________________
(११५८) नसभ शनिधानराजेन्द्रः।
उसभ पुन्वसयसहस्सा महारायवासमज्के वस" इति पूर्वग्रन्थधि- प्रियानिः प्रियाजिः मनसा झायन्ते सुन्दरतया यास्ता मनोहा रोधो नेति उषित्वा (जे सेत्ति) य. स (गिह्माणति ) आर्ष ग्री. भावतः सुन्दगश्त्यर्थस्ताभिर्मनसा अभ्यन्ते गम्यन्ते पुनः पुनः याः प्पशब्दःस्त्रीलिङ्गबहुवचनान्तश्च ततो ग्रामस्येत्यर्थः प्रथमो सुन्दरत्वातिशयात्ताः मनोमास्तानिरुदाराभिः शब्दतोऽर्थतश्च मासो यथा ग्रीष्माणामवयवे समुदायोपचारादुष्णकालमासानां कल्याणाप्तिसूचिकानिः । शिवानिनिरूपवाभिः शब्दार्थक्षणोमध्ये प्रथमो मासः प्रथमः पाश्चत्रबहाश्चात्रान्धकारपस्त- फिताभिरित्यर्थः धन्याभिधनम्भिकाभिःमाध्यानिःमडलेड स्य नवम्यास्तिथेः पक्को गेहो यस्य तिथिमेशपातादिषु दर्शनात् नर्थप्रतिघात साध्वीभिः सश्रीकाभिः । अनुप्रासाद्यलङ्कारोपेततिथिपाते तत्कृत्यस्याटम्यामेव क्रियमाणत्वात् स नवमीपक्षोऽष्ट- स्वात् सशोभानिः । हृदयगमनीयाभिःअर्थप्राकट्यचातुरीसचिमीदिवसस्तत्रानेन व्याख्यानेन "चित्तबहुसहमीप" त्याचाग- चत्वात् सुयोधानिः । हृदयप्रहादनीयाभिः हृदयगतकोपशोकादिमविरोधात् । वाचनान्तरेण वा नवमीपको नवमो दिघसः दिध- प्रन्थिविजावणीतिः उन्नयत्र कर्तर्यनट् प्रत्ययः कर्णमनसोनिवृतिस्याष्टमीदिवसस्य मध्यन्दिवातुस्तरकाले यद्यपि दिवसशब्दास्या- करीनिः अपुनरुक्तानिरिति च स्पष्टमर्थशतानि यासु सन्ति ता दोरात्रयाचकत्वमन्यत्र प्रसिकं तथाऽप्यत्र प्रस्तावाहिवसे गतो अर्थशतिकास्ताभिःअथवाऽर्थानामिष्टकार्याणां शतानि याच्यस्ता रजनीरजनिः इत्यादाविव सूर्यचारविशिष्टकालविशेषग्रहणमन्य
अर्थशतास्ता एवार्थशतिकाः स्वार्थे कप्रत्ययस्ताभिर्वाग्निर्गीर्भिथा दिवसपाश्चात्यनागस्यानुपपत्तेःत्यक्त्वा हिरण्यमघटित- रेकाथिकानि वा प्राय इष्टादीनि घाग्विशेषणानीति । अनवरतं सुवर्ण रजतं या सुवर्ण घटितं हैम देम वा कोशं नाएमागारं विश्रामाभावात् अनिनन्दयन्तश्च जयजयेत्यादिभणमसमृझिमकोष्ठागारं धान्याश्रयगृहं बलं चतुरङ्गवाहनं घेसरादि पुरान्तः न्तं नगवन्तमाचक्काणाः अभिष्टुवन्तश्च भगवन्तमेवमवादिषुरिपुरव्यक्ते विपुलं धनं गवादि कनकं सुवर्ण येज्यस्सस्नकणेज्य- ति। किमवादिषुरित्याहा जयजयेति नक्तिसंभ्रमे द्विर्वचनं नन्दति स्तानि रत्नानि मणयश्च प्राग्वत् मौक्तिकानि शुक्त्याकाशादि
