Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(११५८) नसभ शनिधानराजेन्द्रः।
उसभ पुन्वसयसहस्सा महारायवासमज्के वस" इति पूर्वग्रन्थधि- प्रियानिः प्रियाजिः मनसा झायन्ते सुन्दरतया यास्ता मनोहा रोधो नेति उषित्वा (जे सेत्ति) य. स (गिह्माणति ) आर्ष ग्री. भावतः सुन्दगश्त्यर्थस्ताभिर्मनसा अभ्यन्ते गम्यन्ते पुनः पुनः याः प्पशब्दःस्त्रीलिङ्गबहुवचनान्तश्च ततो ग्रामस्येत्यर्थः प्रथमो सुन्दरत्वातिशयात्ताः मनोमास्तानिरुदाराभिः शब्दतोऽर्थतश्च मासो यथा ग्रीष्माणामवयवे समुदायोपचारादुष्णकालमासानां कल्याणाप्तिसूचिकानिः । शिवानिनिरूपवाभिः शब्दार्थक्षणोमध्ये प्रथमो मासः प्रथमः पाश्चत्रबहाश्चात्रान्धकारपस्त- फिताभिरित्यर्थः धन्याभिधनम्भिकाभिःमाध्यानिःमडलेड स्य नवम्यास्तिथेः पक्को गेहो यस्य तिथिमेशपातादिषु दर्शनात् नर्थप्रतिघात साध्वीभिः सश्रीकाभिः । अनुप्रासाद्यलङ्कारोपेततिथिपाते तत्कृत्यस्याटम्यामेव क्रियमाणत्वात् स नवमीपक्षोऽष्ट- स्वात् सशोभानिः । हृदयगमनीयाभिःअर्थप्राकट्यचातुरीसचिमीदिवसस्तत्रानेन व्याख्यानेन "चित्तबहुसहमीप" त्याचाग- चत्वात् सुयोधानिः । हृदयप्रहादनीयाभिः हृदयगतकोपशोकादिमविरोधात् । वाचनान्तरेण वा नवमीपको नवमो दिघसः दिध- प्रन्थिविजावणीतिः उन्नयत्र कर्तर्यनट् प्रत्ययः कर्णमनसोनिवृतिस्याष्टमीदिवसस्य मध्यन्दिवातुस्तरकाले यद्यपि दिवसशब्दास्या- करीनिः अपुनरुक्तानिरिति च स्पष्टमर्थशतानि यासु सन्ति ता दोरात्रयाचकत्वमन्यत्र प्रसिकं तथाऽप्यत्र प्रस्तावाहिवसे गतो अर्थशतिकास्ताभिःअथवाऽर्थानामिष्टकार्याणां शतानि याच्यस्ता रजनीरजनिः इत्यादाविव सूर्यचारविशिष्टकालविशेषग्रहणमन्य
अर्थशतास्ता एवार्थशतिकाः स्वार्थे कप्रत्ययस्ताभिर्वाग्निर्गीर्भिथा दिवसपाश्चात्यनागस्यानुपपत्तेःत्यक्त्वा हिरण्यमघटित- रेकाथिकानि वा प्राय इष्टादीनि घाग्विशेषणानीति । अनवरतं सुवर्ण रजतं या सुवर्ण घटितं हैम देम वा कोशं नाएमागारं विश्रामाभावात् अनिनन्दयन्तश्च जयजयेत्यादिभणमसमृझिमकोष्ठागारं धान्याश्रयगृहं बलं चतुरङ्गवाहनं घेसरादि पुरान्तः न्तं नगवन्तमाचक्काणाः अभिष्टुवन्तश्च भगवन्तमेवमवादिषुरिपुरव्यक्ते विपुलं धनं गवादि कनकं सुवर्ण येज्यस्सस्नकणेज्य- ति। किमवादिषुरित्याहा जयजयेति नक्तिसंभ्रमे द्विर्वचनं नन्दति स्तानि रत्नानि मणयश्च प्राग्वत् मौक्तिकानि शुक्त्याकाशादि
