Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1186
________________ ( ११६१ ) अभिधानराजेन्द्रः | उसन वयात यूयं स्वगृहाणि । यदि वा भगवन्तमेवमुपसर्पत स चानुकम्पया अभिलषितफलदो भविष्यति तावपि च पित्रोः प्रणामं कृत्वा पित्रादेशं तथैव कृतवन्तौ भगवत्समीपमागत्य च प्रतिमास्थिते नगवति जलाशयेन्यो नखिनी पद कमानीय सर्वो जनप्रवर्षणं कृत्वा आजातोच्छ्रायप्रमाणसुगन्धि कुसुमप्रकरं च कृत्या भवतोसमातिनिधिक प्रतिदिवसं त्रिसन्ध्यं राज्यसंविभागप्रदानेन भगवन्तं विज्ञाप्य पुनस्तदुभयपार्श्वे नङ्गव्यग्रहस्तौ तस्थतुः । तथा चाह । नमिनि जयणा, नागिंदो वेज्जदारावेयष्ठे । तरदाहिडी, सपिनासनगराई || नमचिनोचना नागेन्द्रो वन्दना वागतस्तेन विद्यादान मनुष्ठितं पर्वते उत्तरदक्षिणयोर्ययाक्रमं परिपञ्चाश नगराणि निवेशितानि । भावार्थः कथानकादवसेयः । तच्चेदम् । एवं जयवं कयसा - माइयो जाव नागरायस्स । जय श्रीरामनयो, संवरमसियो विहरमाणां ।। कन्नाहिं निमंतिज्जर, त्याभरणासणेहिं च ॥ भगवानपि अदीनमना निष्प्रकम्पचित्तः संवत्सरं वर्षे न श्र शितोऽनशितो विहरन् निक्काप्रदानानजिज्ञेन लोकेनाभ्यर्हितत्वात् कन्याभिर्निमाध्यते वस्त्राणि पट्टदेषाङ्गादीनि आजरणानि फटकयादीनि भासनानि सिहासनानिमिते च र्तमान निर्देश प्रयोजनं प्राग्यत् । (१७) अथैवं विहरता जगवता कियत्कालेन भिका लब्धत्यत आह । संवच्यरेण निक्खा, लग्दा उसमे लोगनादेश | सेसेहिं वीयदिवसे, लाओ पढमनिक्खाओ || संवत्सरेण निक्का पत्रेण लोकनाथेन प्रथम तीर्थकता लग्धा र जितजिनादि निर्धितीयदिवसे प्रथमभिका लब्धा । संप्रति यद्यस्य पारणकमासीत्तदभिधित्सुराह ॥ उसभस्स उ पारणए, इक्खुरसो आसि लोगनादस्स | मेसाणं परमन्नं, अमियरसरसोवमं यासी ॥ ऋषभस्य लोकनाथस्य पारणके इक्षुरस आसीत् शेषाणामजापान परमार्थ पायसमरसेन रसस्योपमा यत्र तदमृतरस रसोपममासीत् । तीर्थकृतां प्रथमपारणके यद्वृत्तं तदनिधित्सुराह । घु च अहो दाएं, दिव्वाणि य आहयाणि तूराणि । देवाय संनिवश्या वसुद्वारा चैव युद्धाय । देवैकाशस्थिते धुएं यथा अहो दानमिति । अहो शब्दो विस्म ये अहो दानमहो दानमस्यायमर्थः । एवं हि दीयते एवं दतं भवतीति । तथा दिव्यानि सुराणि राहतात सन्निपतिता वसुधारानिपातार्थमाकाशे जृम्भका देवाः समागतास्ततो वसुधारा वृष्टा द्रव्यवृष्टिरनूदित्यर्थः । एवं सामान्येन पा गणक कामाकमिदानी यत्र यथा च यचादितीर्थकरस्य पार पक्रमासीदनिि गयपुर से सिक्खु रसदा सुहारपहिगुरुपूजा। सिहाग, वालिनियां ।। श्रस्या नावार्थः कथानकादवसेयस्तच्चेदम् ( आ० म० प्र० ) आकररमपस्तूनां [देशोऽस्ति नामका समुद्रश्य रक्षानां गुणानामित्र सज्जनः ॥ १ ॥ Jain Education International पुरं गजपुरं तत्र, करनजमदोर्मिभिः । देव नर्मदा जड़े नूनं या ना ॥ २ ॥ सत्र बाहुनेः पुत्रः, सोम्यस्सोमप्रभो नृपः । चित्रं पद्मा हितानन्दः, सूरस्तीयप्रतापवान् ॥ ३ ॥ श्रेयांसस्तनयस्तस्य यौवराज्य पदास्पदम् । - समन्दरं श्याम नि देवालेनापि मेऽधिकम् ॥ ॥ राझा दृष्टो जटः स्त्रमे युध्यमानः सहारिनिः । श्रेयांसकृतमाहाय्यो, भगवान् सोऽपि तद्वलम् ॥ ६ ॥ श्रेष्ठी सुराकी-त्स्व सूर्यमरहिमकम् । 66 उसन शिशुः ॥॥॥ समस्वनैः ॥ ७ ॥ राजस्थानेऽय मिलिताः सर्वे स्वमान्न्यवेदयन् । श्रसंजात्याः परं स्वम-फरमायाति तन्मतौ ॥ ८ ॥ पवस्व महाजानीपतिः । स्थानीतः समुत्तस्थी, श्रेयांसोऽपि ययौ गृहम् ॥ ॥ तावासीमान्तकृत For Private & Personal Use Only सोऽथ दध्यौ मयेदृकं नेपथ्यं काव्यदृश्यत ॥ १० ॥ पितामहस्य में यार, जातिस्मृतिरथाभवत्। प्राग्भवश्रुतमज्ञामीद् ह सस्मार चाखितम् ॥ ११ ॥ तत्रेरकुकी-प्यभूतेऽस्य च तमेव कुम्भमादायो-पस्थितः स प्रधुं प्रति ॥ १२ ॥ प्रजुषाऽपि युध्यतीति पाणिपार्थ प्रसारितम् । रसः सर्वेपि निकिता १३ ॥ न बर्धने विन्दुरपि शिखाधिरिव वर्धते । स्वामी युगाश्रमस्तेन, वर्षान्ते पारणं व्यधात् ॥ १४ ॥ प्राडुर्भूतानि दिव्य नि, वसुधाराऽपतदे । यो १५ ॥ पञ्चवर्ण पुष्पवृष्टिष्टिगोच अहो दानमहो दान-मुदयोः ॥ १६ ॥ तदेवागमनं वीक्ष्य, श्रेयांसगृहमाययुः । लोकाः सर्वेऽपि राजानो ऽन्ये च ते च तपस्विनः ॥ १७ ॥ श्रेयांकचदथ, भिक्केदग् दीयते जनाः ! | सुगविज्यते इत्ते सुचेतसाम १० ॥ सर्वेऽपि तमथ प्रोचुतमेतत्कथं त्वया । यथा जगवतो भिका, दीयतेऽन्नजलादिका ॥ १०५ ॥ श्रेयांसः स्माह विज्ञातं, जातिस्मरणतो मया । अनवान् भगवता, सहादं भ्रान्तवान् यतः ॥ २० ॥ पृष्टस्तैः कथयामास, प्रावदेव भवाष्टकम् । आ० क० ॥ (१०) ॠषभस्वामिनः श्रेयांसेन जवाष्टककथनम् ॥ 'अनाहाणि वसुदेवहिता विहाणा सुतरसंखेतो भइ सेसो भणइ । इम्रो य ब्रघ्नवे उत्तरकुरुप श्रहं मिणा शथिवा भयं मिणरिसोई तो पर्य सम्मि देवलोक सहिकम्प रूपरूप्पभाव संपण भोगायोगा कस्बाइ उत्तर कुदरती भोगवादय णिसित्रायत्रे णवणीय सरिसफासे सुदनिसमा अत्थामो | देवो तमि र मरिज पती गगणरेण ततो तेण नियमपना पासपाती ि तारिसं पस्लमाणां किं विचिंतकण मोई बगतो कदमवि कोण हा सयंपते! कत्थासि देदि मे परिचवर्ण www.jainelibrary.org

Loading...

Page Navigation
1 ... 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246