समुफोनवतीति नन्दःतस्यामन्त्रणमिदमिह च दीर्घत्वं प्राकृतत्वा प्रभवानि शाबाश्च दक्षिणावर्ताः ततः पूर्वपदेन कर्मधारयः शि- तू । अथवा जयत्वं जगत्समृधिकरत्वाजय जय जति प्राग्वत् । नाः पट्टादिरूपाः प्रवानानि विनुमाणि रक्तरत्नानि पारागाः नवरं नः कल्याणवान् कल्याणकारी वा कथं शोजते स्मेत्याह। पृथग्रहणमेषां प्राधान्यस्थापनार्थमुक्तस्वरूपं यत्ससारं साराति- धर्मण करणनूतेन न त्वभिमानलज्जादिना अनितो नवपरीषहोपसारं स्वापतेयं द्रव्यं त्यक्त्वा ममत्वत्यागेन विवर्य पुनर्ममत्वाकर- सर्गेज्यः । प्राकृतत्वात्पञ्चम्यथ षष्ठी परीषहोपसर्गाणां जेतान. णेन। कुतो ममत्वत्याग इत्याह । विगोप्यं जुगुप्सनीयमेतत् अस्थि- वेत्यर्थः । तथा कान्त्या नत्वसामर्थ्यादिना कमः सोढा नव भयरत्वादिति कथनेन कथं च निश्रात्यजनंमित्याह । दायकानां माकस्मिकं भैरवसिंहादिसमुन्न तयोः प्राकृतत्वात पदव्यत्यये भैरगोत्रिकानां दायधनविजागं परिभाज्य विभागशो दत्त्वा तदाऽव- वजयानां वा जयङ्करजयानां कान्ता भवेत्यर्थः । मानायतृणां नानानौ नाथपान्धादियाचकानामभावाद्रोत्रिकग्रहणं तेऽपि च जग- विधवाम्नागीति न पूर्वविशेषणान्तःपातेन पौनरुक्त्यं धर्म प्रस्तुते यत्प्रेरिता निर्ममाः सन्तः शेषमात्रं जगृहुः। श्दमेव हि जगद्गुरो- चारित्रधर्म अविघ्नं विघ्नाभावस्ते तव जयतु इति कृत्वा धातनामजीतं यदिध्यावधि दानं दीयते तेषां च श्यतैब इच्छापूतः । ननु नेकार्थत्वाऽपचार्य पुनःपुनरभिनन्दयन्ति वाचाऽभिष्टुवन्ति चेति। यदीवधिकं प्रभोदनं तर्हि पदयुगीनो जन एकदिनदेयं अथ येन प्रकारेण निर्गच्छति तमेवाह । “ त एएणमित्यादि" संवत्सरदेय वा एक एव जिघृकेत इच्छाया अपरिमितत्वात् ।
ततस्तदनन्तरमृवभोर्डन कौशलिको नयनमासासहरीःश्रेणिस्थिसत्यं प्रनुप्रनावेणैतादृशेच्छाया असंनवात् । सुदर्शनानाम्न्यां तजगवहिकमाणनागरनेत्रवृन्दैः प्रेक्ष्यमाणः पुनः पुनरवलोक्यशिधिकायामारूढमिति गम्यं किं विशिष्टं जगवन्तं सदेवमनुजा- मानः। आभीदण्याद् द्विवचनमेवं सर्वत्र एवं तावद्वक्तव्यं यावनिसुरया स्वर्गभूपातामवासिजनसहितया पर्षदा समुदायेन समनु- गच्छति यथोपपातिकेयथा प्रथमोपाङ्गे च पायो जम्नासारसूत्रस्य गम्यमानम् अग्ने अग्रतननागे शाखिकादयोऽभिनन्दयन्तोऽजिष्ट्रव निर्गमगम उक्तस्तथाऽत्र