Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1178
________________ (११५३) उसम भनिधानराजधः। उसभ रूपं काष्ठकर्मादि तच्च जगवतो जरतस्य कथितमिति । चः पू. र्यवाः खस्यागम्य कर्ण कथयन्ति किमपि प्राविवक्षितमिति । र्ववत् । लकणं पुरुषत्रवणादि तश्च नगवतैव बाहुबलिनः कथित- अथवा निमित्तादिपृच्छा सुखशयनादिपृच्छा चेति चतुर्थद्वारमिति ।मानमिति मानोन्मानाचमानगणिमप्रतिमानां लक्षणम् । गाथासमासार्थः ॥ ३५ ॥ श्राव०१०। श्वानी प्रथमद्वाराष(पात इति) धोहित्यः प्रोतं वा अनयोर्मानप्रोतयाबिंधिर्वाच्यः ।। यवानिधित्सया मूलभाष्यकृदाह ॥ तत्र मानध्धिाधान्यमानं रसमान च। तत्र धान्यमानमुक्तम् । "दो आसी कंदाहारा, मूसाहारा य पत्तहारा य । असती उपसती इत्यादि" रसमानं "चनसहिया वतीसिया एच. एफफनभाइयो वि या, जश्आ किर कुलगरो उमहो। मादि" २ सन्मानं येनोन्मीयते यद्वोन्मी मयते तद्यथा कर्ष गमनिका। मूसाहाराश्च श्रासन् कन्दाहाराः पत्राहाराश्च पुइत्यादि । अवमानं येनावमीयते तद्यथा हस्तेन वा दएमेन वा हस्तो पफलमोजिनोऽपि च कदा यदा किस कुलकर ऋषभः।भावार्थः वेत्यादि । ३ । गणिमं याएयते एकादिसंख्येति । प्रतिमानं गु. स्पष्ट पव नवरं ते मियुनका नरा एवंनूता आसन् किनशब्दस्तु आदि एतत् सर्वं तदा प्रवृत्तमिति । पोता अपि तदेव प्रवृत्ताः । परोक्काप्तागमवादसंसूचक इति गाथार्थः । तथा । तथा प्रकर्षण उतनं प्रोतः मुक्ताफसादीनां प्रोतनं तदैव प्रवृत्तमिति । प्रथमद्वारगाथासमासार्थः ॥ ३३ ॥ द्वितीयगाथागम भासी अइक्खुभोई, इक्वागा तेण खंत्तिया हुंति । निका ( ववहारेत्ति ) व्यवहारविषयो विधिर्वाच्यः राजकुल सणसत्तरसं धनं, आम प्रोमं च तुंजीपा॥ करणनाषाप्रतिपादनादिवकणो व्यवहारः स च तदा प्रवृत्तोलो- गमनिका । आसँश्च श्नुभोजिन श्दयाकवस्तेन क्वत्रिया भवकानां प्रायः स्वस्वभावापगमात् (णीतित्ति) नीती विधिर्व न्ति । तथा सणः सप्तदशो यस्य तत्सणसप्तदशं धान्यं शाल्यागि क्तव्यः । नीतिहक्काराविनवणा सामाधुपायलकणा वा तदैव आममपक्कम (ओमं) न्यूनं च (मुंजीया शति) तुक्तवन्त इतिगाजातेति (युकेयत्ति) युरूविषयो विधिर्वाच्यः। तत्र युकं याहुयु थार्थः । १३७ । तथापि काबदोषासदपि न जीर्णवत्ततश्च भग. कादिकं लावकादीनां वा तदैवेति (ईसत्येयत्ति ) प्राकृतशे चन्तं पृष्टवन्तः। जगवाँइचाह हस्ताज्यां घृष्ट्वाऽऽहारयश्वमिति॥ ल्या उकारसोपात् श्वशास्त्रं धनुर्वेदस्तद्विषयो विधियांच्य इति अमुमेवार्थ प्रतिपादनाह नायकृत् । तदपि तदेव राजधर्मे सति जातमथवा पकारान्तत्वात्सर्वत्र प्र. ओमप्पाहारंता, अजीरमाणम्मि ते जिणमुर्विति । थमान्ताः पव एव्याः । व्यवहार प्रति व्यवहारस्तदा जात पवं हत्यहि घंसिकणं, आहारेहंति ते जणिया ॥ ३८ ॥ सर्वत्र योज्यम । यथा " कयरे आगच्च वित्तवेत्यादि" (उ. गमनिका । अवममप्याहारयन्तः । अजीर्यमाणे ते मिथुनका घासणेति ) उपासना नापितकर्म तदपि तदेव जातं प्रागनव जिन प्रथमतीर्थकरमुपयान्ति । पूर्वावसपिणीस्थितिप्रदर्शनार्थ स्थितनखसोमान एवं प्राणिन आसन्निति गुरुनरेन्जादीनां चो वर्तमाननिर्देशो जगवता च हस्ताभ्यां घृष्ट्वा आहारयध्वमिति पासनेति । चिकित्सा रोगहरणशकणा सा तदैव जाता । एवं ते जाणताः सन्तः किं कुर्वन्ति ।। सर्वत्र क्रियान्याहारः कार्यः । ( अत्थसत्थेयत्ति) अर्थशास्त्र (वं. आसी य पाणिघसी, तिम्मि तंदुलपवालपुमनोई । धे घाते य मारणेयत्ति) बन्धो निगमादिजन्यः । यातो दएकाद हत्थतमपुमाहारा, जाकिर कुलगरो उसनो ।। ३ ।। सामना । जीविताद् व्यपरोपणं मारणेति सर्वाणि तदैव जातानीति द्वितीयाहारगाथासमासार्थः॥