Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
उसम
( ११६०) उसभ
अनिधानराजेन्डः। पन्यश्या अन्ने नणंति पए वि कच्चमहाकच्छे रजे ग्वे ग्वेश्त्ता नमिविनभीसोबसविजाहरनिकाए विजउणं दया श्व विजाचेत्तबहुनटुमीप दिवसस्स पच्चिमे भागे सुदंसणाए सिबियाए वलेण गगणवासिणो सयणपरियणसहिया मणु यदेघनोए सदेवमायासुराए परिसाए समागम्ममाणे विणीयाए रायहा- मुंजेति । पुरेसु भगवतो उसनसामिस्स रजमणुपालेमाणस्स जीए मऊ मझेणं निग्गच्छमाणे जेणेव सिरुत्थवणे जेणेव अ- वयपडिमा विया विजाहिवश्णो य धरणस्स नागरायरस । सोगवरपायये तेणेव उपागच्च वागचित्ता कासोगवरपाय- (आ०म०प्र०)चतुर्भिः सहन्नैः समन्धित युक्तम् । तत्र वस्स हेहा भयवया सयमेय कतो चउमुट्टिो लोचो पंचममुट्ठि | तेषां दीकां किं भगवान् प्रदत्तवान् नत नेति तत्राह । गहणेहिं भगवतो कणगावदाते सरीर अंजणरेडाओ घरेहती- चउरो य सहस्सीको, बोयं काऊण कप्पणा चेव । ओ सक्को उवलम्निऊणं नणिया तो जयघं एयातो एवमेव चिठं. तु तहेव वियातो तेण भगवतो चउमुछियो लोओ । लोयं काऊ
जं एस जहा काही, तं तह अम्मे विकाहामो !! ण बोण जत्तेण अपाणएणं आसाढानखत्तेणं उभाणं भोगाणं
चत्वारि सहस्राणि सूत्रे स्त्रीत्वं प्राकृतत्यात लोचमात्मनव पञ्चरायमाणं खत्तियाणं चरहिं सहस्सहिं सार्द्ध तैसि पंचमुहितो
मुष्टिकं कृत्वा इत्थं प्रतिज्ञां कृतवन्तो यत्क्रियानुष्ठानमेष भगवान् सोचो प्रासि । एगं देवदूसमादाय पव्यस्तो । सब्बतित्थयरा
यथा येन प्रकारेण करिष्यति तत्तथा ( अम्हे वि ) वयमपि
करिष्याम इति : भगवानपि नुवनगुरुत्वात्स्वयमेव सामायिकं विणयं सामश्य करेमाणा एवं भणंति करेमि सामाश्यं सव्यं सावजं जोगं पश्चक्खामि जावजीचाए तिषिहं तिहेर्ण जाव
प्रतिपद्य विजहार । तथा चाह " उसभी वरवसभगई, घेतृण
अनिम्गहं परमघोरं। वोसघचत्तदेहो, विहर गामाणु गामं तु" ॥ पोसिरामि भदंत इति न भणंति तथा कहपत्वादत ऊर्चमेतदेवोपसंहरमाहेत्यादिधक्तव्यम् । एवं नगवं कयसामाश्त्रो नाणा
(२६) अथ भगवतश्चीवरधारित्वकाल माह । भिग्गहं परमं घोरं घेसूण योसचासदेहो घिहर भगध रहा। उसभेणं अरहा कोसलिए संवच्छर साहियं चीवरधारी उसने कोसलिए साड़ियं संघचरं चीवरधारी होत्था । होत्था तेणं परं अंचलए ।। एवं जाव विहर । ताहे पुव्यमणिप्पगारेण उये कच्चमहा- ऋषनोऽहन कौशालिकः साधिकं समासमित्यर्थः ( संवच्चरं ) कच्चाणं पुत्ता णमिविणमिनो नयट्ठिया भयवं विणवंति जहा
वर्षे यायद्वपधारी अभवत्ततः परमचेह कः । अत्रायं केचन भयवं ब्रह्म तुह्मादि संविभागो ण केवश्वत्थुणा कत्तो त्ति ततो लिपिप्रमादादाविदमधिकमित्या स्तर पर कर्णिगतश्रीऋ. ते सन्नरूबरूकवया करवानवम्गहत्थामो लम्गति विसावंति
पनदेवदेवदूप्याधिकारे अयमेवालापको इष्टव्यः । ०२ यदा यति सज्जं ताव तुन्नेहि सव्वेसि तोगा दिवा ता अम्ह घि
__ अथ भगवतो बिहारमाह। देह एवं तिसझं विम्मवंताणं मोलग्गताणय कालो वश्च ।
उसभो वरवसनगई,घेत्तण अभिग्गहं परमघोरं । अन्नया धरणो नागकुमारिंदो नयवतो बंदतो आगतो इमेहि
वोसट्टचत्तदेहो, विहरइ गामाणुगामं तु ॥ य विन्नवियं ततो सो ते तहा जायमाणे नवर नो सुणह जयवं चत्तसंगो गयरोसतोसो सरीरे विनिम्ममतो अकिंचणो
