Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1168
________________ ( ११४३) उसभ अन्निधानराजन्यः। उसभ सार्थवाहोऽवदत्पूज्या, विधायानुग्रहम्परम् । वन्दित्वा तान् गुरुन् भक्त्या, विधत्ते स्म स्वगर्हणाम । स्त्यानीतूतसुधाभानि, गृहीतामाण्यमूनि मे ॥ १७ ॥ पूज्याः सह मया नीताः, कृता साराऽपि म कचित् ॥ ४२ ॥ मार्यपैतानि कल्पन्ते, नाशस्रोपहतानि नः तदहं निष्फलो जके, ऽवकेशिरिव पादपः ।। धनोऽवादीद् व्रतं पूज्या-यौष्माकमतिपुष्करम् ॥ १७ ॥ कमन्वं मेऽपराधं तत, यूयं सर्वसहा यतः॥४३॥ कस्यमादि वः सर्वे, पूज्याः सम्पादयिष्यते । ऊचे गुरुस्ते साहय्यात, केमेण धयमागताः। प्रातः प्रयाणम्नायोत-स्तदागत्यात्र तिष्ठत ॥१६॥ दत्तं त्वयैव नः सर्व-मधृति भज!मा कृथाः॥४॥ चक्रे प्रयाणं सार्थेशो, गुरवोऽपि सहाचबन् । सोऽवदचन्दनं धृष्ठ-मपि समन्धबन्धुरम् । सजातेषु प्रयाणेषु, ततः कतिपयेष्वपि ॥ २० ॥ प्रगुरुर्दह्यमनोऽपि, सदोझिरति सौरभम् ॥४५॥ उज्जजम्ने तदा प्रीष्मः, कालः कलितयोवनः । पुनरूचे ध्रुवं पूज्या, अमृतेनैव निर्मिताः । स्वकीयेनोमणा ज्वाला-जिबामप्यवहेलयन् ॥११॥ अमन्तोर्या समन्तोर्वा, यूयं समदृशस्ततः ॥४६॥ नृपस्येव निदाघस्य, महायोध श्वार्यमा । न्यमन्त्रयदथो पूज्यान, साधून प्रेषयताधुना। करेः शररिवाशेषान्, जनानाहन्त्यरीनिव ॥ २२ ॥ यच्छामि प्रासुकाहार-माधारं देहवेश्मनः ॥४७॥ तदा तापादिवाणांगु-स्तृणातिशयविह्वलः । ययौ स्वावासमित्युक्त्वा, पश्चात्यैषि मुनिद्वयम् । पिवन करसहस्रेण, जलस्थानान्यशोषयत् ॥१३॥ तदहमन्यदनाद्य-मपश्यन् किञ्चनापि सः॥४८॥ प्रस्वेदप्लुतसर्वाङ्ग-स्तदा धातुमयो जनः । स्त्यानीभूतं घृतं दृष्ट्वा, स्माहेदं गृह्यतां प्रभो!। प्रीमनामिन्धमध्यानादू, ज्वरूप श्वानवत् ॥२४॥ साधुः शुद्धमिति शात्वा, पतहमधारयत् ।।४।। निदाघदहनोत्तप्त-वासुका वसुमत्यपि । हिमस्त्यानं प्राज्यमाज्यं. निर्मलं निर्मलात्मकः । वाट्रीभृताभ्यगान जन्तून, पचते चणकानिव ॥२५॥ स्वयं यथेष्टं दत्ते स्मा-नन्यसामान्यभाषतः ॥५०॥ सत्यप्यविधे काले, यान्तःकान्तारमापतन् । स्वयं ददत्तदा दानं, वीजं मोक्षमहातरोः । प्रावृदकासकमापास-स्तत्राध्वनि रुरोध तान् ॥१६॥ तीर्थकृत्कर्माचलनं, सम्यग्दर्शनमासदत् ॥५१॥ संग्रहमाह सेनान्यस्तस्य गजन्तः, पर्जन्याः श्याममूर्तयः । "धणसत्थवाहघोसण, जइगमणं अडवि वासु ठाणं च । पुरस्कृतेन्जधन्वान-स्तमिदएमासिधेनवः ॥२७॥ बहुवोलीणे वासे, चिंताघयदाणमासि तया" ॥५२॥ वारिधाराशरासार-रुपर्युपरिपातिनिः । धन्यंमन्यो धनोऽनंसीद्, बनान्ते तन्मुनिद्वयम् । नश्यतोऽपि जनान् प्रन्ति, कत्रधर्मानभिवत् ॥२८॥ (युग्मम) तदप्यात्माशिषं दत्वा, धनायागानिजाश्रयम् ॥ ५३ ।। कोऽपि श्रेयांप्ति यासांसि, पर्यधत्त न तद्भयात् । रजन्यामथ सार्थेशो, गुरुन्नन्तुमुपागमत् । श्रीमन्तोऽपि जरद्वस्त्रा, संचरन्ति पुरेऽपि हि ॥२०॥ गुरवो धर्ममादिकन्, मोकसोपानपद्धतिम् ॥ ५४॥ मार्गास्तदा जमर्लन्धा-प्रसरैरवहाः कृताः। गुरूपदेशपीयुष-प्रवाहेण प्रसर्पता । गन्तुं कोऽपि न शक्नोति, पदात् पदमपि क्वचित् ॥ ३०॥ पूरितं सार्थपस्याभू-मानसं मानसोपमम् ।।५५ ।। प्राज्यस्वर्णधियो मत्ता-स्तदानीनिम्नगा अपि । गुरुन्नत्वा महासत्वान् , भावनां भावयन्नथ। लोकात्सर्वस्वमादाय, हदेषु प्रतिपन्यथा ॥ ३१ ॥ कृतार्थ मन्यमानः स्वं, सौवं धाम जगाम सः ॥ ६ ॥ स्थाने स्थाने ग्राहयन्ति, लोकेन्यो बहका अपि । लब्धाधिकारप्राप्तोऽथ, शरत्कालो महीतले । वमरका धनमिव, तारकैरातमच्चलात् ॥ ३२॥ यदच्युताः पलायन्त, वारिदासपरिच्छदाः ॥५७ ॥ पादमाकृन्य पङ्कस्तु, तश्च श्व धुईमः। सरितः पदेषु लग्ना, वहन्ति निरहंकृताः। वियं पातयते नृमौ, प्रधानमपि मानुषम् ॥ ३३ ॥ जीवनाशं प्रणेशुश्च, मार्गरोधकृतो वहाः॥२८॥ रिश्यचागमे याते, प्रारम्भेऽप्यतिभैरवे । वक्षः पुस्फोट पङ्कस्य, स्वामिनो विरहे सति । पुन्मार्गान् धनो ज्ञात्वा, तत्रैवावासमाददे ॥ ३४ ॥ कमलान्युल्लसन्ति स्म, गते बैरिणि पारिदे ॥ ५५ ॥ कृत्वोटजान जनोऽप्यस्था-वेश्मनीय निजे सुखम् । मेघागमे निलीयास्था-दधुनार्कः प्रकट्यभूत् । शुकोटजेऽस्थुराचार्या, माणिभोपदर्शिते ॥ ३५॥ नाप्रस्ताव स्फुरत्यत्र, तेजस्तेजस्विनामपि ॥ ६॥ प्राप्तोत्कर्षासु वर्षासु, निष्ठिते भोजने नृणाम् । सार्थवाहश्वचालाथ, गुरवोऽपि सहाचलन् । कन्दमूलफत्राशित्वं, तापसानामिवाभवत् ॥ ३६ ॥ महापटीं समुत्तीर्ण, दुष्करं किं महीयसाम् ॥११॥ पु:खिताः साधवस्तत्र, कथञ्चित्कस्यचिद् गृहे । अनुशाग्याथ सार्थेशं, गुरवो ययुरन्यतः। चेलभन्तेऽनवद्यानि, फलान्याददते तदा ॥ ३७॥ सार्थवाहः पुनर्गच्छन् , वसन्तपुरमासदत् ॥६२॥ एवं व्रजति काले च, स्तोकशेषे तपात्यये । क्रयविक्रयमाधाय, दिनैः कतिपयैर्धनः । निशायाः पश्चिमे यामे, चिन्ता सार्थपतेरनृत॥ ३८॥ प्रत्यावृत्त्यागमभूरि-लाभः खं नगरं पुनः ॥ ६३ ॥ दुःस्त्रितः कोऽस्ति मे साधे, स्मृतं सन्ति मुनीश्वराः । चिरं प्रपाल्य सम्यक्त्वं, पूर्णायुः शुद्धभावनः । ते हि कन्दादि नामम्ति, निरवद्यान्नभोजिनः ॥ ३९ ॥ इहोत्तरकुरुक्षेत्रे, सविपद्योदपद्यत ॥ ६४ ॥ तस्य तश्चिन्तयैकोऽपि, यामोऽगात् शतयामताम् । धनजीयो युग्मधा , तत्र वैषयिकं सुखम् । सार्थपः प्रातरायासीन्-मुनीनामाश्रये धनः ॥ ४०॥ प्रास्वाद्य पुण्यशेषण, सौधर्मे त्रिदशोऽभवत् ॥६५॥ पदर्श विस्मितः साधून, विविधासनसंस्थितान् । सतश्युतो धनजीवो, विदेहाः सपश्चिमे । अध्यायाध्यापनपरान्, सुहितान् जिमितामिव ॥४१॥ विजये गन्धिमावस्यां, बैताब्यगिरिमूर्कमि ॥६६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246