Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
उसभ
(७)
(a)
(६)
(१०)
स्वामिनो विवाह स्वामिनो उपस्थानि
पनस्वामिनो नीतिव्यवस्था ।
स्वामिनो राज्याभिषेकः । स्वामिनो राज्यसंग्रहः ।
(१२) (१२) ऋपस्वामिनो लोकस्थितिनिबन्धनं शिल्पादि शिक्षणं च । (१३) ॠषभस्वामिनो वासः ।
(१४) स्वामिपुत्रराज्यानिकः ।
(२५)
(२३)
(१७) ॠवनस्वामिनो निक्का कालमानम् ।
(१६)
(२०)
(१८) ऋग्भस्वामिनः श्रेयांसेत जाटककथनम् । स्वामिनः श्रामायानन्तरं प्रवर्तनप्रकारः । स्वामिनः श्रमयावस्थावर्णनम् । (२१)मिनः सत्यस्यनन्तरं धर्मकथनम् । (२२) ऋषनस्वामिनो वन्दनार्थ मरुदेव्या सह भरतगमनम् प्ररतदिग्विजयइत्र |
(२३) प्रकार
करदेव वासुदेवाय भ
प्रश्नक
स्वामिनो दी कल्याणकम् । स्वामिनी
(२४) स्वामिन (१५)
(२६)
( ११४२) अभिधानराजेन्द्रः ।
।
स्वामिनः।
स्वामिनः केषामोस्यस्यनन्तरं प्रन्यानां किया कालेन सिद्धिमनं प्रवृत्त कियन्तं काळं यावदनुवृत्तम्। (१७) ॠषनस्वामिनो जन्मकल्याणकादिन कत्राणि । (२)
Jain Education International
स्वामि शरीरसंपत्-शरीरप्रमाणं कीमारे राज् गृहित्वे व यावान् का स्तम्मानं त्र । (२१) भस्वामिनो निर्वाणगमनं देवकृत्यवर्णनं च । (३२) चितानन्तरं शक्रयवर्णनम् । (३१) वाणामपरा चितिका भरतकारिता । (२) श्रमपरि तत्र प्रथमतः पूर्वभाववरिषमाह । नाभीणियम मरदेवी उचरा असादा प राया वरनाहो, विमाणसन्द सिहाओ ।। ए६ ॥ धनमिहुसुस्म हम्बल-तियंगयवयर अंधमिहुणे भ मोहम्म बेज, की सज्यसने ॥ ७ ॥ धणत्याहघोसण- जइगमणं क्रम वेवासठाणं च । बहु वासे, चिंताघयदामासि तया ।। ५० ।। उत्तरकुरुसो हम्मे महा विदेहे महावलो राया । ईसा लग्नियंगी, महाविदेहे वयरजंघो ॥ ६७ ॥ ऊचरकुरुसोहम्मे विदेह गियरस तत्थ ओो । रायसूत्र सिडिमचा - सत्यासुया वयस्सा से || १०० ॥ अथवा प्रतिपादितः कुलकरवंश इदानीं प्राक् सूचितेयाकुवनः प्रतिपाद्यते । स च ऋवनाथप्रभव इत्यतस्तद्वक्तव्यताऽनिधियाऽऽह । नाजीगाहा । ९६ । गमनिका श्यम् । नियुक्तिगाथा प्रतिपादिका अस्यां च प्रतिपदं पदार कार्यः । स चेत्थं नाभिरिति नाजिर्नाम कुलकरो बभूव । विनीता मीति तस्य विमती प्रायः अवस्थानमासीत्। मस्यति तस्य जाय राजा च प्राग्नये वैरनानः सन् प्रवज्यां गृहीत्वा तीर्थकर नामगोत्रं कर्म बन्ध्या मृत्या सर्वार्थसिकिमवाप्य ततस्त
उसभ
