Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(११५९) उसम अभिधानराजेन्द्रः।
उसन उक्स्वत्तिश्रचक्कवालं परजणवालवुपमुइअतुरीअपहावित्र- कुर्वन् तथा हयगजरथानां (पहकरत्ति ) देशीशब्दोऽयं समूविउलत्ति" पाउलपदमारभ्य निर्गच्छति पदपर्यन्तं तु सूत्रे हवाची तेन हयादिसेनयेत्यर्थः । तथा पदातीनां च टंकारेण वृ. साक्षादेवास्ति। अत्रव्याख्या हृदयमालासहस्रैर्जनमनःसमूहैर- न्देन च मन्दं च यथा नवति तथा क्रियाविशेषणं यथा हयागिनन्द्यमानः २ समृद्धिभुपनीयमानो जयजीवागन्देत्याद्याशी- दिसेना पाश्चात्यसमति तथा बहुतरबहुतमकमित्यर्थः । नरुतदर्शनेन मनोरथमालासहनरेतस्यैवाशापरा भवाम इत्यादिजन- रेणुकमगतरजस्कं कुर्वन् यत्रैव सिद्धार्थवनमुद्यानं यत्रैवाशोविकल्पैर्विशेषेण स्पृश्यमानः२ इत्यर्थः । वदनमालासहस्रर्वच- कबरपादपस्तत्रैवोपागच्चतीति उपागत्य यत्करोति तदाह नपानमालासहस्रैर्वा अमिष्टयमानः २ कात्यादिगुणैर्हे तुभिः प्रार्थ्य- गत्याशोकवरपादपस्याधः शिविकां स्थापयति स्थापयित्वा च मानः २भर्तृतया स्वामितया वा स्त्रीपुरुषजनैरभिलष्यमाणः २ शिविकायाः प्रत्यारोहति अवतरतीत्यर्थः। प्रत्यवराच स्वयमेदक्षिणहस्तेन बहूनां नरनारीसहस्राणामञ्जलिमालासंयुतकर- वाजरणालङ्कारान् तत्राभरणानि मुकुटानि अनवारान् पत्रामुद्राविशेषवृन्दानि प्रतीच्छन् २गृहन् २किमुक्तं भवति त्रैलोक्य- दीन सूत्रे एकवचनं प्राकृतत्वात् आमरणानि च अलङ्कारान्ति नाथनापि प्रभुणा पौराणामस्माकमञ्जलिरूपा भक्तिर्मनस्यवता- समाहारद्वन्द्वकरणाद्वा अवमुञ्चति त्यजति कुसमहनरिकाया हंरितेति दक्षिणहस्तदर्शनम् । तथा महाप्रमोदाय भवतीति कु- सबकणपदे अवमुच्य च स्वयमेव चतसृभिः ( अमाहिति ) बन मम्जुमजुनातिकोमलेन घोषेण स्वरेण प्रतिपृच्छन् २५- मुष्टिभिः करण नूताभिर्खश्चनीयकेशानां पञ्चमभागलुचिकाभिश्नयन् प्रणमतांवरूपादिवार्ताभवनानां विनीता नगरी गृहाणां रित्यर्थः लोचं करोति अपराङ्गालङ्कारादिमोचनपूर्वकमेव शिपडचा समश्रेणिस्थित्या सहस्राणि न तु पुष्पावकीणस्थित्या रोऽवडूगरादिमोचन विधिक्रमायेति पर्यन्ते मस्तकालङ्कारकेशसमतिक्रामन् २ तन्त्रीतलतालाः प्रसिद्धाः त्रुटितानि शेषवा- विमोचनं तीर्थकृतः पञ्चमुष्टिकलोचसंभवेऽपि अस्य भगवद्यानि तेषां वादितं वादनं प्राकृतत्वात्पदव्यत्ययः गीतं च तयोः श्चतुर्मुष्टिकलोचगोचरः श्रीहेमाचार्यकृतऋषभदेवचरित्रानिप्रारषेण । यद्वा तन्त्र्यादीनां त्रुटितान्तानां गीते गीतमध्ये यद्वा- योऽयं प्रथममेकया मुष्टया श्मश्रुकूर्चयोः सोचे तिसभिश्च शिरोदितं वादनं तेन यो रवः शब्दस्तेन मधुरेण मनोहरेण तथा बोचे कृते एकां मुष्टिमवशिष्यमाणां पवनान्दोलितां कनकावजयशब्दस्य उद्घोषः उद्घोषणं विशदं स्पष्टतया प्रतिभासमानं बदातयोः प्रनुस्कन्धयोरुपरि सुरवन्ती भरकतोपमानमाविभ्रती यत्र तेन मजुमजुना घोषेण पौरजनरवेण च प्रतिबुद्धयमानः परमरमणीयां वीक्ष्य प्रमोदमानेन शक्रेण जगवन्मय्यनुग्रहं वि२ सावधानीभवन् कन्दराणि दर्यः गिरीणां विवरकुहराणि धाय ध्रियतामेवमित्यमेवोत विज्ञप्ते भगवतापिसा तथैव रक्तिगुहापर्वतान्तराणि च गिरिवराः प्रधानपर्वताः प्रासादाः सप्त- तेतिनो कान्तजक्तानां याञ्चामनुग्रहीतारःखएमयन्तीत्येवेदानीभूमिकादयः ऊर्फ घनभवनानि ऊर्ध्वविस्तृतगृहाणि देवकु-| मपि श्रीऋषभमूर्ती स्कन्धोपरि वेल्लरिकाः क्रियन्ते इति सुश्चिलानि प्रतीतानि शृङाटकं त्रिकोणस्थानं त्रिकं यत्र रथ्यात्रयं ताश्च केशाः शक्रेण हंसबकणपटे कारोदधा किला