Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(११६८) नसभ अभिधानराजेन्द्रः।
उसन्न सामान्यांशाग्रहणादर्शनेन विशेषांशग्रहणाभावाद् द्वयोरपि (२१ अथ उत्पशकवनझानो भनवान् यथा सर्वार्थविषयत्वं विरुध्यति उच्यते ज्ञानक्षणे हि केवलिनांश ने
'धर्म प्रापुश्चकार तथाह । यावद्विशेषान् गृहति सति सामान्य प्रतिभातमेवाशेषराशि- | तंत णं से भगवं समणाणं णिगंयाणं णिग्गंथो, य रूपत्वात् सामान्यस्य । दर्शनक्षणे च दर्शने सामान्यं गृह्णति
पंचमहत्वयाई सनावणगाई छच्च जीवणिकाए धम्म देससति यावद विशेषाः प्रतिभाता एव विशेषानालिङ्गितस्य सामान्यस्याभावात् अत एव निर्विशेष विशेषाणामग्रहो दर्श
माणे विहरति तं जहा पुढविकाए जाव गागमणं पंचमहन्वनमित्युक्तमनन्तरोक्तप्रन्थे एकार्थः । ज्ञानप्रधानभावेन विशेषा याई सन्नावणागाई जाण अव्बाई ।। गौणभावेन सामान्या दर्शनं प्रधानभावेन सामान्यं गौ- ततः स भगवान् श्रमणानां निर्ग्रन्थानां निर्ग्रन्थीनां च पञ्चमभावेन इति विशेषः । समुत्पन्नसम्यक्षायिकत्वेनावरणदेश- हावतानि सर्वप्राणातिपातविरमणादीनि सभावनाकानि र्यास्याप्यभावात् । उत्पन्न केवलस्य यद्भगवतः स्वरूपं तत् प्रकट- समित्यादिस्वभावेनापतानि षटच जीवनिकायान् पृथिव्यादित्रयति (जिणे जाए इत्यादि ) जिनो रागादिजेता । केवलं सान्तान् इत्येवरूपं धर्ममुपदिइन् विहरतीति संबन्धः । तच धभुतकानाचसहायकं ज्ञानमस्थास्तीति केवली अत एव सर्व- में प्रक्रन्तव्ये पम्जीवनिकायकथनमुपक्रान्तं तीयपरिशानमन्ततो विशेषांशपुरस्कारेण ज्ञाता सर्वज्ञाता सर्वदर्शी सामान्यांश- रेण व्रतपालनासंनवति इापनार्थम्। नन्वनियमःप्रथमवते संन्नपुरस्कारेण । नन्वहतां केवलज्ञानकेवल दर्शनावरणयोः क्षी- घेत मृषाचादविरमणादीनां तु भाषाविनागादिज्ञानाधीनत्वात् न णमोहान्तसमय एवं क्षीणत्वेन युगपदुत्पत्तिकत्ये उपयोग- संनवेदित्युच्यते शेषवतानामपि प्राणातिपातविरमणवतस्य रकस्वभायात् क्रमप्रवृत्ती च सिद्धायां" सम्वन्नू सव्वदरािस"
कत्वेन नियुक्तत्वात् महावृतस्य वृक्तयत् तथा हि मृषाभाषामइति सूत्रं यथा ज्ञानप्राथम्यसूचकमुपन्यस्तम् तथा "सबद- भाषमाणा हान्याख्यानादिविरतो न कुझवध्वादीन् छादत्तमनारिसी सव्वन्नू" इत्येवं दर्शनप्राथम्यसूचकं किंन तुल्यन्याय- ददामो धनस्वामिनं सचित्तजन फसादिकं च मधुमविरतो नवलस्वात् नैवं "सवाउ लद्धीओ, सागरोबउत्तस्स उववर्जति णो कपञ्चेन्नियादीन परिग्रह विरतः वृत्तिकस्तूरी मृगादीश्व नातिपाप्रणागारोवउत्तस्स" इत्यागमादुत्पत्तिक्रमेण सदा जिनानां तयेदिति । अथैतदेव किंचिद्व्यक्त्या विवृणोति तथा पृथिवीप्रथमे समये ज्ञानं ततो द्वितीये दर्शनं भवतीति ज्ञापनार्थत्वा- कायिक न जीवान अपदिशन् विहरतीति संबन्धः । साघधार्थकदित्थमुपन्यासस्येति छद्मस्थानां प्रथम समये दर्शनं द्वितीयो त्वेन सूत्रप्रवृत्तेर्देशग्रहणात्पूर्णोऽप्यासापको वाच्यःस चाय "पाठ शानमिति प्रसङ्गादोध्यम उतविशेषशादद्वयमेव विशिनष्टि स- क्काइए ते काइप वानक्काइएवाणस्सश्काइए तसकाइपत्ति"ध्यनैरयिकतिर्यग्नरामरस्य लोकस्य पञ्चास्तिकायात्मक क्षेत्रख- क.