Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(११५६) उसम
अभिधानराजन्यः। च प्रथम त्रिदशैः कृतः पश्चालोकेऽपि संजातः। तथा भगव- बासमध्ये वसन् लिपिविधानादिका गणितमङ्कविद्या धर्मकर्मदेहादिदग्धस्थानेषु भरतेन स्तूपाः कृताः ततो लोकेऽपि तत व्यवस्थितौ बहुप्रकारत्वात् प्रधाना यासु ताः । शकुनरुतं पक्किप्रारभ्य मृतकदाहस्थानेषु स्तूपाः प्रावर्तन्त । तथा शब्दोनाम जाषितं पर्यवसाने प्रान्ते यासां तास्तथा द्वासप्ततिकलाः कनरुदितशम्दः स च भगवस्यपवर्ग गते भरतदुःखमसाधारणम- नानि कझाविज्ञानानीत्यर्थस्ताः कसनीयभेदात् द्वासप्ततिः अ. षबुध्य तदपसरणाय शक्रेण कृतस्ततो लोकेऽपिततःकालादा- र्थात् प्रायः पुरुषोपयोगिनीः । चतुःषष्टि महिलागुणान् स्त्रीगुरभ्य रुदितशम्दाः प्रवृत्तास्तथा चाह लोकोऽपि । तथा भरत- णान् कर्मणां जीवनोपायानां मध्ये शिरपशतं च विज्ञानशतं व यत् शक्रवत् वा रुदितशब्दं प्रवृत्तः कर्तुमारब्धवान् । कुम्नकारशिल्पादिकं त्रीण्यप्येतानि वस्तूनि प्रजाहिताय लोको. संप्रति लापनकद्वारं पृच्छाद्वारं चाह ।
पकारायोपदिशति । अपिशब्दः एकोपदेशकपुरुषतासूचनार्थः । बेलावणमुक्किट्ठाइ, वानकीलावणं च सेंटाइ ।
वर्तमाननिर्देशश्चात्र सर्वेषामाद्यतीर्थकराणामयमेवोपदेशविधिखिणियादिरुयं वा, पुच्छा पुण किं कहिं कजं ॥६॥
रिति ज्ञापनार्थम् । यद्यपि कृषिवाणिज्यादयो बहषो जीधनोपा
यास्तथापि ते पाश्चात्यकाले प्रादुर्बनूवुः । जगवता तु शिल्पअहव निमित्ताईणं सुह-सइ याइ मुहमुक्खपुच्छा वा ।
शतमेवोपदिष्टमत एवाचार्योपदेशज शिल्पमनाचार्योपदेशं तु इच्चवमाइयाई, नप्पन्नं उसनकालम्मि ॥ ६३॥ कर्मेति शिल्पकर्मणोर्विशेषमामनन्तीति । श्रीदमसूरिकृतादिदेव
लापनकमिति देशीवचनं तच्चानेकार्थ तथाचाह । " उक्कि- चरित्रे तु । " तृणहारकाष्ठहार-कृषिवाणिज्यकाम्यपि । कर्माछाइ इत्यादि" उत्कर्ष नाम हर्षवशादुत्कर्षेण नर्दनमादिशब्दात् एयासुत्रयामास, लोकानां जीविकाकृते ॥१॥" इत्युक्तमस्ति -सिंहनादितादिपरिग्रहः । यदि वा वालक्रीडनं केलापनकम् । तदाशयेन तु “कम्माणमित्यत्र" द्वितीयाथै षष्ठी केया। तथा अथवा शैटितादि । तथा प्रच्छनं पृच्छा साइंखिणिकादिरुदि- च कर्माणि जघन्यमध्यमोत्कृष्टभेदात् त्रीएयप्युपदिशति इत्यपि तलक्षणा । इंखिणिका हि कर्णमूले घण्टिका चालयन्ति ततो व्याख्येयम् । शिल्पशतं च पृथगेवोपदिशति इति शेयमिति जं. यकाः खल्वागम्य तासां कर्णेषु किमपि प्रष्टुर्विवक्षितं क- २ वक्त । (अथात्र सूत्रसंतपतः प्रोक्ता विस्तरस्तु राजप्रश्नीयाथयन्ति । श्रादिशब्दात् इंखिणिकासरशपरिग्रहः । अथवा किं दर्शेषु दृश्यमाना द्वासप्ततिकशास्ताश्च कलाशब्दे दर्शयिष्यन्ते) कार्य कथं वा कार्यमित्येवं लक्षणा या लोके प्रसिद्धा पृच्छा। शिल्पशतं चेदं कुम्नकल्लोहकृच्चित्रतन्तुवायनापितसवणानि प. सा प्रच्छना । यदि वा निमित्तादीनामादिशब्दात्स्वमफलाफ- इच मूत्रशिल्पानि तानि च प्रत्येकं विंशतिजेदानीति । तथा-- लादिपरिग्रहः। पृच्छा प्रच्छना । अथवा सुखशयितादिरूपा | चार्षम् " पंचेव य सिप्पा, घस्रोह चित्तणतकासाए । इकिकसुखदुमपृच्छा प्रच्छना इत्येवमादितया सर्वमुत्पन्नमृषभस्वा- स्स य पत्तो, बीसं बीसं भवे भेा ॥१॥" इति । नन्व!षां मिकाले । उपलक्षणमेतत् । किश्चिद्भरतकाले किश्चित्कुलकर पञ्च मूशिल्पानामुत्पत्ती किं निमित्तमित्युच्यते युग्मिनामामौकाले च । तथाचाह ।
