Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1177
________________ उसज (वाहा) निगद्येयं नरम रविमानादवतीय सुमङ्गप्रायाः पुनः बाहुपीवरच भरतब्राह्मी मिथुनकं जातं नया बादाश्च सुनन्दायाः बाबी सुन्दरी मिथुनकमिति। १२४ अमेवार्थ प्रतिपादयवाद सूत्रभाष्यकार: (देवी गाढ़ा १२५ ) सुगमत्वान्न विव्रियते याद । किमेतावन्त्येव नगयतोऽपत्यानि उत नेति । उच्यते । (१९५३) अनिवानराजेन्द्रः | " अपने पुजाण सुमंगला पुछो पसवे । नीमः कमले नियेगं सजसामिस्स ।। १२६ ।। गमनिका । एकोनपञ्चाशतयुग्मानि पुत्राणां सुमङ्गला पुनः प्रसुतवती । अत्रान्तरे प्राग्निरूपितानां दकारादिप्रती ते प्रकाः प्रचुरतरकषायसंभवात् अतिक्रमण कृतवन्तः । ततब्ध नीतीनामतिक्रमणे सति तल्लोका अभ्यधिकनादिगुणसमपितं भगवतं विज्ञाय निवेदनं कथनम्रपस्यामने आदितीर्थंकराय कृतवन्त इति क्रियाऽयं गाथार्थः । एवं निवेदिते सति भगवानाह राया करंइ दंड, सिडे ते विंति अम् विमहो न । मगह व कुचगरं सो, वे उसजो भ जे राया।। १२७|| गमनिका । मिथुनकैर्निवेदिते सति भगवानाह । नीत्यतिक्रमणकारिणां राजा सर्वनरश्वरः करोति दशमं स चामात्यार कि कादिवचयुक्तः कृताभिषेकः अनतिक्रमणीयाइश्च नवति । एवं शिष्टे कथिते सति भगवता ते मिथुनका ब्रुवते भणन्ति श्रस्माकमपि राजा भवतु वर्तमानकालनिर्देशः खल्वन्यास्वसर्पिर्णषु प्रायः समानन्यायप्रदर्शनार्थः । त्रिगर प्रदर्शनार्थी वा अथवा कृतान्त खतवन्तः । जगवानाह यद्येवं ( मग्गहयकुलगरंति ) याचयध्वं कुकरं राजानं स च कुतकरस्तैर्याचितः सन् ( घेतेति ) (जे) जवरजेाधार्थः ततश्च से मिथुनका राज्यानिषेक निर्तनार्थमुदकानाय पश्चिमी रोगल धन्तः । अत्रान्तरे देवराजस्य खल्वासन कम्पो विभाषा 'बनूव पूर्ववत्पादागत्यानिषेकं कृतवानिति । । (१०) स्वामिनो राज्याभिषेकः । आभोएनं सको, जवागओ तस्त्र कुरण अजिसे मनडाइ अकारं, नरिंदजोगं च से कुणइ || १२८ ॥ गमनिका आभोगयित्वा उपयोगपूर्वकेनायमविज्ञाय शो देवराज उपागतस्तस्य भगवतः करोति श्रभिषेकम् । राज्याभिषेकमिति । तथा मुकुटालङ्कारे व आदिशब्दात्कटककु गडल केयूरादिपरिग्रहः । चशब्दस्य व्यवहितसंबन्धो नरे 3 योग्यं (से) तस्य करोति त्रापि वर्तमानकालनिर्देशप्र योजनं पूर्वपदसेयम पाठान्तरम् "प्रभोसको आग नम्स कासिश्रमिसेयं । मउडादि अलंकारं नरिंदजोगं च से कासी" भावार्थः पूर्ववदेवेति गाथार्थः । अन्तरे ते मिथुनकनरास्तस्मात्पद्मसरसः खलु नलिनीपत्रैरुदकमादाय भगव यमीपमागत्य तं चाभूषितं विस्मय किंकर्तव्याकुलीनचेतसः कियन्तमपि का स्था भगवत्पादयोः तदुदकं निक्तिवन्त इति तानेवंविधक्रियोपेताहो खलु विनीता Jain Education International पुरुष नयोज वैश्रमण राजाज्ञापिता अविष्कम्भां विनीतां नगरी निष्यादयेति । स चाशासमन उसन रमेय दिव्यभवनमा कारलोपशोभितां