समुफोनवतीति नन्दःतस्यामन्त्रणमिदमिह च दीर्घत्वं प्राकृतत्वा प्रभवानि शाबाश्च दक्षिणावर्ताः ततः पूर्वपदेन कर्मधारयः शि- तू । अथवा जयत्वं जगत्समृधिकरत्वाजय जय जति प्राग्वत् । नाः पट्टादिरूपाः प्रवानानि विनुमाणि रक्तरत्नानि पारागाः नवरं नः कल्याणवान् कल्याणकारी वा कथं शोजते स्मेत्याह। पृथग्रहणमेषां प्राधान्यस्थापनार्थमुक्तस्वरूपं यत्ससारं साराति- धर्मण करणनूतेन न त्वभिमानलज्जादिना अनितो नवपरीषहोपसारं स्वापतेयं द्रव्यं त्यक्त्वा ममत्वत्यागेन विवर्य पुनर्ममत्वाकर- सर्गेज्यः । प्राकृतत्वात्पञ्चम्यथ षष्ठी परीषहोपसर्गाणां जेतान. णेन। कुतो ममत्वत्याग इत्याह । विगोप्यं जुगुप्सनीयमेतत् अस्थि- वेत्यर्थः । तथा कान्त्या नत्वसामर्थ्यादिना कमः सोढा नव भयरत्वादिति कथनेन कथं च निश्रात्यजनंमित्याह । दायकानां माकस्मिकं भैरवसिंहादिसमुन्न तयोः प्राकृतत्वात पदव्यत्यये भैरगोत्रिकानां दायधनविजागं परिभाज्य विभागशो दत्त्वा तदाऽव- वजयानां वा जयङ्करजयानां कान्ता भवेत्यर्थः । मानायतृणां नानानौ नाथपान्धादियाचकानामभावाद्रोत्रिकग्रहणं तेऽपि च जग- विधवाम्नागीति न पूर्वविशेषणान्तःपातेन पौनरुक्त्यं धर्म प्रस्तुते यत्प्रेरिता निर्ममाः सन्तः शेषमात्रं जगृहुः। श्दमेव हि जगद्गुरो- चारित्रधर्म अविघ्नं विघ्नाभावस्ते तव जयतु इति कृत्वा धातनामजीतं यदिध्यावधि दानं दीयते तेषां च श्यतैब इच्छापूतः । ननु नेकार्थत्वाऽपचार्य पुनःपुनरभिनन्दयन्ति वाचाऽभिष्टुवन्ति चेति। यदीवधिकं प्रभोदनं तर्हि पदयुगीनो जन एकदिनदेयं अथ येन प्रकारेण निर्गच्छति तमेवाह । “ त एएणमित्यादि" संवत्सरदेय वा एक एव जिघृकेत इच्छाया अपरिमितत्वात् ।
ततस्तदनन्तरमृवभोर्डन कौशलिको नयनमासासहरीःश्रेणिस्थिसत्यं प्रनुप्रनावेणैतादृशेच्छाया असंनवात् । सुदर्शनानाम्न्यां तजगवहिकमाणनागरनेत्रवृन्दैः प्रेक्ष्यमाणः पुनः पुनरवलोक्यशिधिकायामारूढमिति गम्यं किं विशिष्टं जगवन्तं सदेवमनुजा- मानः। आभीदण्याद् द्विवचनमेवं सर्वत्र एवं तावद्वक्तव्यं यावनिसुरया स्वर्गभूपातामवासिजनसहितया पर्षदा समुदायेन समनु- गच्छति यथोपपातिकेयथा प्रथमोपाङ्गे च पायो जम्नासारसूत्रस्य गम्यमानम् अग्ने अग्रतननागे शाखिकादयोऽभिनन्दयन्तोऽजिष्ट्रव निर्गमगम