________________
(११५६) उसम
अभिधानराजन्यः। च प्रथम त्रिदशैः कृतः पश्चालोकेऽपि संजातः। तथा भगव- बासमध्ये वसन् लिपिविधानादिका गणितमङ्कविद्या धर्मकर्मदेहादिदग्धस्थानेषु भरतेन स्तूपाः कृताः ततो लोकेऽपि तत व्यवस्थितौ बहुप्रकारत्वात् प्रधाना यासु ताः । शकुनरुतं पक्किप्रारभ्य मृतकदाहस्थानेषु स्तूपाः प्रावर्तन्त । तथा शब्दोनाम जाषितं पर्यवसाने प्रान्ते यासां तास्तथा द्वासप्ततिकलाः कनरुदितशम्दः स च भगवस्यपवर्ग गते भरतदुःखमसाधारणम- नानि कझाविज्ञानानीत्यर्थस्ताः कसनीयभेदात् द्वासप्ततिः अ. षबुध्य तदपसरणाय शक्रेण कृतस्ततो लोकेऽपिततःकालादा- र्थात् प्रायः पुरुषोपयोगिनीः । चतुःषष्टि महिलागुणान् स्त्रीगुरभ्य रुदितशम्दाः प्रवृत्तास्तथा चाह लोकोऽपि । तथा भरत- णान् कर्मणां जीवनोपायानां मध्ये शिरपशतं च विज्ञानशतं व यत् शक्रवत् वा रुदितशब्दं प्रवृत्तः कर्तुमारब्धवान् । कुम्नकारशिल्पादिकं त्रीण्यप्येतानि वस्तूनि प्रजाहिताय लोको. संप्रति लापनकद्वारं पृच्छाद्वारं चाह ।
पकारायोपदिशति । अपिशब्दः एकोपदेशकपुरुषतासूचनार्थः । बेलावणमुक्किट्ठाइ, वानकीलावणं च सेंटाइ ।
वर्तमाननिर्देशश्चात्र सर्वेषामाद्यतीर्थकराणामयमेवोपदेशविधिखिणियादिरुयं वा, पुच्छा पुण किं कहिं कजं ॥६॥
रिति ज्ञापनार्थम् । यद्यपि कृषिवाणिज्यादयो बहषो जीधनोपा
यास्तथापि ते पाश्चात्यकाले प्रादुर्बनूवुः । जगवता तु शिल्पअहव निमित्ताईणं सुह-सइ याइ मुहमुक्खपुच्छा वा ।
शतमेवोपदिष्टमत एवाचार्योपदेशज शिल्पमनाचार्योपदेशं तु इच्चवमाइयाई, नप्पन्नं उसनकालम्मि ॥ ६३॥ कर्मेति शिल्पकर्मणोर्विशेषमामनन्तीति । श्रीदमसूरिकृतादिदेव
लापनकमिति देशीवचनं तच्चानेकार्थ तथाचाह । " उक्कि- चरित्रे तु । " तृणहारकाष्ठहार-कृषिवाणिज्यकाम्यपि । कर्माछाइ इत्यादि" उत्कर्ष नाम हर्षवशादुत्कर्षेण नर्दनमादिशब्दात् एयासुत्रयामास, लोकानां जीविकाकृते ॥१॥" इत्युक्तमस्ति -सिंहनादितादिपरिग्रहः । यदि वा वालक्रीडनं केलापनकम् । तदाशयेन तु “कम्माणमित्यत्र" द्वितीयाथै षष्ठी केया। तथा अथवा शैटितादि । तथा प्रच्छनं पृच्छा साइंखिणिकादिरुदि- च कर्माणि जघन्यमध्यमोत्कृष्टभेदात् त्रीएयप्युपदिशति इत्यपि तलक्षणा । इंखिणिका हि कर्णमूले घण्टिका चालयन्ति ततो व्याख्येयम् । शिल्पशतं च पृथगेवोपदिशति इति शेयमिति जं. यकाः खल्वागम्य तासां कर्णेषु किमपि प्रष्टुर्विवक्षितं क- २ वक्त । (अथात्र सूत्रसंतपतः प्रोक्ता विस्तरस्तु राजप्रश्नीयाथयन्ति । श्रादिशब्दात् इंखिणिकासरशपरिग्रहः । अथवा किं दर्शेषु दृश्यमाना द्वासप्ततिकशास्ताश्च कलाशब्दे दर्शयिष्यन्ते) कार्य कथं वा कार्यमित्येवं लक्षणा या लोके प्रसिद्धा पृच्छा। शिल्पशतं चेदं कुम्नकल्लोहकृच्चित्रतन्तुवायनापितसवणानि प. सा प्रच्छना । यदि वा निमित्तादीनामादिशब्दात्स्वमफलाफ- इच मूत्रशिल्पानि तानि च प्रत्येकं विंशतिजेदानीति । तथा-- लादिपरिग्रहः। पृच्छा प्रच्छना । अथवा सुखशयितादिरूपा | चार्षम् " पंचेव य सिप्पा, घस्रोह चित्तणतकासाए । इकिकसुखदुमपृच्छा प्रच्छना इत्येवमादितया सर्वमुत्पन्नमृषभस्वा- स्स य पत्तो, बीसं बीसं भवे भेा ॥१॥" इति । नन्व!षां मिकाले । उपलक्षणमेतत् । किश्चिद्भरतकाले किश्चित्कुलकर पञ्च मूशिल्पानामुत्पत्ती किं निमित्तमित्युच्यते युग्मिनामामौकाले च । तथाचाह ।