नगरी चक्रे । मुमेवार्थमुपसंहरन्नाह । जिपि हे पर, सदयं पितुं इति पापमु सानियापुरसा बिनयरी अह निविहा । १२५ । गमनिका विखिनी के गृहीत्वा जन्तीति प्रक्षिपति र्तमाननिर्देशः प्राग्बत् पादयोरुपरि देवराइनिहतवान् साधु विनीताः पुरुषाः विनीतनगरी अथ निविऐति गाथा | १२६ ( ११ ) सांप्रतं राज्य संग्रहद्वारमभिधित्सयाऽऽह । आमा हत्य गावो, गहिया एए य रज्जसंगढ़ निमित्तं । वितृ एवमाई, चहिं संगहं कुणइ ।। १३० । गमनिका अश्या हस्तिनो गाव पतानि चतुष्पदानि ता गृहीतानि भगवता राज्ये संग्रहः तन्निमित्तं गृहीत्वा एवमादि चतुष्पदजातमसौ भगवान् चतुर्विधं वक्ष्यमाणलक्षणं संप्रहणं करोति । वर्तमाननिर्देशप्रयोजन पूर्ववत् पाठान्तरं वा चतुर्वि संग्रहं " कासी " इत्ययं गाथार्थः ॥ १३० ॥ स चायम् । उग्गा भोगा राय सनिया संगहो नये पड़ा। आरवखगुरुवयं सा सेसा जे खत्तिया ते ।। १३१ ।। सचायम् | उम्गहगाहा। गमनिका उग्रा भोगा राजन्या क्षत्रिया एवं समुदायरूपः संग्रहो भवेधतुर्धा । पतेषामेव यथासंख्यं स्वरूपमाह । ( आरक्खेत्यादि ) आरक्षका उम्रदण्डकारि त्वात् उग्रा गुर्विति गुरुस्थानीया भोगाः वयस्या इति राजन्याः समानवयस इति कृत्वा वयस्याः शेषा उक्तव्यतिरिक्ता ये क्षत्रियास्ते शब्दः पुनश्शब्दार्थस्ते पुनः कृषिया इति गाथार्थः । (१२) खोकस्थितिनिधनप्रतिपादनाय गाथाचतुष्टयमाह । हारे सिप्पकम्मे, मामला य विसणा । लेहे गणिए अरूबे अ. लक्खणे माणपोयए ।। १३२ ।। हारे नीइजु, ईसत्थे अनवासणा । तिमिच्छा अत्यसत्ये प्र, बंधे घाए जन्तृनवसमावा, मंगले कोरुएइ । मारणा ।। १३३ ।। गंधे अमले अ, अलंकारे तहेब य ॥ १३४ ॥ चोलो पवित्र हे अ, दलिया मडयपूयणा । कावणा नसा धूसदे छेलावणपुच्छणा ॥ १३५ ।। एताश्चतस्त्रोऽपि द्वारगाथाः । एताश्च भाष्यकारः प्रतिद्वारं व्याख्यास्यत्येव तथाप्यकरगमनिका मात्रमुच्यते तत्रापि प्रथमगाथामधिकृत्याह । तत्राहार इति आहारविषयो विधिर्वक्तव्यः कथं कल्पतरुफलाहाराजावः संवृत्तः कथं वा पक्काहारः संवृत्त पूर्ति तथा शिल्प इति शिल्पविषयो विधिर्वक्तव्यः । कुतः कथं कि या शिपायानामीति कर्मणीति कर्मविधिर्वाच्यः यथा कृषिवाणिज्यादिकर्म संजातमिति तचाग्नावुत्पन्न संज्ञानमिति ः समुच्चये (मामी) ममीकारायें देशवचनम् । ततश्च परिग्रह ममीकारो वक्तव्यः स तत्काल एव प्रवृत्तः यः पूर्ववत् विभूषणं विणा मनमित्यर्थः सा तव्या सा च भगवतः प्रथमं देवेन्द्रः कृता पश्चानोकेऽपि प्र वृत्ता । लेख इति लेखनं लेखः द्विपिविधानामित्यर्थः । तद्विषयो विधिर्वक्तव्यः ः तच जिनेन ब्राह्मचा दक्षिणकरेण प्रदर्शितमिति । ग णिनविषयो विधिर्वाच्यः एवमन्यत्रापि क्रिया योज्या । गणितं संबदनं गतासुन्दयां वामकरणोदिशमिति । कः सम For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246