्रे ऋषभकूपयेते शिकावापीषु पुष्करिणीषु यावद्विलद्विषु बहन्युत्पलानि पद्मानि पाय सहखपप्राणि ऋषभप्रभाणि ऋषभकुटाकाराचि ऋषभकूटशनि तथा ऋषभकूट वर्णस्येव श्राभा प्रतिभासो येषां तानि ऋषभकूटवसांभावि ततस्तानि तदाकाराद्वारश्याच ऋषभाचीति प्रतिकानि तद्योगादेव पर्वताऽपिषभकूटः । उभयेषामपि नाम्नामनादिकालप्रवृत्तोऽयं व्यवहार इति मेतरेतराश्रयदेोषप्रसङ्गः एवमन्यत्रापि परिभावनीयम । प्रकारान्तरेणापि नामनिमित्तमाह " उसमे अ एत्थदेवे " इत्यादि ऋषभश्चात्र देवो महर्द्धिकः अत्र यावत्करणात् " महज्जुईए जाय उसहकूमस्ल उसहाए रायहाणीए अग्रेसिव देवाण व देवीण य आदेष जा दवाई से पर ( ११८१ ) अभिधानराजेन्द्रः । उस कुरुप २” इति पर्यन्तः सूत्रपाठो शेयः । अत्र व्याख्या माम्ब" दक्षिण" इत्यादि राजवान पनदेवस्य पना नाम्नं । मन्दरस्य पर्वतस्य दक्षिणतस्वथैव वाच्या यथा विजया देवस्य प्रतिविशेषदित क्रियाविशेषणमेतत् । अस्या विजयायाः राजधान्याश्च नामसोऽन्तरं तत्त्वस्मिन् वर्णके इति भावः । जं० २ वक० ॥ जंवमंदरपुरच्छिमणं कीयाए महाराईए उत्तरेण भट्ठ - सभकुका पाता ।। पनपता भास्यपि विजयेषु तद्भावात् तेच ब घरपर्यत्यासचा खयमध्यवर्तिनः स विजयनरतैराचतेषु नदन्ति तत्प्रमाणं चेदम्। "सच्चे वि उसढकुडा, उपिका भट्ट जोषणा हाँति पारस अ य ब मुझे मजवरिवित्थिन्न " ति ॥ १ ॥ उसभा ऋषभदेव पुं० भकूटनियासिन देथे "मंदरपुरमेसीयामा उनकूडदेवा पा सा. "स्था० ठा० । Jain Education International तणं कारणं तेणं समरणं पाहणं कुंरुग्णामे णानं एयरे होत्या व बहुसालए चेश्यवपओ तत्थ एं माहणकुंडग्गामे यर उसनदचे एामं माहणे परिवतइ | अठ्ठे दित्ते वित्ते जाव अपरिनूए रिउन्नेय जउव्वेय सामवेय अग्रव्वणवेय जहा खंदओ जाव असेसु य बहुसु य बंभणए नए परिनिडिए समयोबास अभिगयजवाजीचे अप्पाणं जावेमाणे विहर ॥ यदि सुगम (अति) समृया (दिति) पीरजवं। दृप्तो वा दपैवान् । ( वित्तत्ति) प्रसिको यावत्करणात् "विभिन्न विद्यलयणसयणासणजाणवाहर " इत्यादि दृश्यम् ॥ न० ए० ३३ उ० ॥ तस्स उभयस्स माइणस्स देवाशंदा शामं माहणी होत्था कुमालपाणिपापा जाय मिना सुरूवा समो वासिया अगियजीवाजीवा नवलद्धपुष्पपात्रा जाव विहरह देणं काले ते समपर्ण मामी समास परिमा पज्जुवासइ तर खं से उसनदत्ते माह इमसे कहाए लट्टे समा हट्ट जाव हियए जेणेव देवादा माहणी बेणेव उपागच्छ उरागच्चा देवर्णदा माह िएवं क्यासी एवं व देवाप्पिया समणे जगवं महावीरे मदिरे जाव सव्व सम्पदरिमी आग. सगणं चणं जब सुई सुदेणं विहरमा बनाए चेहए अाप डिस जाहिर से महष्फलं स देवाप्पिए वहा स्वार्थ भरत जगवंताणं धामगेोयस्स वि सवार किमंग अभिगमणदणणमंसणपादपृष्ठ पशुवासण याए एगस्स वि आरियस्त धम्मस्स सुवयस्स सवरायः ए किमंग ! पु विपुलस्स अहस्स गहरणयाए तं गच्छामो देवापि सम जगवं महावीरं बंदायो णर्मसामो जात्र सामोद जये परसवे य हियाए हाए खमा आगामियचार नविस्स तर सा देवादा मादी उसनद माह एवं वृचा समणी हट्ट जाब हियाकरयल जात्र कट्टु उसनदत्तस्स माहणस्स एयम 1 ।। दियास) हिताय पध्याय (सुदापति सुखाय श 'मापनि मत्वा सतायेत्यर्थगामिय For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246