Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1165
________________ - उबट्टणा सववज्जति उपट्टणा जहा बकंतीए तेयं भते । जीवा एग समयं केवइया ब्वति गोयमा । चचारि वा अडवा मारस या सोलस वा संखेज्जा वा असंखेज्जा वा उब्बहंति तेणं जंते ! बाई पति गोमा से जहायाम पव एवं तदेव एवं सो चैत्र गमनो जाब आयप्पोगेणं उब्वहंति णां परपद्मोगेणं उष्वति रयणप्पभपुढविवृडागकरुजुम्म एवं र भाए वि एवं जाव देसत्तमाए वि । एवं खुड्डागतेओगे खुट्टागदावरजुम्मे खुट्टागकओिगे एवरं परिमाणं जाणिव से तं चैव सेवं भंते! तेति (३१ ० ३१४०) कहलेस्सकम जुम्मे णरश्या एवं एएवं कमेणं जदेव उबवायसर डावी उद्देसगा जलिया तब बट्टणास विं अट्ठावीसं उदेगा जाणियव्वा शिरवसेसा एवरं उच्चइति चि अभिलायो भाणिपयो से तं च सेवं भंते! ते ! ति जाव विहरह || उब्वट्टणासयं सम्पचं ॥ ज० ३१ ३० ३१ ३० । सब्वट्टणासंकम- उर्तनास उपानहीन बन्धे, ' यंत्रा' पं० [सं०] स्तोकस्य रसस्य प्रभूतीकरणे, पं० सं० हिता उद्र्त्य अभ्य०त्येत्यर्थे स्था० ३ ० ॥ सवाय उति लि० पिकादिना तद्वर्तने "अम्भंगिय सं ३२ ॥ भ० श० ५ उ० । चाहिय उव्यट्टियमज्जियं च से जाएं" पिं० । तत्वाच्च्याविते, "उपड़िया पीन उन्नामयो प सेजते" या अभिनयस्थापतास पार्तिता धात्रीत्याख्यापितापित उद्विजद त्रि० तोता, "जरा कपट्टिया अथरणा ते चित प्रश० १ द्वा० । ततो वि चम्बडिया समाणा पुणो वि पवति" प्रश्न• ३ ३०० । “ब्राढभक्षरण उच्चाट्टया समाप्या" प्रश्न० १० हम "गोपतराय स - मणता पुरिसा कूरुसे हे चवर्णेतु " । प्रा० म० द्वि० । - इर्तने, “मच्यर्स" मत्स्यो या मत्स्यवर्ती साधुं द्वितीया परावर्तते श्र० ३ म० । उपचण उदर्शन-१० एकपात्यायने घ०३ अधि० । रेचका 16 - 19880) निधानराजेन्द्रः । - 66 उत्ताणयस्स पास लियकरणं उष्वक्षण 10 प्यू० ४४० । उ. द्वर्तनं नाम तस्या उत्तानायाः पार्श्वतः करणम् । पृ० ३४० | वर्तने, "म्यनिषणाची नियोगं" पर्तन दसाधु वर्तते । मो० । शरीरपरिवेशकारिषु निम्योमकेषु, प्रव० ७२ द्वा० । उन्दर देश धर्मार्थे, दे० ना० । हम्प-उन-न० पहनती कन्यादिना बहने, विवादे च पाच जीविकाक्षानेनात्मनो धारणे, स० उव्वा-उद-वा-धा० ज्वा० प० अक० सेट् " स्वरादनती वा Jain Education International 33 ४३ प्रकारान्तवर्जितास्रान्ता द्वारकागमो पा Had इत्यकारागमो वा । चव्बाइ उव्वाभइ उद्वाति । प्रा० । रोमा ४ ११ वसुआद सव्वाद प्रा० धर्मार्थे, दे० मा० । उज्या उर्वाग्नि-पुं० [पडघान, अष्ट ते उग उच्चाव- उद्वात-पुं० परिभ्रान्ते, " असा तानियोदिसाणपण परिणीय " वृ० १ ० " उज्यालो दिवस विषदं तु प्रतिक्कमे गुरुगा " उघातः परिश्रान्त इति कृत्वा नष्टः । परिहाणी" ४४० ॥ ५० १४० । अतिपरिभ्रान्ते, "दितो बातो त्याच उब्बाह- देशी-धर्मायें, दे० ना० । उम्माहिज्जमाय-उद्वाभ्यमान- वि० प्रायस्य वाच्यमाने " उकचारपासवणेणं सब्वाहियमाणे " आचा० २ ० । प्रावल्येन मोहदयात्माने "माणे गामो" भा० १ श्रु० ॥ श्र० । +6 उम्बिग्ग- उद्विग्न- त्रि० मद्-विज- कर्त्तरि-क-सर्वत्र अवराम| २ || इति लोपः प्रा० । आनन्द रसत्यागमामसे, २०३० १०० मते, “जम्मममता दुपखरसंगसिणो " उत० १४ भ० । अविजम्मणा णिश्ववास अणगाणं" प्रश्न० १ द्वा० । उद्वेगवति, “ उग्विग्ग अप्पुया असरणा रवा उर्वेति " प्रश्न० ३ द्वा० । पराङ्मुखचिते, तेणं नरकेसु नारका नियंतसिया जिचं उब्धिम्गा" प्रज्ञा०२पद । यथेोकदुःम्नानुभवतस्तद्वतबासपराखचित्ताः जी० ३ प्रति० ॥ छब्बिन्गया-द्विग्नता श्री० वियोगाद्यनिमित्तक सहजन्याछायाम, नाशिक ० २१० ० ४२१६ उमेरस्यस्थ - वो भवति । चव्विवर उद्विजते प्रा० । उव्विह-उधिह- पुं० द्वादशानामाजीविकोपासकानां तृतीये, 9 पति ४० ७ ० १४० उत्पतति च । किमपरं मणसा वि उव्विदचा इति का०१७म० । उब्विहमाण - उद्विजत् त्रि० उद्विजइति न० १ ० १ ४० । बिदिय उम्मेदयेत्यर्थे, भ० १३ श० ७०। बब्बीडद-उ० पूढे ८१ १२० इति पूदशब्दे त त्वं या । उव्वीढं उब्वूढं । उत्प्रेरिते प्रा० । लम्बी लय-अपनी क ० अ तिवारान गोपायन्तमुप रिति विगतन • करोतीति प्रपत्रीका | पंचा० १५ विव० । स्था० । लज्जयाऽतिचारान् गोपायन्तं षित्रय सम्यगालोचनाकार विरोचना प्रतीके न०२०७० अयं ह्यालोचकस्यात्यन्तमुपकारको भवतीति घ०२ अधि० । अभिहितं च "वषहारं ववहरं श्रागममाई उ सुण पंचविदा आज भोस स्था० वा० । क्षेमाण- प्रवीत् ०ि वाध्यात, “पंथकोदिय बीसेमाणे २ विहिंसेमाणे २ विहर” वि० १ ० १ ० पा० उष्ण- उम्मम्ननिमग्नत्वमगमगे, सपारासातासातपरितापने, "सातस्स असातस्स य, परितावणमयं नियुयं करेति" सातमुन्मम्नत्यमिय प्रातपरितापमं निमग्नत्वमिवेति । प्रश्न० ३ द्वा० । १०८।१।१२० इति कृत इत्वानावे रूपम् । उत्प्रेरिते, प्रा० । बेग उद्वेगम्शां देवानामुयः । - For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246