________________
(११५३) उसम भनिधानराजधः।
उसभ रूपं काष्ठकर्मादि तच्च जगवतो जरतस्य कथितमिति । चः पू. र्यवाः खस्यागम्य कर्ण कथयन्ति किमपि प्राविवक्षितमिति । र्ववत् । लकणं पुरुषत्रवणादि तश्च नगवतैव बाहुबलिनः कथित- अथवा निमित्तादिपृच्छा सुखशयनादिपृच्छा चेति चतुर्थद्वारमिति ।मानमिति मानोन्मानाचमानगणिमप्रतिमानां लक्षणम् । गाथासमासार्थः ॥ ३५ ॥ श्राव०१०। श्वानी प्रथमद्वाराष(पात इति) धोहित्यः प्रोतं वा अनयोर्मानप्रोतयाबिंधिर्वाच्यः ।। यवानिधित्सया मूलभाष्यकृदाह ॥ तत्र मानध्धिाधान्यमानं रसमान च। तत्र धान्यमानमुक्तम् । "दो आसी कंदाहारा, मूसाहारा य पत्तहारा य । असती उपसती इत्यादि" रसमानं "चनसहिया वतीसिया एच.
एफफनभाइयो वि या, जश्आ किर कुलगरो उमहो। मादि" २ सन्मानं येनोन्मीयते यद्वोन्मी मयते तद्यथा कर्ष
गमनिका। मूसाहाराश्च श्रासन् कन्दाहाराः पत्राहाराश्च पुइत्यादि । अवमानं येनावमीयते तद्यथा हस्तेन वा दएमेन वा हस्तो
पफलमोजिनोऽपि च कदा यदा किस कुलकर ऋषभः।भावार्थः वेत्यादि । ३ । गणिमं याएयते एकादिसंख्येति । प्रतिमानं गु.
स्पष्ट पव नवरं ते मियुनका नरा एवंनूता आसन् किनशब्दस्तु आदि एतत् सर्वं तदा प्रवृत्तमिति । पोता अपि तदेव प्रवृत्ताः ।
परोक्काप्तागमवादसंसूचक इति गाथार्थः । तथा । तथा प्रकर्षण उतनं प्रोतः मुक्ताफसादीनां प्रोतनं तदैव प्रवृत्तमिति । प्रथमद्वारगाथासमासार्थः ॥ ३३ ॥ द्वितीयगाथागम
भासी अइक्खुभोई, इक्वागा तेण खंत्तिया हुंति । निका ( ववहारेत्ति ) व्यवहारविषयो विधिर्वाच्यः राजकुल
सणसत्तरसं धनं, आम प्रोमं च तुंजीपा॥ करणनाषाप्रतिपादनादिवकणो व्यवहारः स च तदा प्रवृत्तोलो- गमनिका । आसँश्च श्नुभोजिन श्दयाकवस्तेन क्वत्रिया भवकानां प्रायः स्वस्वभावापगमात् (णीतित्ति) नीती विधिर्व
न्ति । तथा सणः सप्तदशो यस्य तत्सणसप्तदशं धान्यं शाल्यागि क्तव्यः । नीतिहक्काराविनवणा सामाधुपायलकणा वा तदैव
आममपक्कम (ओमं) न्यूनं च (मुंजीया शति) तुक्तवन्त इतिगाजातेति (युकेयत्ति) युरूविषयो विधिर्वाच्यः। तत्र युकं याहुयु
थार्थः । १३७ । तथापि काबदोषासदपि न जीर्णवत्ततश्च भग. कादिकं लावकादीनां वा तदैवेति (ईसत्येयत्ति ) प्राकृतशे
चन्तं पृष्टवन्तः। जगवाँइचाह हस्ताज्यां घृष्ट्वाऽऽहारयश्वमिति॥ ल्या उकारसोपात् श्वशास्त्रं धनुर्वेदस्तद्विषयो विधियांच्य इति
अमुमेवार्थ प्रतिपादनाह नायकृत् । तदपि तदेव राजधर्मे सति जातमथवा पकारान्तत्वात्सर्वत्र प्र. ओमप्पाहारंता, अजीरमाणम्मि ते जिणमुर्विति । थमान्ताः पव एव्याः । व्यवहार प्रति व्यवहारस्तदा जात पवं हत्यहि घंसिकणं, आहारेहंति ते जणिया ॥ ३८ ॥ सर्वत्र योज्यम । यथा " कयरे आगच्च वित्तवेत्यादि" (उ. गमनिका । अवममप्याहारयन्तः । अजीर्यमाणे ते मिथुनका घासणेति ) उपासना नापितकर्म तदपि तदेव जातं प्रागनव
जिन प्रथमतीर्थकरमुपयान्ति । पूर्वावसपिणीस्थितिप्रदर्शनार्थ स्थितनखसोमान एवं प्राणिन आसन्निति गुरुनरेन्जादीनां चो
वर्तमाननिर्देशो जगवता च हस्ताभ्यां घृष्ट्वा आहारयध्वमिति पासनेति । चिकित्सा रोगहरणशकणा सा तदैव जाता । एवं ते जाणताः सन्तः किं कुर्वन्ति ।। सर्वत्र क्रियान्याहारः कार्यः । ( अत्थसत्थेयत्ति) अर्थशास्त्र (वं.