या मरुदेव्यास्तस्यां विनीतभूमौ सर्वार्थसिद्ध्यादिमानादवतीर्य ऋषभनाथः संजातः तस्योत्तराषाढन कत्रमासीदिति गाथार्थः । ६ ॥ इदानीं यः प्राग्भवे वैरनाजो यथा च तेन सम्यक्त्वम वा यामतो वा जवानवाप्तसम्यक्त्वः संसारं पर्यटितः यथा च तेन तीर्थकर नामगोत्रं कर्म बदमित्यमर्थमनिधिसुराद चणगाडा |9|| उत्तरगाहा। ए| उत्तरकुरुगाहा ॥ १०० ॥ अन्या अप्युकसम्बन्धा एक अष्टव्या तावत् यावत 'पढमेण परमेण गाढा' किन्तु यथाक्रमसम्मोहनिमित्तमुपन्यासं करिष्यामः प्रथमगाथागमनिका धमः सार्थवाहो घोषणं योगिनी वर्षास्थानं च बहवो झीने वर्षे चिन्ता तानमा द्वतीय गाथा गमनिका । उत्तरकुरी सीधमें महाविदेहे मरायो राजा ईशाने ललिया महादेव गाथा सोपयोगा व तृतीयगायागमनिका उत्तरकुरी सीधम्मँ महाधिदेहे चिकित्सकस्य तत्र सुतः राजसुतश्रेष्ठद्यमात्यसार्थवाहसुता वयस्याः ( से ) तस्य । आसां भावार्थः कथानका दवसेयः प्रतिपदं चानुरूपभिपाध्याहारः कार्यः इति यथा घनो मासार्थवाह आसीत् स हि देशान्तरङ्गन्तुमना घोषणां कारितयानित्यादि कथानकम् आय० १ ५० ॥
पोऽस्ति जम्बूदीपोऽत्र, सदा यः परिरभ्यते । अम्भोधिना वियामि ॥१॥ विदेहे पश्चिमासंस्थे कि तिमण्डलम एमनम् ॥ कितितितिं नाम नगरं सुप्रतिष्ठित ॥ २ ॥ प्रियंकरकरस्थ, राजा राजेय ति शुचिः कुबलयोलासी, प्रसन्नचन्द्रनामकः ॥ ३. आसी धनः सार्थवादः पितृगृढं श्रियः । स पटित्रिशती संख्य-क्रयाणकमहाकरः ॥ ४ ॥. क्रयाणकानि. संगृहा, वाणिज्यार्थे कृतोद्यमः सोsपरेद्युर्गन्तुकामो, वसन्तपुरपत्तनम् ॥ ५ ॥ सर्वलोकोपकाराय साधा। माघोषयत्पुरे कृत्स्ने, मेनपूर्वकम् ॥ ६॥ यो मया समस्ये क्रयाणान्यक्रयाणस्था ऽवाहनानां च वाहनम् ॥ ७ ॥ सहायमसहायस्या-शम्यलानां च शम्बलम् । दस्युभ्यः श्वापदादिज्य-स्त्रास्येऽहं पथि बन्धुवत् ॥ ८ ॥ अपानस्तया यी पापमेषजेः । विसूरयति यो येन, सर्वे यच्छामि तस्य तत् ॥ ६ ॥ तत् श्रुत्वा वणिजोनेके, संवहन्ति स्म सत्वरम् । पदः ॥ १० ॥ प्रस्थानं मुथ, सार्थक विनिर्ममे प्राविमङ्गनसंसूत्रि-विहिताने कमङ्गलः ॥ ११ ॥ अत्रान्तरे धर्मघोषाऽऽचार्यः सूर्य इवापरः । पादैः पविश्य भूमिं दीयमानस्तपस्विषा ॥ १२ ॥ तमागच्छन्तमालोक्य, सहस्त्रानन्दकारकम् । सार्थवाहो नमस्कृत्य, प्रस्फुटत्कटको द्विधा ॥ १३ ॥ उपवेश्यासने प्री-गुरोर्गमनकारणम वसन्तपुरमेयाम त्वया सहेतिभ्यः ॥ १४॥ सार्थमा मुदानिति समादिशत् । सम्पाद्यमन्नपानाच मेषान्निःशेषमन्वहम् ॥ १५ ॥ मायार्या अपि तस्थारूपन शुकिमाहारगोचराम तदा व कोऽपि पक्का स्थायं तस्योपनीतवान् ॥ १६ ॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246