ऋषभो वरवृषन्नगतिरभिग्रहं परमघोरं परमः परमसुखहेतु
त्वात् घोरः प्राकृतपुरुषैः कर्तुमशक्यत्वात् व्युत्सृप्रत्यत्तदेहो परमजोगी निरुकासबो कमलपसमिरवक्षेवचित्तो मा एय
ग्रामानुग्राम विहरति । व्युत्सृटो निष्प्रतिकर्मशरीरतया तथा जायह अहं तु जगवतो भत्तीए मा तुम्नं सामिसेवा अफला
चोक्तम् । " अच्छि पि नोपमज्जिय नो वि य कंमूच यामुण। होउत्ति काउं पढियसिकाई अमयाबीसं विञ्जासहस्साई मि
गायं" इत्युक्तः खमु नपसर्गसहिपातया स एवं भगवान् तेराताण इमातो चत्तारि महाविजातो । तं जहा । गोरी गंधारी
त्मीयैः परिवृतो विजहार न तदा अद्यापि भिवादानं प्रवर्तते रोहिणी पन्नती तं गच्छह तुम्भे विजारिकीए सजणं जपवयं
लोकस्य परिपूर्णत्वेनार्थित्वानावात्तथाचाह । उज्जनोभेऊण दाहिणिलाए नुत्तरिल्लाए विजाहरसेढीए गगणवत हपामोक्खे रहने नरचक्कबालपामोक्ने य पदासं सचि
नविताव जणोजाणइका भिक्खा के रिसायभिक्खयग। विजाहरनगरे निवेसिद्धणं विहरह । ते वि तं सम्वमाणत्तियं ते जिक्रसमलनमाणा, वए मज्जे ताबसा जाता। पमिचिऊण लम्पसाया कामियं पुप्फगविमाणं पिवळणं नापि तायड्जनोजानाति यथा का निक्का कीरशा वा भिवाग भगवं तित्थयरं नागरायं च चंदिऊण पुप्फगविमाणमारूढा इति ततस्ते भगवत्परिवारजूता भिकामनभमानाः सुस्परीषहाकन्चमहाकच्नाणं भगवप्पसायं नवदंसेमाणा बिणीयनगरि- तः जगवतो मौनव्रतायस्थिताऽपदेशमनाकर्ण यन्तः कममतिगम्म नरहस्स रएणो तमत्थं निवेता सयर्ण परियणं च हाकच्चाविदमुक्तवन्तः । अस्माकमनाथानां भवन्ती नेतारावतः गहाय येयके उत्तरसेढीए बिनमीसहिं नगराई गगणवद्धजप- कियन्तं कालमस्मानिरवं क्षुत्पिपासोपगौरासितव्यं तावाहतुः महा निवेसर नमी दाहिणसेढीए रहनेउरचक्कवानाईणि पन्ना- वयमपि तावन्न विद्मः यदि नगवाननागतमेध पृष्टोऽभवत् किमसं नगराणि निवेसर । ज जतो जणवयातो नीया मणुया तेसिं स्माभिः कर्तव्यं किं या मेति सतः शोभमं नवेत् । इदानी तन्नामा धेयके जणवया जाया । विजाहराणं च एगेगस्स अट्ट- स्वेतावद्युज्यते जरतलज्जया गृहगमनमयुक्त.माहारमन्तरेण चाट्रनिकाया सब्वे मिक्षिया सोबस तेपिश्मे गोरीणं विजाणं माया शितुं न शक्यते ततो धन चासो नः श्रेयान तत्रोपचासरताः पगोरिया १ मणणं मया २ गंधारीणं गंधारा ३ माणवीण रिटितपरिणतपत्राापनोगिनो भगवन्तमेव ध्यायन्तस्तिष्ठाम माणवा ४ केसिगाणं केसिगाए मितुझिगाणं भूमितुमिगा।६। इत्येवं संप्रधार्य सर्वसम्मतेनैवं गङ्गानदीदक्षिणको पु रम्येषुव७। मूलवारियाणं मूलवारिया ८ संबुक्काणं संयुका ए कानीणं नेषु चल्काचीवरधारिणः सल्वामिणरसंवृत्तास्तथा चाह । घ. कालिया १० समीणं समका ११ प्लायंगीणं मायगा । १२ नमध्ये तापसा जातास्तयोश्च कच्छमहाकठयोः सुती नमिधिपवणं पब्बया १३ वंसाप्रयाणं वंसानया १५ पंसुमुत्रियाणं | नमी पित्रनुरागात्ताभ्यां सह विकृतवन्तौ तौ च धनश्रयकाले ता. पंमुमलिया । १५ रुक्खमूझियाणं रुक्खमूधिया १६ पतं ते ज्यामतीदारुणः स्खल्विदानीमस्माभिनयासविधिरकृत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246