आसी य पाणिघसी, तिम्मि तंदुलपवालपुमनोई । धे घाते य मारणेयत्ति) बन्धो निगमादिजन्यः । यातो दएकाद
हत्थतमपुमाहारा, जाकिर कुलगरो उसनो ।। ३ ।। सामना । जीविताद् व्यपरोपणं मारणेति सर्वाणि तदैव जातानीति द्वितीयाहारगाथासमासार्थः॥३३॥ तृतीयगायागमनिका ।
आसंश्च ते मिथुनका भगवदुपदेशात्पाणिज्यांघर्ष शीलं येषां एकारान्ताः प्रथमाद्वितीयान्ताः प्राकृत भवन्त्येव तत्र ये ज्ञानादि
ते पाणिर्षिणः । एतदुक्तं भवति । ता पवौषधीः हस्तान्यां पृजारूपाः उत्सवाः शक्रोत्सवादयः समवायाः गोष्ठयादिमे- घृष्ट्वा त्वचं चापनीय नुक्तयन्तः । एवमपि कासदोषात् कियसकाः एते तदा प्रवृत्ताः मङ्गानि स्वस्तिकसिकार्थकादीनि को- त्यपि गते कामे ता अपि न जीर्णवत्यः । पुनर्नगवडुपदेशतः एव तुकानि रकादीनि मनमानि च कौतुकानि चेति समासः (मंग- तीमिततन्दुलप्रवासपुटभोजिनो बनूवुः । तीमिततन्मुलान् प्रवालेत्ति) एकारोऽलाकणिको मुखसुखोच्चारणार्थः। एतानि जगवतः अपुटे प्रोक्तं शीशं येषां ते तथाविधाः । तन्दुशय्देनौषध्य पयोप्राग् देवैः कृतानि पुनस्तदेव लोक प्रवृत्तानि । तथा वस्त्रं चीनां- च्यन्ते । पुनः कियतापि कालेन गच्छता अजीर्णदोषादेव भगवशुकादि गन्धः कोटपुटादिनकणः । माल्यं पुष्पदाम । अलङ्कारः मुपदेशेन हस्ततमपुटाहारा आसन् । हस्ततमपुटेषु माहारो केशनूषणादिनकणः। एतान्यपि वस्त्रादीनि तदैव जातानीति तृती. विहितो येषामिति समासः । हस्ततमपुटेषु कियन्तमपि कामयकारगाथासमासार्थः । चतुर्थगाथागमनिकातत्र(चूमेति )वा
मौषधीः स्थापयित्वोपयुक्तवन्त इत्यर्थः । तथा कवासु स्वेदलानां चूमाकर्म तेषामेव कानाग्रहणार्थः नयनमुपनयनं धर्मश्रव- यित्वेति यदा किन कुनकर ऋषनशब्दः परोक्काप्तागमवादसंसूणनिमित्तं वा साधुसकाशं नयनमुपनयनम् । विवाह प्रतीत एवं चकस्तदा ते मिथुनका एवं भूता प्रासन्निति गाथार्थः । ३६ । पते घूमादयस्तदा प्रवृत्ताः ।। ३५० ॥ दत्ताच कन्या पित्रादिना पुनरभिहितप्रकारा द्वयादिसंयोगैराहारितवन्तस्तद्यथा पाणियां परिणीयत इति तत्तदैव संजातम् । निकादानं या नृतकस्य पूजा घृता पनपुटेषु च मुहूर्त तीमित्वा तथा हस्ताभ्यां घृष्ट्वा हस्तपुटेनाम मरुदेव्यास्तदेव प्रथमसिद्ध इति कृत्वा देवैः कृतोत लोके च पु च महतं धृत्या पुनर्हस्ताज्यां घृष्ट्वा कवास्येदं च कृत्वा रूढा। अध्ययना अग्निसंस्कारः स च भगवतो निर्वाणप्राप्तस्य प्रथम पुनस्तीमित्वा हस्तपुटेषु च मुहत धृत्वेत्यादिनङ्गकयोजनां त्रिदशः कृतः पश्चाल्लोकेऽपि संजातः । नगवदादिदग्धस्थानेषु केचित्प्रदर्शयन्ति । घृष्ट्वा पदं विहाय तश्चायुक्तं त्वगपनयनमन्तस्तूपास्तदैव कृताः बोके च प्रवृत्ताः शब्दश्च रुदितशब्दो नग- रेण तीमितस्यापि हस्तपुटधृतस्य साकुमायत्यानुपपत्तेः श्लदणवत्यवापवर्ग गते सति जरतदुःखमसाधारणं ज्ञात्वा शक्रेण कृतो । वनाचत्वाद्वा अदोष इति । द्वितीययोजना पुनस्ताच्या घृष्ट्या लोक ऽपि रूढ एव । "ज्ञापनक" इति देशीवचनमकृपयासक्री- पत्रपुटेषु तीमित्वा हस्तपुटेषु च महतै धृत्वेति । तृतीययोजना मापनसाटकाथवाचकमिति । तथा प्रच्छनं प्रच्छना मा इंखिः । पुनर्हस्तायां घना पत्रपुटेपुतमित्वा हस्तपुटेषु धृया कलासु णिकादिसणा विणिका कर्ण मूबे घभिटकां वानयन्नि पूनः | म्बदयिन्याना
...
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org