Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1170
________________ । ११४५) उसम मभिधानराजन्नः । उसन स्वर्णजास्ततो राज्ये, बाजर्षम्यवेशयत् । गमनिका । वैद्यसुतस्य च गेहे कृमि कुष्टोपहतं यात राषदस्वयं संयमसाम्राज्य-प्रपेदे निर्वृतिस्पृहः ॥ १७ ॥ ति मते वैद्यसुतं कुरु प्रस्य चिकित्साहन चिकित्सकसुताकग्यपनजाबिर राज्यं, श्रीमत्या सह निर्ममे । स सन्दमं धणिग्दत्वा अनिमिष्काम्तस्तेमेष मम मन्ततः । पण्याषथ सुतं राज्ये, कृत्वा स्थः प्रवजिभ्यते ॥ १०॥ भावार्थः स्पष्ट पचकश्चित क्रियान्याहारः स्वयुखा कार्य इति राज्योत्सुकः सुतस्ताव-स्पितुापादनाकृतं । गाथाद्वयार्थः । श्राव. ० "उसमे परहा कोसलिष बोहम विषधूम म्यवादात्री, सुप्तयोस्तेन तौ मृतौ ॥ १९॥ पुल्या होत्था" उसभण परहा कोसखिए पुष्यभव चषको "उत्तरकुडसोहम्मे, महाधिदेडे महब्बलो राया। होत्था "स। ईसाणे मसिगो, महाविदेहे वरजंघे"॥१॥ (उतार्था) कथामकोषमुध्या । पाप्योषधसामग्री, स्वागु निसंनिधी । उत्पयोत्तरकुरुषु, तौ द्वौ युगलधर्मिणी। शुक्स्या भोगांस्ततो जातो. सौधमे सुहदी सुरी ॥२०॥ अनुज्ञाप्य मुमीकं तं, चिकित्सामाग्भन्त ते ॥ ३८॥ यजजस्य जीवोऽथ, शुक्रवा भोगांस्ततायुतः। मुनेः सर्याङ्गमन्या, तेन तैलेन त ध्यधुः। तीर्येण तदाकाम्तः, साधुर्मिश्चतमोऽमषम् ॥ ३॥ जम्यूजीपे विदेडेषु, पुरे वितिप्रतिष्ठिते ॥१॥ यस्य सुविधेः सूनु-जीवामम्दामियोऽनयत् । माकुमास्तेन तैम, स्मो मिययुबहिः। यहिने सोऽभवत्पुत्र-प्रत्यारस्ताहिनेपरे ॥ २५॥ जीवानन्दस्ततो रन-कम्पलेम तमावृणोत् ॥ ३०॥ सर्वेऽपि कमयो सन्नाः, शीतत्वाचनकम्बो । प्रसनवम्भूपाब-पुत्रो मात्रा महीधरः। सुबमिनामा तनयः, सुनासीरस्य मन्त्रिणः ॥२३॥ वैद्यस्ततोऽक्विपत्सर्वान, रुमीस्तान गोशयोपरि ॥४१॥ धनदत्तष्ठिस्नु-गुणाकर शत स्मृतः। साधुमाश्वाइब गोशीर्ष-बदमेनाथ सोऽनिपन । पूर्णकाभिषः सार्थ-पतिसागरनन्दनः॥१४॥ प्राद्याभ्यनेन कमय-स्वग्गता निर्गता मुनेः ॥४३॥ जायन्ते स्म सामान्य-प्रेष्ठिसार्थपनन्दना।1 द्वितीयेऽभ्यङ्गे मांसस्था-स्तृतीये चास्थिसंस्थिताः । कृमयो नियंयुः सवें, मन्त्राका श्वाऽडयः ।। ४३॥ समं ववृघिरे सर्वे, समश्च जगृहुः कनाः ॥२५॥ श्रीमत्या प्रपिजीवोऽथ, बनूपात्रय पनने। संरोहिण्योषधेः साधु, स्वर्णकान्तिमथाकरोत् । सनुरीश्वरदत्तस्य, भेष्ठिनः केशयानिधः ॥१६॥ विजहार ततः साधु-बीकतवपुः स तैः ॥४४॥ रत्नकम्प प्रगोशीर्ष-चन्दनस्य च विक्रयात् । सधुताः सहवासाचैः, मेहावट सुहदोऽभवन् । चायन्ते कारयामासु-मेगामिवोन्नतम ॥ ४५ ॥ वियेद वैद्यकजीवा-मन्दोऽपि स्वपितुर्मुखात् ॥२७॥ कृत्वा व्यस्तवन्तेऽथ, नाषस्तवचिकीर्षयः । सदैव रममाणास्ते, परस्पराषियोगिनः । कदायिकस्यबिटे, मोष्टया तिष्ठन्ति नित्यशः ॥ २० ॥ सुसाधुसन्निधौ दीवां, परप्यादाय धीधमाः ॥४६॥ अम्पदा वैद्यपुत्रस्य, जीवामन्दस्य घेश्मनि । चिरं चारित्रमाचर्य, निरतीचारमुन्दरम् । सर्वेषां तिष्ठतां तेषा, साधुर्भिकाकृतेऽज्यगात् ॥ २६ ॥ मृत्वा पापि ते ऽभूव-अच्युते त्रिदशोत्तमाः॥४॥ जगाद राजसूर्येचं, परिहासेन किशन । जम्बूद्वीपानिधे द्वीप, विदेहाः च पूर्वतः। मस्ति म्याध्यौपचकाम, केवलनास्ति ते कृपा ॥ ३०॥ विजये पुष्कमावत्या, नगरी.पुएरीकिर्णी । बेइयेव व्यरएिस्त्वं, यत्साधु म चिकित्ससि। वज़सेनो नृपस्तत्र, धारिणी सस्य घामना । जीवामन्दो पदन्मित्र! सामग्री मौषधस्य मे ॥ ३१॥ तेवच्युतच्युताः पञ्च. तत्पुत्राः क्रमशोऽजयन् ॥ ४२ ॥ भोषयेषु सकपाक, तैसमस्त्येकमेव मे। चतुर्दशमहास्वप्न--सूचितः प्रथमोऽङ्गजः। गोशीर्षचन्दनं रस-कम्बलं चेति यो वशे ॥ ३ ॥ वजनानास्यया स्यातो, वैद्यस्यात्मा विविक्तधीः ॥ ४. चान्दनं काम्बर मूल्यं, पञ्चाप्यादाय ते गृहात् । बाहुपसुतस्यात्मा, सुधाएमन्त्रिसन्ततः । प्रययुर्विपणियां , स्वस्थानं मुमिरप्यगात् ॥३३॥ मात्मापीगे महापीठः श्रेष्ठसार्थेशपुत्रयाः ॥ ५५ ॥ वणिज पुरूमेकं ते, स्माहुर्मप्यादिता मनु । केशवस्य च जीवोलू-स्वरशा राजपुत्रकः । गोशीर्षचन्दन रन-चन्दनं च प्रयष्टमः ॥ ३४॥ माधितो धजनालस्य, शैशवादपि सोऽभवत् ॥ ५२ ॥ सोऽकि कार्यमाभ्यां व-स्तेऽत्यधुः साधुवैद्यकम् । ते पर्छन्ते स्म पमपि, घरगुणा श्च देहिनः । दायी वृषो युवानोऽमी, धर्मकर्मषिधित्सवः ॥ ३ ॥ कलाचार्यात्कसाः सर्वे, स्पयवादिन् धिया ॥५३/ घका करोमि किमाह-मतस्तामाह स प्रधी। सोकान्तिकैरथेत्युक्ते, स्वामिस्तीर्थ प्रवर्तय । गोशीर्षकम्पती गृह-नवस्तु श्रेयोऽत्र मे फलम् ।। ३६ ॥ बजसेनस्ततो राज्ये, बजनाभं न्यवेशयत ॥५४॥ तौ समर्प्य स धर्मेण, धर्मात्मा भेष्टिपुङ्गवः । स्वयं साम्बत्सरं दान, दया संयममग्रहात । प्रतं संगृह्य कर्माणि, मिगृह्य व शियं ययौ। ३७॥ आका तुर्य ज्ञानं तदा नर्तुः, सातिकमिवामिसत् ५५ ममुमेधार्थमुपसंहरन् गाथाध्यमाह। राजा नासुंश्चतुरोपि, सोकपालानिवाकरोत् । विजसुअस्म य गेहे, किमिकुटोवहां जई दई । राजपुत्रं सुयशसं, सारथ्ये च न्यवेशयत् ॥५॥ वितिम्रते विजसु, करेहिए अस्म तेगिच्छं । वनसेनजिनस्याभू-रकेवलज्ञाममेकतः। अन्यतश्चक्रशालाया-मुत्पन्नं चक्रमायुधम् ॥५॥ तिवं तोगनिमुनो, कंबलगं चंदणं च वाणिप्रभो।। जगवन्तं ततोऽभ्यर्य, गळं बानुप्रपूज्य च। दानं.प्रनिनिक्खतो, सेणेव नदेखनमको ।। साधयामास सक यांच्या दशक मया ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246