म् तशा पञ्चमहाव्रतानि सन्नावनाकानि नावनागमन शीआएडस्य उपलक्षणादलोकस्यापि नभःप्रदेशमात्रात्मक क्षेत्रधि- चाराङ्गद्वितीयश्रुतस्कन्धगतभावनाख्याध्ययमगतपान भणितशेपस्य पर्यायान कमभाविस्वरूपविशेषान् जानाति केवलशा- व्यानि अत्र च सूत्रे यद्देशे प्रथमं "पंचमहब्बयाई" त्याहुक्तं नेन पश्यति केवलदर्शनेन पर्यायानित्युक्ते द्वयमपि प्रायम् । निर्देशे तु व्यत्ययेन “तं जहा पुढयिकाए" इत्यादि तत्कथमिन हि पर्याया अन्यवियुता भवेयु:व्यं वा पर्यायचियुतं तेनाधे- ति नाशङ्कनीयम् । यतः पश्चाऽद्दिष्टानामपि परजोनिकायानां यमाघारमाधिपतीति अन्यथा प्राधेयत्वस्यैवाटपपत्तेः यथा- |
प्रस्तरतो बाङ्गे स्वल्पवक्तव्यतया प्रथम प्ररूपणाया युक्त्युपपन्नशस्यनादि आकाशः काप्यवतिष्ठले तस्याधारमात्ररूपस्यय सिद्धा
वात् सूचीकटाहन्यायोऽत्रानुसरणीयो विचित्रा सूत्राणां कृतिराम्ते भणनात् । अथवा सामान्यत उक्तपोयाणां ज्ञान व्या या
चार्यस्येति न्यायेन वा स्वत पवेति झेयम् । ननु गृहिधर्मसंविनिरूपयन्नाह। तद्यथा आगतिं यतः स्थानादागच्छन्ति विवाद
नपातिकधर्मावपिनगवता देशनीयौ मोकाङ्गत्वात् यमुक्तम् । स्थानं जीवाः गति यत्र मृत्योत्पद्यन्ते स्थिति कायस्थितिभव
"सावज्जजोगपरिव-जणा : सव्यत्तमा जईधम्मो । वीओ सास्थितिरूपां च्यवनं देयहोकाद्देवानाम् मनुष्यतियश्ववतरणम् ।
वगधम्मो, तो संविगपरखपहो ॥१॥" इति तत्कथमत्र उपपातं देवनारकजन्मस्थानं नुक्तमशनादि कृति चीयर्यादि प्रति
तो नोक्तो त्रुच्यते सर्यसायद्ययर्जकत्वेन देशनायां यतिधर्मस्य सवितं मैयुनादि प्राविःकर्म प्रकट कार्य कर्म प्रच्चाहतं तं तं
प्रथमं देशनीयत्वादत्यासम्मो३.पथयात श्मणसंघस्य प्रथम (कासंति ) प्राकृतत्वात् सप्तम्यर्थे द्वितीया तस्मिन् काले वी
व्यवस्थापनीयत्वास प्राधान्य ख्यापनार्थ प्रथममुपन्यासस्तो सायां विंचनं मनोवचा कायान योगान् करणत्रयध्यापारान
व्याख्यानो विशेषार्थप्रतिपत्तिारति न्यायादतत्पुरुभूती तावपि पवमादीन जीवानामपि सर्वभावान् जीवधर्मानिरर्थः । अजी
धर्मो भगवता प्ररूपिताविति शेयम् । भगवत्प्ररूपणामन्तरेणाऽघानामपि सर्वनावान् मोकमार्गस्य रत्नत्रयस्य विरु तरकान्
न्येषां तक्तद्वन्धषु तयोः प्ररूपणानुपपत्तरित्यक्षं प्रसङ्गेनति । जं. प्रकर्षको प्राप्तान् कर्म यहेलन् भावान् ज्ञानाचारादीन् जानन्
२ वक०॥ पश्यन् विहरतीति गम्यम । कथं च जानन् पश्यन् विचरती
नमोणं अरहा कोसलिएणं इम.से उस्मप्पिणीए नवाई स्याह एपोऽनन्तरवक्ष्यमाणो धर्मः खझुरवधारणे मोकमार्ग: सिरिसाधकत्वन समदेशकस्यान्येषां च शातणां हितं कल्याण सागरोवमकोमाकोम.हिं वो कंताहिं तित्ये पयत्तिए । पश्यनजनवदित्यर्थः । सुखमनुकृत्रिवेद्यं पिपासोः शीतयजल- स्या० १० ग० ॥ पानवत् निःश्रेयसं मोवस्तकरः नक्तानां हितादीनां कारक
नज्जापुरिमताने, पुरीविणीयाइ तत्य नाणवरं । इति । सर्वदुःखविमोकण इति व्यक्तं परमसुस्वमात्यन्तिकसुखं समापयतीति व्युत्पत्तिवशात्परमसुखसमानतः"समापःसमान" चवकुप्पयायनरहे, निवेयणं चैव दोएहं पि॥ इति प्राकृतसूत्रेण समानादेशेऽजटि प्रत्यये रूपसिद्धिः । निः तथा तस्मि.वाह नि जरतनृपतेरायुधशालायां चक्रात्पादश्च बधेयसत्यत्र पकारलोपः मानत्वात भविष्यतीति ॥ ज०२ वक नृष (चरहे निवेयणं चेव दोएइपित्ति)नरताय निवेदनं च द्वश्राय० प्रा०म०प्र०।
योरपिज्ञानरमचक्ररक्षयोः। तन्नियुक्तपुरुः कृतमिन्यभ्यादार इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246