उक्तस्तथाऽत्र वाच्यो वाचनान्तरेण यावदाकु लबोलन्तश्च एवं वक्ष्यमाणमवादिषुरित्यन्वयः। तत्र शासिकाइचन्दन- बड़नभः कुन्निति पूर्यन्त इति । तत्र च यो विशेषस्तमाह। विनीगर्नशाहस्तामाङ्गल्यकारिणः शङ्गमा घा चाक्रिकाइच चक्रभ्रा- ताया राजधान्या मध्यं मध्येन भागेन इत्यर्थः । निर्गच्छति सुमकाः कुम्भकारतैबिकादयो वा माङ्गझिका गलावलम्बितसुव- खं सुखेनेत्यादिवन्मध्य मध्येनेति निपातः। औपपातिकगमश्चा
दिमयढ़धारिणो नविशेषाः। मुखमाङ्गलिकाश्चाटुकारिणः यं "हिययमालासहस्सेहिं अभिणंदिजमाणे २ मणोमालासहपुष्टमाणा वा मागधा वर्षमानकाः स्कन्धारोपितनराः प्राख्या- स्सेहिं विच्छिप्पमाणे २वयणमालासहस्सेहिं अभिथुबमाणे २ पकाः शुभाशुभकथकाः सहा वंशाग्रझेखकाःमवाश्चित्रफसक- कांतिरूवसोहागुणेहि पिच्छिजमाणे २ अंगुलिमालासहरस्ता भिक्षाका गौरीपुत्रा ति रूढाः। घाण्टिका घएटावादका- स्सेहि दायिजमाणे २ दाहित्थेणं बहणं णरणारिसहस्साणं स्तेषां गणाः सूत्रे च आर्यत्वाद् प्रथमार्थे तृतीया यथार्थतव्या- अंजलिमालासहस्साई.पंडिच्छमाणे २मंजुमंजुणा घोसेण श्रात्याने च शालिकादिगणैः परिवृतमिति पदं कुलमहत्तरा इति पदं
पडिपुच्छमाणे २ भवणपतिसहस्साई समइच्छमाणे २ तंतीचान्वययोजनार्थमध्याहार्य स्यात् ।साध्याहारव्याख्यातो ऽनभ्या- तलतालतुडियगीयवाइयरवेण महुरेण य मणहरेण जयसहहारव्याण्यामाधवमिति पञ्चमाङ्गेजमाविचरित्र निष्क्रमणमहवर्ण- ग्योसविसरणं मंजुणा घोसेणं पडिबुझेमाणे कंदरगिरिविवने शालिकादीनां प्रयमान्ततया निर्देश एतस्यवाशयस्य सूचकः। रकुहरगिरिवरपासा उद्धघणभवणदेवकुलसिंघाडगतिगचउयदि च प्रायः सूत्राणि सोपस्काराणि भवन्तीति न्यायोऽनुश्रियते कचश्चरभारामुज्जाणकाणणसहापवाएसदेसभागे पडिसुंश्रातदासाध्याहारव्याख्यानेऽप्यदोषःतानिर्विवक्क्तिाभिरिन्यर्थः। वा- सथसंकुलं करेति हयहेसिअहत्थिगुलगुलाइ अरघणघसाइ म्भिरजिनन्दयन्तश्चानिणुवन्तश्चेति योजना । विवक्तित्वमेवाह। सद्दमीसिएणं महया कलकलरवेण जणस्स महुरेण पूरयंते ध्यन्ते रमेतीष्टास्ताभिः प्रयोजनवशादिष्टमपि किंचित्स्वरूपतः | सुगंधवरकुसुमचुमाउम्विट्ठवासरेणुकविलं नभं करेंति कालाकान्तं स्थानकान्तं चेत्यत आह कान्ताभिः कमनीयशम्दानिः । गरुकंदुरुक्कतुरुक्कधूवनिवहेण जीवलोगमिव वासयंते समंत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246