Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
उसन अभिधानराजेन्द्रः।
नसन महापुरुषप्रवृसिरपि सर्वत्र परार्थत्वसाधकताबहुगुणाल्पदोष- वनः ॥ १६ श्रीमालः १७ नेपालः १८ जहाबः१६ कौशलः २० कार्यकारणविचारणापूर्वकैवेति । युगादो जगमवस्था प्र- मानवः २१ सिंहलः २२ मरुस्थलादीनि १३ छयानि बन्धवणः धमेनैव पार्थिवेन विधेयेति । हातमपीति स्थानाङ्गपश्चमाध्य- कल्प० । (राज्यादिप्रधानस्य किं फलमिस्यन्यत्र ) यनेऽपि " धम्मर्ण चरमाणस्स पंचणिस्सा ठाणा पमत्ता तं
(१५) अथ भगवतो दीवाकल्याणकमाह । ज छक्काया १ गणो २ राया ३ गाहापई सरीर" ५ मित्याचावश्यकवृत्तौ राज्ञो निश्रामाश्रित्य राजा नरपतिस्तस्य धर्मस
अभिसिंचित्ता तेसीई पुव्वसयसहस्साई महारायवासमा हायत्वं दुष्टेभ्यः साधुरकणादोत्युक्तमस्तीति परमकरुणापरी
के वसइ वसत्ता जे से गिलाणं पढमे मासे पढमे पक्व तचेतसः परमधर्मप्रवर्तकस्य ज्ञानत्रययुक्तस्य भगवतो राज- चित्तबहले तस्स णं चित्तबहुलस्स णवीपक्खे णं दिवधर्मप्रवर्तकत्वे न काप्यनौचिती चेतसि चिन्तनीया युक्त्युप
सस्स पच्छिमे भागे चइता हिरणं चइता सुवमं चइत्ता पञ्चत्वात् तद्विस्तरस्तु जिनमगवत्पश्चाशकसूत्रवृस्योर्यतनाद्वारे
कोर्स कोडागारं चइत्ता वलं चाचा वाइणं चइत्ता पुरं चव्यक्या दधितोऽस्तीति तत पवावसेयो प्रन्थगौरवभयादत्र न लिख्यते इति । एतेन “राज्यं हि नरकान्तं स्थाद् यदि राजा
इत्ता अंतेनरं चइचा विउलधणकणगरममणिमोतियसंन धार्मिकः" इन्युक्किरपि बढयद्धमूला न कम्पत इति । किं खसिन्नप्पवालवणरत्तसतसारस्सा वइएजं विवइयित्ता विचात्र तृतीयारकमान्ते राज्यस्थित्युत्पादे धर्मस्थित्युत्पादः पन्च बोचहत्ता दाणं दाइ आणं परिजाएत्ता सुदंसणाए सीएसीमारकप्रान्ते “ वसुअरुरीसंघधम्मो, पुब्घरहे विज्जही अगणि
आए स देवमणुअमुराए परिमाए समागम्ममाणमग्गे संसंघ । निवविमलवाहणसुहुम-मतिनयधम्ममज्झरहे" ? इति बचमातू धर्मस्मितिषिच्छेने राज्यस्थितिविच्छेद इत्यपि राज्य
खिअचकिअणंगनिअमुहमंगलिअपूरसमाणवकमाणग-- स्थितिहेतुस्वाभिध्याकमेवेति सर्व सुस्थमित्यलं विम्तरेणेति । माइक्खगलंखमंखघंटिअनणेहि ताहि इटाहिं कंताहि पीयाजं. २ वक्षः । कल्प० । स०।
हिं म गुमा मगासहि उरालाहि कहाणा हिंधणाहिं मं. (१५)पुत्राणां राज्याभिषेकस्तदनुच भगवान् कि चक्रे इत्याह । गमाहिं सस्सिरीमा हिययगमणिग्राहिं हिययल्हायणिउवदिसित्ता पुत्तसय, रज्जसए अनिसिचा। ज्जाई काममनिव्वुझ्करााह अपुणरुत्ताहिं सहसइयाहिं वउपदिश्य कनादिकं पुत्रशतं जरतबाहुयविप्रमुखं कोशलात- ग्गुहिं अणवरयं अभिणदंताय अनिवृणंताय एवं वयासी जय कशिलादिराज्यशते अभिषिञ्चति स्थापयति । अत्र शङ्खादिप्र- जय नंदा जय नहा धम्मेणं अभीए परीसहोवग्गाणं खंति भजनावसानानि भरताटनवति चातृनामानि अन्तर्वाच्यादि