३३॥ तृतीयगायागमनिका । आसंश्च ते मिथुनका भगवदुपदेशात्पाणिज्यांघर्ष शीलं येषां एकारान्ताः प्रथमाद्वितीयान्ताः प्राकृत भवन्त्येव तत्र ये ज्ञानादि ते पाणिर्षिणः । एतदुक्तं भवति । ता पवौषधीः हस्तान्यां पृजारूपाः उत्सवाः शक्रोत्सवादयः समवायाः गोष्ठयादिमे- घृष्ट्वा त्वचं चापनीय नुक्तयन्तः । एवमपि कासदोषात् कियसकाः एते तदा प्रवृत्ताः मङ्गानि स्वस्तिकसिकार्थकादीनि को- त्यपि गते कामे ता अपि न जीर्णवत्यः । पुनर्नगवडुपदेशतः एव तुकानि रकादीनि मनमानि च कौतुकानि चेति समासः (मंग- तीमिततन्दुलप्रवासपुटभोजिनो बनूवुः । तीमिततन्मुलान् प्रवालेत्ति) एकारोऽलाकणिको मुखसुखोच्चारणार्थः। एतानि जगवतः अपुटे प्रोक्तं शीशं येषां ते तथाविधाः । तन्दुशय्देनौषध्य पयोप्राग् देवैः कृतानि पुनस्तदेव लोक प्रवृत्तानि । तथा वस्त्रं चीनां- च्यन्ते । पुनः कियतापि कालेन गच्छता अजीर्णदोषादेव भगवशुकादि गन्धः कोटपुटादिनकणः । माल्यं पुष्पदाम । अलङ्कारः मुपदेशेन हस्ततमपुटाहारा आसन् । हस्ततमपुटेषु माहारो केशनूषणादिनकणः। एतान्यपि वस्त्रादीनि तदैव जातानीति तृती. विहितो येषामिति समासः । हस्ततमपुटेषु कियन्तमपि कामयकारगाथासमासार्थः । चतुर्थगाथागमनिकातत्र(चूमेति )वा मौषधीः स्थापयित्वोपयुक्तवन्त इत्यर्थः । तथा कवासु स्वेदलानां चूमाकर्म तेषामेव कानाग्रहणार्थः नयनमुपनयनं धर्मश्रव- यित्वेति यदा किन कुनकर ऋषनशब्दः परोक्काप्तागमवादसंसूणनिमित्तं वा साधुसकाशं नयनमुपनयनम् । विवाह प्रतीत एवं चकस्तदा ते मिथुनका एवं भूता प्रासन्निति गाथार्थः । ३६ । पते घूमादयस्तदा प्रवृत्ताः ।। ३५० ॥ दत्ताच कन्या पित्रादिना पुनरभिहितप्रकारा द्वयादिसंयोगैराहारितवन्तस्तद्यथा पाणियां परिणीयत इति तत्तदैव संजातम् । निकादानं या नृतकस्य पूजा घृता पनपुटेषु च मुहूर्त तीमित्वा तथा हस्ताभ्यां घृष्ट्वा हस्तपुटेनाम मरुदेव्यास्तदेव प्रथमसिद्ध इति कृत्वा देवैः कृतोत लोके च पु च महतं धृत्या पुनर्हस्ताज्यां घृष्ट्वा कवास्येदं च कृत्वा रूढा। अध्ययना अग्निसंस्कारः स च भगवतो निर्वाणप्राप्तस्य प्रथम पुनस्तीमित्वा हस्तपुटेषु च मुहत धृत्वेत्यादिनङ्गकयोजनां त्रिदशः कृतः पश्चाल्लोकेऽपि संजातः । नगवदादिदग्धस्थानेषु केचित्प्रदर्शयन्ति । घृष्ट्वा पदं विहाय तश्चायुक्तं त्वगपनयनमन्तस्तूपास्तदैव कृताः बोके च प्रवृत्ताः शब्दश्च रुदितशब्दो नग- रेण तीमितस्यापि हस्तपुटधृतस्य साकुमायत्यानुपपत्तेः श्लदणवत्यवापवर्ग गते सति जरतदुःखमसाधारणं ज्ञात्वा शक्रेण कृतो । वनाचत्वाद्वा अदोष इति । द्वितीययोजना पुनस्ताच्या घृष्ट्या लोक ऽपि रूढ एव । "ज्ञापनक" इति देशीवचनमकृपयासक्री- पत्रपुटेषु तीमित्वा हस्तपुटेषु च महतै धृत्वेति । तृतीययोजना मापनसाटकाथवाचकमिति । तथा प्रच्छनं प्रच्छना मा इंखिः । पुनर्हस्तायां घना पत्रपुटेपुतमित्वा हस्तपुटेषु धृया कलासु णिकादिसणा विणिका कर्ण मूबे घभिटकां वानयन्नि पूनः | म्बदयिन्याना ... । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246