पस्योदरे मन्दाग्नितया अपच्यमाने द्रुतजि प्रतिप्यमाने तु किंचिच्च भरहकाले, कुलगरकाले वि किंचि उप्पन्न । समकालमेव दह्यमाने युगलिकनरैर्विज्ञप्तेन हस्तिस्कन्धारूढेन भ. पहुणा उदेसियाई, सव्वकला सिप्पकम्माई ६४॥
गवता प्रथमं घटशिलामुपदार्शतं क्वत्रियाः शस्त्रपाणय एव ऐज्यः
प्रजा रक्युरिति मोहशिल्पं, चित्रानेषु कल्पड़मेषु होयमानेषु किञ्चिनिगडादिभिर्घात इत्यादिभरतकालोत्पन्नं किंचित् |
चित्रकृच्छिल्पं, वस्त्रकल्पं अमेषु हीयमानेषु तन्तुवायशिस्पं, बहकारितं कुलकरकालेऽप्युत्पलं प्रभुणा तु भगवता ऋषभस्वामिना सर्वा गणितप्रभृतयः कलाः सर्वाणि घटशिल्पप्रभृ
हुसे युग्मिधर्मे पूर्वमवर्धिष्णु रोमनखं मा मनुजान्तुदत्विति ना. तीनि शिल्पानि सर्वाणि च कृष्यादीनि कर्माणि देशितानि ।
पितशिल्पमिति । श्रीहेमाचार्यकृतभचरित्रे तु गृहादिनिमित्त मा० म०प्र० श्राव।
धर्कक्ययस्कारयुग्मरूपं हितीयं शिल्पमुक्तं शेषं तत्तथैवेति । (१३) श्रीशषजदेवस्य वासः।
मनु नोग्यसत्कर्माण पवाईन्तो भगवन्तः समुत्पन्नव्याधिप्रतीका
रकटपरुयादिपरिग्रहं कुर्वते नेतरत्ततः किमसौ निरबौकरुचिसोणं उसमे रिहा कोसलिए वीसं पुन्चसयसहस्साइंकु
भगवान् सावद्यानुसंबन्धिकसाघुपदर्शने प्रववृते ? उच्यते स. मारवासमज वसवसश्त्ता तेवहि पुव्वसयसहस्साई महारा- मयानुभावतो वृत्तिहीनेषु दीनेषु मनुजेषु पुःस्थविभाव्यसंजातयवासमज्के वसइ तेवहिं पुव्वसयसहस्साई महारायवासमके करुणैकरसत्वात् । समुत्पन्न विवक्कितरसो हि नान्यरससापेको वसमाणे हाइमाओ गणिअप्पहाणाओ सउणरुपज्जव- नवतीति वीर व द्विजस्य चीवरदाने । अथैवं तर्हि कथमधिसाणाओ वाबत्तरि कलाभो चोसहि महिलागुणे सिप्पसयं
कलिप्सोस्तस्य सति सकोऽशुके शकलकदानं सत्यं जगवतश्च
नुर्धानधारकत्वेन तस्य तावन्मात्रस्येव माभस्यायधारणेनाधि. चकम्माणं तिमि वि पयाहिआए उवदिसत्ति ॥
कयोगस्य केमानिर्वाहकत्वदर्शनात् । कथमन्यथा भगवदंशस्थसतो जन्मकल्याणकानन्तरमित्यर्थः । ऋषन्नोऽईन कौशलिका सस्तच्चकन्नग्रहणेऽपितपुच्चरित्कृताई विभाजकस्तन्तुषायः समविशात पूर्वशतसहस्राणि पूर्यप्रकाणि भावप्रधानत्वानिर्देशस्य जायत । किं च फलाद्युपायेन प्राप्तसुखवृत्तिकस्य चौर्यादिव्यकुमारत्वेनाकृताभिषेकराजसुतत्वेन वासोऽवस्थानं तन्मध्ये व- सनाशक्तिरपि न स्यात् । ननु भवतु नामोक्तसुखहेतोर्जगद्भर्तुः सति । “कुमारवासमज्जावस" इति पाने तु कुमारवासम- कलाद्युपदर्शकत्वं परं राजधर्मप्रवर्तकत्वं कथमुचितमुच्यते । च्याषसति आश्रयतीत्यर्थः । उषित्वा च त्रिषष्टिपूर्वलक्वाणि श्र- शिष्टानुग्रहाय दुष्टनिग्रहाय धर्मस्थितिसंग्रहाय च। तेच राज्यप्रापि भावप्रधानो निर्देश ति महाराजत्वेन साम्राज्येन वासो | स्थितिनिश्रयाः सम्यक्प्रवर्तमानाः क्रमेण परेषां महापुरुषमाऽवस्थानं तन्मध्ये घसति । तत्र वसत कथं प्रजा उपचके - गोपदर्शकतया चौर्यादिव्यसननिवर्तनतो नारकातिथेयीनिधास्याह " तेव िन्यादि" त्रिएिं पूर्वकासि याचन्महाराज- रकतया ऐहिकामुष्मिकसुखसाधकतया च प्रशस्ता एवेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246