खमे नयनेरवाणं धम्मे ते अविघं जवउ तिकडु अभिघुसुप्रसिहानीति नलिखितानि देशनामानि बहन्यप्रतीतानीति। जश्वक । कल्पसुबोधिकारेण तु दर्शितानि । नन्दननामानि
दति य अजिधुणंति य तएणं उसने अरहा कोसलिएण सानि चेमानि । भरतः।। बाहुबनिः। शक ३ विश्वकर्मा पणमालासहस्सेहिं पि बिजमाणा एवं जाव णिग्गच्छा । विमनः ५ सुभक्तणः ६ अमनः ७ चित्राः ८ ख्यातकीर्तिः ९ जहा नववाए जाव आउलबोलबदुलं गभंकरे ते विणीयरदत्तः१० सागरः ११ यशोधरः १३ अमरः १३ रथवरः १४ आए रायहाणीए मझण णिग्गच्छइ आसिअसंमजिअ कामदेवः १५ भ्रवः १६ वच्चः १७ नन्दः१८ सुरः१५ सुनन्दः२०
सितमुत्तसुइकपुयावयाकरे कनि सिकत्यवणविउलराय कुरुः२१अः२२ वडा २३ कोशः२४ बीर.२५ कमिशः २६माग धः२७ विदेहः २८ संगमः२६ दर्शाणः३० गम्भीरः३१ वसुचर्मा
मग्गं करेमाणे हयगयरहपहकरेमाणे पाइकचमकरेण य मंठं ३२सुवर्मा ३३ राधः३४सुराधः३५बुद्धिकरः३६ विविधकरः३७सुय २ उद्धतरेण्यं करेमाणे २ जेणेव सिफत्यवणे उज्जाणे शाः३० यशःकीर्तिः ३६ यशस्करः४० कीर्तिकरा४१ सूरणः ४५ जेणेव असोगवरपायवे तेणेव उवागच्च न्वागच्चइत्ता ब्रह्मसेनः ४३ विक्रान्तः ४४ नरोत्तमः ४५ पुरुषोत्तमः ४६ पन्छ
असोगवरपायवस्स अहेसीअं ठावेइ गवेइत्ता सीधाश्रो सेवः५७ महासेनः ४ ननस्सेनः ए भानुः ५० सुकान्तः ५१ पुष्पयुतः ५२ श्रीधरः ५३ ऽधर्षः ५५ सुसुमारः५५ उर्जयः ५६
पच्चोरुहइ पचोरुहत्ता सयमेवानरणालंकारं मुअइ मुअइत्ता अजेयमानः५७ सुधर्मा ५७ धर्मसेनः ५६ आनन्दनः ६० आनन्दः६१ सयमेव चनहिं अट्ठाहिं मुट्टिहिं लाकरेइ करेइत्ता बढेणं नन्द.६२ अपराजितः ६३ विश्वसेनः ६४ हरिषेणः ६५ जयः ६६ नत्तणं अपाणएणं आसाढाहिं एक्खत्तेणं जोगमुवागएणं विजयः ६७ विजयन्तः ६८ प्रभाकर-६६ अरिदमनः७० मानः ७१
उग्गाणं जोगाणं राइनाणं खत्तियाणं चाहिं सहस्सेहि महाबाहुः७२दीर्घबाहुः७३ मेघः७४ सुघोषः१५विश्वः१६ वराहः
सकिं एग देवदूसमादाय मुं भविता अगाराओ अण७७ सुसेनः७८ सेनापतिः७६ कपित्रः ८० शैविचारी७१ भरिम्जयः७२ कुजरबनः८३ जयदेवः८४ नागदत्तः५ काश्यपः ८६
गारिश्र पब्वइए ।। बल:०७ धीरः शुनमतिः ८६ सुमतिः ६० पद्मनानः-११ सिंहः अनिषिच्य अशीति पूर्वक्वाणि महाच रागो मौल्यं यत्र स १२ सुजातिः६३संजयः६४ सुनामः५ नरदेवःए६ चित्तहरः १७ चासी वासश्च महारागवासो गृहवासस्तन्मध्ये वसति गृहसुरवरः६८ रढरथः प्रभजनः १०॥ इति । राज्यदेशनामानि पर्याये तिष्ठतीत्यर्थः । यद्यपि प्रागुक्तव्याधिप्रतीकारन्यायनैव तु अङ्गः १ । धनः। कविः ३। चौमः ४ागौमः ५।कर्णा- तीर्थकृतां गृहवासे प्रवर्तन तथाऽपि समान्यतः स यथोक्त पति का६काणाटः । लाटः सौराष्ट्रः काश्मीर:१०सौवी-। नबोषः । यद्रा महान परागोऽलील्यं यत्र म चावी वामरति र११ आभीरः १२ चीणः १३ महाचीणः । १४ गूर्जरः १५ । योजनीयं यतो प्रगवदपेक्वया स पवविध पचति एतेन" ते चट्टि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246