Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1180
________________ उसन अभिधानराजेन्मः। नसन गत्वा निजनिजनाषालेखापन अक्षणः कार्यपरिच्छेदनार्थ वा पण- तथा मङ्गसानि नाम स्वस्तिकसुवर्णसिकार्थकादीनि पूर्व देवैनमुक्तिलकणः स उन्नयरूपोऽपि तदा प्रवृत्तः कालदोषतो लोकानां | गवतो मङ्गलवुवा प्रयुक्तानि ततो लोकेऽपि तथा प्रवृत्तानि । प्रायः स्वस्वन्नावापगमात् । संप्रति कौतुकादिद्वारपञ्चकमाह । ___अधुना नीतियुकरूपं द्वारद्वयमनिधित्सुराह । पुनं कयाइं पहुणो, सुरेहिं रक्खादिकोउयाई च । नीई हकाराई, सत्तविहा अहव सामभेयाई । तह वत्थगंधमता-लंकारकेसनूसाइ ।। ५५ ।। जुधाइँ बाहुजुकाइ, यइ वट्टयाईणं च ।। ५० ॥ तं दखूण पवत्तो, लंकारे न जणो असेसो वि । नीतिई कारादिलक्षणा सप्तविधा । तद्यथा हक्कारो मक्कारो घि- पूर्व प्रवृत्तो जगवतः ऋषभस्वामिनः सुरैः कृतानि कौतुकानि कारः परिभाषणा मएमसीबन्धश्चारके प्रवेपो महापराधे वि- रवादीनि ततो लोकेऽपि तानि जातानि । तथा वखं चीनांशुकाच्छेद इति । एषा सप्तविधापि नीतिस्तदा विमलवाहनकुलकरा- दिभेदनिम्नं गन्धः कुटपुटादिलकणः माल्यं पुष्पदाम । एतानि दारज्य भरतकाचं पर्यन्तं कृत्वा यथायोगं प्रवृत्ता। तथा च व-तदैव जातान । अबकार:केशनधादिः तं चाला यति" किंचिच भरहकावे" इत्यादि।अथवा नीति म साम- देवैः कृतं हा अवशेषोऽपि स्वं स्वमतं कर्तु प्रवृत्तः । भेदादिका चतुष्प्रकारा। तद्यथा सामभेदो दण्डः उपप्रदानमिति संप्रति चूलाद्वारमाह ॥ एषा चतुर्विधाऽपि भगवत्कोले समुत्पन्नेति । तथा युकानि नाम विहिणा चूलाकम्मं, वालाणं चोलयं नाम ।। ५६ ।। पाहुयुद्धादीनि । यदि वा वर्तकादीनां तानि उभयान्यपि तदा चूमा नाम विधिना शुभनक्कातिथिमुहर्तादौ धवसमासेष्टदेवप्रवृत्तानि । तापूजास्वजनभोजनादिलकणेन बालानां चूमाकर्म तदपि तदा सांप्रतमिषुशास्त्रोपासनारूपं द्वारद्वयमाह। प्रवृत्तम्। ईसत्यं धणुवेदो, उवासणा मंसुकम्ममाईया । संप्रत्युपनयनद्वारमाह । गुरुरायाईणं वा, उचासणापज्जुवासण्या ॥५१॥ नवनयणं तु कलाणं, गुरुमूले साहुणो तवोकम्म । इषुशास्त्र नाम धनुर्वेदः स च राजधर्मे सति प्रावर्तत उपास- घेत्तुं हवंति सप्ता, केई दिक्खं पवति ॥ ७ ॥ ना नाम श्मश्रुकर्तनादिरूपं नापितकर्म तदपि तदैव जातं उपनयनं नाम तेषामेव वामानां कसानां ग्रहणाय गुरोः कसाचापूर्वे धनवस्थितनखरोमानस्तथा कालमाहात्म्यतः प्राणिनोऽभव- र्यस्य मुझे समीपेनयनम् । यदि वाधर्मश्रवणनिमित्तं साधोः सकानिति । एषा च शिल्पान्तर्गततया प्रागभिहिताऽपि पुनः पृथग्द्वा- शं नयनमुपनयनं तस्माश्च साधोधर्म गृहीत्वा केचित् श्राशाजवरतयोपन्यस्ता भगवत्काल एव नखरोमायतिरेकेण प्रयर्षितुं न्त्यपर लघुकर्माणो दीवां प्रपद्यन्ते। एतश्चोभयमपि तदा प्रवृत्तम् सग्नानि तत्पूर्वमिति ख्यापनार्थम् । यदि वा पासना नाम अधुना विवाहद्वारं दत्तिद्वारमाह। गुरुराजादीनां पर्युपासना सापि तदैव प्रवृत्ता । अधुना दढे कयं विवाहं, जिणस्स लोगो वि कानमारको । चिकित्साशास्त्रबन्धधातरूपद्वारचतुष्टयप्रतिपादनार्थमाह । गुरुदत्तिया य कमा, परिणिते ततो पायं ॥ ७ ॥ रोगहरणं तिगिच्छा, अत्थागमसत्थमत्थसत्थिात्ति । दत्तव्य दाणमुसभं, दित्तं दर्दु जणम्मि विपयत्तं । निगमाइजमा बंधो, घातो दंडादितालणया ॥ ५॥ चिकिन्सा नाम रोगापहारक्रिया साऽपि तदैव भगवउपदेशा जिणभिक्खादाणं पिय, दई जिक्खा पवत्ताओएएगा त्प्रवृत्ता । अर्थागमनिमित्तं शास्त्रमर्थशास्त्रम् । बन्धो निगमादि जिनस्य नगवत ऋषनस्वामिनो कृतं विवाहं राष्ट्वा लोकोऽपि भिर्यमः संयमनं घातो वएमादिनिस्तामना । पतेऽपि अर्थशा स्वापत्यानां विवाहं कर्तुमारब्धवान् । गतं विवाहद्वारम् । दत्तिस्रबन्धघातास्तत्काले यथायोगं प्रवृत्ताः । द्वारमाह । भगवता युगधर्मव्यवच्छेदाय भरतेन सह जाता अधुना मारणयहोत्सवरूपद्वारत्रयप्रतिपादनार्थमाह । ब्राह्मी बाहुबनिने दत्ता बाहुबलिना सह जाता सुन्दरी भरताये मारणया जीववहो, जन्नानागाइयाण पूयातो। ति दृष्ट्वा तत आरज्य प्रायो लोकेअर्प कन्या पित्रादिना दत्ता सती परिणीयते इति प्रवृत्तम् । अथवा दत्तिर्नाम दानं तच नगवन्तइंदापमहापूया, पइनियया ऊसवा होति ।। ५३॥ मृषभस्वामिमं सांवत्सरिकं दानं ददतं रष्ट्रा लोकेऽपि प्रवृत्तम्। मारणं जीववो जीवस्य जीविताद् व्यपरोपणं तश्च जरतेश्व-। यदि वा दत्तिर्नाम भिक्कादानं तच जिगस्य निक्कादानं प्रपौत्रेण रकाले समुत्पन्नम् । यहा नागादीनां पूजाः सत्सवाः प्रायः प्रति- कृतं दृष्टा लोकेऽपि भिका प्रवृत्ता । सोका अपि निकां दातुं प्रवृ. नियताः वर्षमध्ये प्रतिनियतदिवसनाविनः इम्सादिमहापूजा | ता इति भावः।। स्त्वनियतकालभाविन्य इति महोत्सवानां प्रतिविशेषः । एतेऽपि अधुना मृतकपूजाध्यापनास्तूपशब्दद्वाराण्याह। तत्काले प्रवृत्ताः। ममयं मयस्स देहो, तं मरुदेवीए पढमसिको ति। संप्रति समवायमङ्गलरूपधारद्वयमनिधित्सुराह । देवेहिं पुरा महिर्ग, झावणया अगिसक्कारो ॥६०॥ समवानो गोट्ठीणं, गामाईणं व संपसारो वा। सो जिगदेहाईणं, देवेहिं कतो चितासु थूना य । तह मंगझाइसोस्थिय, सुवमसिछत्थगाईणि ॥ ५४॥ सदो य रुप्लसद्दो, लोगो वि ततो नहा य कतो ॥११॥ समवायो नाम गोष्ठिनां मेलापकः । यदि वा प्रामादीनामादि- मृतकं नाम मृतस्य देहस्तच मृतकं मरुदेव्याः प्रथर्मासद्ध शब्दात खेटवाटनगरादिपरिप्रहः । स एकीभावेन किमप्युद्दिश्य इति कृत्वा देवैः पुरा महितं पूजितम् । तत प्रारभ्य लोकेऽपि एकत्र मीलनं संप्रसारः समवायः । किमुक्तं जवति प्रामादिजना- | मृतकपूजा प्रसिद्धिंगता । ध्यापना नामाग्निसंस्कारः सच मां किंचित्प्रयोजनमुद्दिश्य यदेकर मीसनं स वा समवाय इति।। भगवतो निर्वाणप्राप्तस्यान्येषां च साधूनामिवाकूनामितरेषां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246