वाच्यो वाचनान्तरेण यावदाकु लबोलन्तश्च एवं वक्ष्यमाणमवादिषुरित्यन्वयः। तत्र शासिकाइचन्दन- बड़नभः कुन्निति पूर्यन्त इति । तत्र च यो विशेषस्तमाह। विनीगर्नशाहस्तामाङ्गल्यकारिणः शङ्गमा घा चाक्रिकाइच चक्रभ्रा- ताया राजधान्या मध्यं मध्येन भागेन इत्यर्थः । निर्गच्छति सुमकाः कुम्भकारतैबिकादयो वा माङ्गझिका गलावलम्बितसुव- खं सुखेनेत्यादिवन्मध्य मध्येनेति निपातः। औपपातिकगमश्चा
दिमयढ़धारिणो नविशेषाः। मुखमाङ्गलिकाश्चाटुकारिणः यं "हिययमालासहस्सेहिं अभिणंदिजमाणे २ मणोमालासहपुष्टमाणा वा मागधा वर्षमानकाः स्कन्धारोपितनराः प्राख्या- स्सेहिं विच्छिप्पमाणे २वयणमालासहस्सेहिं अभिथुबमाणे २ पकाः शुभाशुभकथकाः सहा वंशाग्रझेखकाःमवाश्चित्रफसक- कांतिरूवसोहागुणेहि पिच्छिजमाणे २ अंगुलिमालासहरस्ता भिक्षाका गौरीपुत्रा ति रूढाः। घाण्टिका घएटावादका- स्सेहि दायिजमाणे २ दाहित्थेणं बहणं णरणारिसहस्साणं स्तेषां गणाः सूत्रे च आर्यत्वाद् प्रथमार्थे तृतीया यथार्थतव्या- अंजलिमालासहस्साई.पंडिच्छमाणे २मंजुमंजुणा घोसेण श्रात्याने च शालिकादिगणैः परिवृतमिति पदं कुलमहत्तरा इति पदं
पडिपुच्छमाणे २ भवणपतिसहस्साई समइच्छमाणे २ तंतीचान्वययोजनार्थमध्याहार्य स्यात् ।साध्याहारव्याख्यातो ऽनभ्या- तलतालतुडियगीयवाइयरवेण महुरेण य मणहरेण जयसहहारव्याण्यामाधवमिति पञ्चमाङ्गेजमाविचरित्र निष्क्रमणमहवर्ण- ग्योसविसरणं मंजुणा घोसेणं पडिबुझेमाणे कंदरगिरिविवने शालिकादीनां प्रयमान्ततया निर्देश एतस्यवाशयस्य सूचकः। रकुहरगिरिवरपासा उद्धघणभवणदेवकुलसिंघाडगतिगचउयदि च प्रायः सूत्राणि सोपस्काराणि भवन्तीति न्यायोऽनुश्रियते कचश्चरभारामुज्जाणकाणणसहापवाएसदेसभागे पडिसुंश्रातदासाध्याहारव्याख्यानेऽप्यदोषःतानिर्विवक्क्तिाभिरिन्यर्थः। वा- सथसंकुलं करेति हयहेसिअहत्थिगुलगुलाइ अरघणघसाइ म्भिरजिनन्दयन्तश्चानिणुवन्तश्चेति योजना । विवक्तित्वमेवाह। सद्दमीसिएणं महया कलकलरवेण जणस्स महुरेण पूरयंते ध्यन्ते रमेतीष्टास्ताभिः प्रयोजनवशादिष्टमपि किंचित्स्वरूपतः | सुगंधवरकुसुमचुमाउम्विट्ठवासरेणुकविलं नभं करेंति कालाकान्तं स्थानकान्तं चेत्यत आह कान्ताभिः कमनीयशम्दानिः । गरुकंदुरुक्कतुरुक्कधूवनिवहेण जीवलोगमिव वासयंते समंत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org