________________
उसन अभिधानराजेन्मः।
नसन गत्वा निजनिजनाषालेखापन अक्षणः कार्यपरिच्छेदनार्थ वा पण- तथा मङ्गसानि नाम स्वस्तिकसुवर्णसिकार्थकादीनि पूर्व देवैनमुक्तिलकणः स उन्नयरूपोऽपि तदा प्रवृत्तः कालदोषतो लोकानां | गवतो मङ्गलवुवा प्रयुक्तानि ततो लोकेऽपि तथा प्रवृत्तानि । प्रायः स्वस्वन्नावापगमात् ।
संप्रति कौतुकादिद्वारपञ्चकमाह । ___अधुना नीतियुकरूपं द्वारद्वयमनिधित्सुराह ।
पुनं कयाइं पहुणो, सुरेहिं रक्खादिकोउयाई च । नीई हकाराई, सत्तविहा अहव सामभेयाई ।
तह वत्थगंधमता-लंकारकेसनूसाइ ।। ५५ ।। जुधाइँ बाहुजुकाइ, यइ वट्टयाईणं च ।। ५० ॥
तं दखूण पवत्तो, लंकारे न जणो असेसो वि । नीतिई कारादिलक्षणा सप्तविधा । तद्यथा हक्कारो मक्कारो घि- पूर्व प्रवृत्तो जगवतः ऋषभस्वामिनः सुरैः कृतानि कौतुकानि कारः परिभाषणा मएमसीबन्धश्चारके प्रवेपो महापराधे वि- रवादीनि ततो लोकेऽपि तानि जातानि । तथा वखं चीनांशुकाच्छेद इति । एषा सप्तविधापि नीतिस्तदा विमलवाहनकुलकरा- दिभेदनिम्नं गन्धः कुटपुटादिलकणः माल्यं पुष्पदाम । एतानि दारज्य भरतकाचं पर्यन्तं कृत्वा यथायोगं प्रवृत्ता। तथा च व-तदैव जातान । अबकार:केशनधादिः तं चाला
यति" किंचिच भरहकावे" इत्यादि।अथवा नीति म साम- देवैः कृतं हा अवशेषोऽपि स्वं स्वमतं कर्तु प्रवृत्तः । भेदादिका चतुष्प्रकारा। तद्यथा सामभेदो दण्डः उपप्रदानमिति
संप्रति चूलाद्वारमाह ॥ एषा चतुर्विधाऽपि भगवत्कोले समुत्पन्नेति । तथा युकानि नाम विहिणा चूलाकम्मं, वालाणं चोलयं नाम ।। ५६ ।। पाहुयुद्धादीनि । यदि वा वर्तकादीनां तानि उभयान्यपि तदा चूमा नाम विधिना शुभनक्कातिथिमुहर्तादौ धवसमासेष्टदेवप्रवृत्तानि ।
तापूजास्वजनभोजनादिलकणेन बालानां चूमाकर्म तदपि तदा सांप्रतमिषुशास्त्रोपासनारूपं द्वारद्वयमाह।
प्रवृत्तम्। ईसत्यं धणुवेदो, उवासणा मंसुकम्ममाईया ।
संप्रत्युपनयनद्वारमाह । गुरुरायाईणं वा, उचासणापज्जुवासण्या ॥५१॥ नवनयणं तु कलाणं, गुरुमूले साहुणो तवोकम्म । इषुशास्त्र नाम धनुर्वेदः स च राजधर्मे सति प्रावर्तत उपास- घेत्तुं हवंति सप्ता, केई दिक्खं पवति ॥ ७ ॥ ना नाम श्मश्रुकर्तनादिरूपं नापितकर्म तदपि तदैव जातं उपनयनं नाम तेषामेव वामानां कसानां ग्रहणाय गुरोः कसाचापूर्वे धनवस्थितनखरोमानस्तथा कालमाहात्म्यतः प्राणिनोऽभव- र्यस्य मुझे समीपेनयनम् । यदि वाधर्मश्रवणनिमित्तं साधोः सकानिति । एषा च शिल्पान्तर्गततया प्रागभिहिताऽपि पुनः पृथग्द्वा- शं नयनमुपनयनं तस्माश्च साधोधर्म गृहीत्वा केचित् श्राशाजवरतयोपन्यस्ता भगवत्काल एव नखरोमायतिरेकेण प्रयर्षितुं न्त्यपर लघुकर्माणो दीवां प्रपद्यन्ते। एतश्चोभयमपि तदा प्रवृत्तम् सग्नानि तत्पूर्वमिति ख्यापनार्थम् । यदि वा पासना नाम