इति । षप्रेन भिलति चतुष्कं यत्र रथ्याचतुष्टयं चत्वरं बहुमार्गा पारामाः जतेन उपवासत्रयरूपेण अपानके चतुर्विधाहारण प्राषाढानिपुष्पजातिप्रधानवनखएमा उद्यानानि पुष्पादिमकृतयुक्तानि का. रित्यत्र " ते लुग्वे" त्यनेन उत्तरापदलोपे उत्तराषाढानिर्वचनननानि नगरासन्नानि सभा अास्थापिकाः प्रपा जलदानस्था- वैषम्यमार्यत्वात् नक्षत्रेण योगमुपागतेनार्थाचणति गम्यम् । नमेतेषां ये प्रदेशरूपा भागास्तान् तत्र प्रदेशा लघुतरा भागा उग्राणामनेनैव प्रक्षुणा आरककत्वेन नियुक्तानां भोगानां गुरुत्वेन देशास्तु लघवः प्रतिश्रुताः प्रतिशब्दास्तेषां शतसहस्राणि ल- व्यवहृतानां राजन्यानां कृत्रियाणां शेषप्रकृतितया विकस्पिताक्षास्तैः संकुलान् कुर्वन् अत्र बहुवचनार्थे एकवचनं प्राकृतत्वात नां चतुर्निः पुरुषसहस्रैः सार्द्धमते च बन्धुनिः सुहृद्भिः भरतेन हयानां हृषितेन हेषारवरूपेण हस्तिनां गुलगुलायितेन गुलगु- च निषिका अपि कृतकत्वेन स्वाम्युपकारं स्मरन्तः स्वामिविरलायितरूपेण स्थानां घनघनायितेन घणघणायितरूपेण शब्देन हभीरवो वान्तान्न श्व राज्यसुखे विमुखा यत्स्वामिनाऽनुष्ठेय मिश्रितेन जनस्य महता कलकलरवेण श्रानन्दशब्दत्वान्म- | तदस्मानिरपीतिकृतनिश्चयाः स्वामिनमनुगच्छन्ति स्म । एक धुरणारेण पूरयन २ अत्र नभ इति उत्तरग्रन्थवर्तिना पदेन देवदूप्यं शक्रेण बामस्कन्धे जीसमित्यर्पितमुपादाय न तु रजोहयोगः सुगन्धानां वरकुसुमानां च उद्वेध ऊर्द्ध गतो वासरेणु- रणादिकं लिङ्गं कल्पावीतत्वाजिनेन्डाणाम् । मुएको व्यतः
सकरजस्तेन कपिलं नभः कुर्वन् कालागुरुः कन्दुरुक्कश्ची. शिरःकृर्चयोचेन भावतः कोपाद्यपासनेन भूत्वा अगाराद् गृहडाभिधं द्रव्यं तुरुष्कं सिहकं धूपश्च दशागादिगन्धद्रव्यसंयो- वासान्निष्क्रम्येति गम्यमनगारितामनाहीत् । गृही असंयतस्तत्प्रगजः एषां निवहेन जीवलोकं वासयन्निव अत्रोत्प्रेक्षा तु जीवलो. तिषेधादनगारी संयतस्तद्भावस्तत्ता तां साधुतामित्यर्थः । प्रध. कवासनस्यावास्तवत्वेन सर्वतः क्षुभितानि ताश्च तया ससं- जितः प्रगतः प्राप्तः इति यावत् । अथ वा विभक्तिपरिणामादनभ्रमाणि चक्रवालानि जनमण्डलानि यत्र निर्गमे तद्यथा भवती- गारितया निम्रन्यतया प्रवजितः प्रवज्यां प्रतिपन्नः। ०श्वक। त्येवं निर्गच्छ-तीति । प्रचुरजनाश्च अथवा पौरजनाश्च बाल
अत्रैव वक्तव्यशेषं चूर्णिकदाह।। वृद्धाश्च ये प्रमुदितास्त्वरितप्रधाविताश्च शीघ्रं गच्छन्तस्तेषां "सेय उसने कोसलिए पढमराया पढमनिक्खायरिए पढमव्याकुलाकुलानां यो वोलःशब्दः स बहुलो यत्र तत्तथा एवं भूतं तित्थयरे वीस पुचसयसहस्साई कुमारवासे यसित्ता तेवर्षि नभःकुर्वन् विशेषाणानां व्यस्ततया निपातः प्राकृतत्वादिति नि- पुन्चसयसहस्साई रजमणुपालेमाणे नेहाश्यातो सउणरतपजगत्य च यत्रागच्छति तदाह । अासी इत्यादि आसिक्तमीपरिसक्तं वसाणातो चावत्तरि कलातो चोटुिं महिलागुणे सिप्पाए मग गन्धोदकानि प्रमार्जितं कचवरशोधनेन सिक्तं तेनैव विशेषतो सयमेए तिनि पयाहियघाए उवदिसई भवदिसित्ता पुत्ससयं ऽत एव शुचिकं पवित्र पुष्पैर्य उपचारः पूजा तेन कलितं युक्तमिदं रज्जे सप अभिसिंच ततो योगतिहिं देवाह जीयम्मि तिकट्ट व विशेषणं प्रमार्जितासिक्तशुचिकमित्येवं दृश्यं प्रमार्जिताद्य- संघाहिए संवच्चरियं दाणं दाऊण जरई विणीयाए पानि नन्तरजावित्वाच्नुचिकत्वस्य एवंविधसिकार्थवनविपुलराजमार्ग | बीए कच्चमहाकच्चाणं सहस्सपरिवारा भयवया सहभा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246