पस्योदरे मन्दाग्नितया अपच्यमाने द्रुतजि प्रतिप्यमाने तु किंचिच्च भरहकाले, कुलगरकाले वि किंचि उप्पन्न । समकालमेव दह्यमाने युगलिकनरैर्विज्ञप्तेन हस्तिस्कन्धारूढेन भ. पहुणा उदेसियाई, सव्वकला सिप्पकम्माई ६४॥
गवता प्रथमं घटशिलामुपदार्शतं क्वत्रियाः शस्त्रपाणय एव ऐज्यः
प्रजा रक्युरिति मोहशिल्पं, चित्रानेषु कल्पड़मेषु होयमानेषु किञ्चिनिगडादिभिर्घात इत्यादिभरतकालोत्पन्नं किंचित् |
चित्रकृच्छिल्पं, वस्त्रकल्पं अमेषु हीयमानेषु तन्तुवायशिस्पं, बहकारितं कुलकरकालेऽप्युत्पलं प्रभुणा तु भगवता ऋषभस्वामिना सर्वा गणितप्रभृतयः कलाः सर्वाणि घटशिल्पप्रभृ
हुसे युग्मिधर्मे पूर्वमवर्धिष्णु रोमनखं मा मनुजान्तुदत्विति ना. तीनि शिल्पानि सर्वाणि च कृष्यादीनि कर्माणि देशितानि ।
पितशिल्पमिति । श्रीहेमाचार्यकृतभचरित्रे तु गृहादिनिमित्त मा० म०प्र० श्राव।
धर्कक्ययस्कारयुग्मरूपं हितीयं शिल्पमुक्तं शेषं तत्तथैवेति । (१३) श्रीशषजदेवस्य वासः।
मनु नोग्यसत्कर्माण पवाईन्तो भगवन्तः समुत्पन्नव्याधिप्रतीका
रकटपरुयादिपरिग्रहं कुर्वते नेतरत्ततः किमसौ निरबौकरुचिसोणं उसमे रिहा कोसलिए वीसं पुन्चसयसहस्साइंकु
भगवान् सावद्यानुसंबन्धिकसाघुपदर्शने प्रववृते ? उच्यते स. मारवासमज वसवसश्त्ता तेवहि पुव्वसयसहस्साई महारा- मयानुभावतो वृत्तिहीनेषु दीनेषु मनुजेषु पुःस्थविभाव्यसंजातयवासमज्के वसइ तेवहिं पुव्वसयसहस्साई महारायवासमके करुणैकरसत्वात् । समुत्पन्न विवक्कितरसो हि नान्यरससापेको वसमाणे हाइमाओ गणिअप्पहाणाओ सउणरुपज्जव- नवतीति वीर व द्विजस्य चीवरदाने । अथैवं तर्हि कथमधिसाणाओ वाबत्तरि कलाभो चोसहि महिलागुणे सिप्पसयं
कलिप्सोस्तस्य सति सकोऽशुके शकलकदानं सत्यं जगवतश्च
नुर्धानधारकत्वेन तस्य तावन्मात्रस्येव माभस्यायधारणेनाधि. चकम्माणं तिमि वि पयाहिआए उवदिसत्ति ॥
कयोगस्य केमानिर्वाहकत्वदर्शनात् । कथमन्यथा भगवदंशस्थसतो जन्मकल्याणकानन्तरमित्यर्थः । ऋषन्नोऽईन कौशलिका सस्तच्चकन्नग्रहणेऽपितपुच्चरित्कृताई विभाजकस्तन्तुषायः समविशात पूर्वशतसहस्राणि पूर्यप्रकाणि भावप्रधानत्वानिर्देशस्य जायत । किं च फलाद्युपायेन प्राप्तसुखवृत्तिकस्य चौर्यादिव्यकुमारत्वेनाकृताभिषेकराजसुतत्वेन वासोऽवस्थानं तन्मध्ये व- सनाशक्तिरपि न स्यात् । ननु भवतु नामोक्तसुखहेतोर्जगद्भर्तुः सति । “कुमारवासमज्जावस" इति पाने तु कुमारवासम- कलाद्युपदर्शकत्वं परं राजधर्मप्रवर्तकत्वं कथमुचितमुच्यते । च्याषसति आश्रयतीत्यर्थः । उषित्वा च त्रिषष्टिपूर्वलक्वाणि श्र- शिष्टानुग्रहाय दुष्टनिग्रहाय धर्मस्थितिसंग्रहाय च। तेच राज्यप्रापि भावप्रधानो निर्देश ति महाराजत्वेन साम्राज्येन वासो | स्थितिनिश्रयाः सम्यक्प्रवर्तमानाः क्रमेण परेषां महापुरुषमाऽवस्थानं तन्मध्ये घसति । तत्र वसत कथं प्रजा उपचके - गोपदर्शकतया चौर्यादिव्यसननिवर्तनतो नारकातिथेयीनिधास्याह " तेव िन्यादि" त्रिएिं पूर्वकासि याचन्महाराज- रकतया ऐहिकामुष्मिकसुखसाधकतया च प्रशस्ता एवेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org