अधुना विवाहद्वारं दत्तिद्वारमाह। गुरुराजादीनां पर्युपासना सापि तदैव प्रवृत्ता । अधुना दढे कयं विवाहं, जिणस्स लोगो वि कानमारको । चिकित्साशास्त्रबन्धधातरूपद्वारचतुष्टयप्रतिपादनार्थमाह ।
गुरुदत्तिया य कमा, परिणिते ततो पायं ॥ ७ ॥ रोगहरणं तिगिच्छा, अत्थागमसत्थमत्थसत्थिात्ति ।
दत्तव्य दाणमुसभं, दित्तं दर्दु जणम्मि विपयत्तं । निगमाइजमा बंधो, घातो दंडादितालणया ॥ ५॥ चिकिन्सा नाम रोगापहारक्रिया साऽपि तदैव भगवउपदेशा
जिणभिक्खादाणं पिय, दई जिक्खा पवत्ताओएएगा त्प्रवृत्ता । अर्थागमनिमित्तं शास्त्रमर्थशास्त्रम् । बन्धो निगमादि
जिनस्य नगवत ऋषनस्वामिनो कृतं विवाहं राष्ट्वा लोकोऽपि भिर्यमः संयमनं घातो वएमादिनिस्तामना । पतेऽपि अर्थशा
स्वापत्यानां विवाहं कर्तुमारब्धवान् । गतं विवाहद्वारम् । दत्तिस्रबन्धघातास्तत्काले यथायोगं प्रवृत्ताः ।
द्वारमाह । भगवता युगधर्मव्यवच्छेदाय भरतेन सह जाता अधुना मारणयहोत्सवरूपद्वारत्रयप्रतिपादनार्थमाह ।
ब्राह्मी बाहुबनिने दत्ता बाहुबलिना सह जाता सुन्दरी भरताये मारणया जीववहो, जन्नानागाइयाण पूयातो।
ति दृष्ट्वा तत आरज्य प्रायो लोकेअर्प कन्या पित्रादिना दत्ता सती
परिणीयते इति प्रवृत्तम् । अथवा दत्तिर्नाम दानं तच नगवन्तइंदापमहापूया, पइनियया ऊसवा होति ।। ५३॥ मृषभस्वामिमं सांवत्सरिकं दानं ददतं रष्ट्रा लोकेऽपि प्रवृत्तम्। मारणं जीववो जीवस्य जीविताद् व्यपरोपणं तश्च जरतेश्व-। यदि वा दत्तिर्नाम भिक्कादानं तच जिगस्य निक्कादानं प्रपौत्रेण रकाले समुत्पन्नम् । यहा नागादीनां पूजाः सत्सवाः प्रायः प्रति- कृतं दृष्टा लोकेऽपि भिका प्रवृत्ता । सोका अपि निकां दातुं प्रवृ. नियताः वर्षमध्ये प्रतिनियतदिवसनाविनः इम्सादिमहापूजा
| ता इति भावः।। स्त्वनियतकालभाविन्य इति महोत्सवानां प्रतिविशेषः । एतेऽपि अधुना मृतकपूजाध्यापनास्तूपशब्दद्वाराण्याह। तत्काले प्रवृत्ताः।
ममयं मयस्स देहो, तं मरुदेवीए पढमसिको ति। संप्रति समवायमङ्गलरूपधारद्वयमनिधित्सुराह । देवेहिं पुरा महिर्ग, झावणया अगिसक्कारो ॥६०॥ समवानो गोट्ठीणं, गामाईणं व संपसारो वा।
सो जिगदेहाईणं, देवेहिं कतो चितासु थूना य । तह मंगझाइसोस्थिय, सुवमसिछत्थगाईणि ॥ ५४॥ सदो य रुप्लसद्दो, लोगो वि ततो नहा य कतो ॥११॥ समवायो नाम गोष्ठिनां मेलापकः । यदि वा प्रामादीनामादि- मृतकं नाम मृतस्य देहस्तच मृतकं मरुदेव्याः प्रथर्मासद्ध शब्दात खेटवाटनगरादिपरिप्रहः । स एकीभावेन किमप्युद्दिश्य इति कृत्वा देवैः पुरा महितं पूजितम् । तत प्रारभ्य लोकेऽपि एकत्र मीलनं संप्रसारः समवायः । किमुक्तं जवति प्रामादिजना- | मृतकपूजा प्रसिद्धिंगता । ध्यापना नामाग्निसंस्कारः सच मां किंचित्प्रयोजनमुद्दिश्य यदेकर मीसनं स वा समवाय इति।। भगवतो निर्वाणप्राप्तस्यान्येषां च साधूनामिवाकूनामितरेषां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org