Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
।
(११३९) उबट्टगा श्रभिधानराजेन्द्रः।
नव्वदृणा वरिषुब्बाताणं, पाचई जाइ य जहनो ॥
जो नवति निक्केपस्तु तत्र सर्वत्रापि तापमात्र एष प्रतिस्थापप्रवाधाया सुपरितनं यत् स्थितिस्थानं तनिकं प्रतीय न
नावनिकायां परिपूर्णायां निक्केपो बलते इति शब्द बर्तमादर्तनाकरणे परम उत्कृष्टो निकेपो भवति परम तु स्थितिस्थान
कर्तव्यतापरिसमाप्तिसूचको यावश्चानेन नवकर्मबन्धः प्राक्कमयस्मात्परं नोर्तते तदधिकृत्य जघन्यो दनिकनि केपः ।
स्थितिसत्कम्र्मणः सकाशात् द्वान्यामावलिकासंख्येयतमायाँ संप्रति यावन्मात्राः स्थितय उतनयोग्यास्ताः प्रतिपादयति ।
भागाच्यामधिको न भवति तावत् प्राक्तनस्थितिसत्कर्मण
श्वरम स्थतेरध प्रालिकामसंस्येयत्नागाधिकामतिक्रम्योपरितने नाकडे निइबंधे, बंधावलिया प्रवाहमेच।
भावनिकाया असंख्येयतमे नागेनिविपति। यदा तु द्वितीयममा निकखेवं च जहम, ता मोत्तुं उन्धए सेसं ॥
स्तनी स्थितिमुर्तयति तदा समयाधिके असंख्येवलमे पाने उत्कृष्टे स्थितिबन्धे क्रियमाणं धन्धावनिकामबाधामा निकै
निकिपति एवं प्रकारेण हधुव्यम् । संप्रत्यरूपबहत्यमुच्यते या बजघन्यम् । इह जघन्यनिरुपग्रहणात् सर्वोपारतनी श्रावलि
जघन्या प्रतिस्थापना यश्च जघन्या निरूपएतौ द्वावापि सर्वस्तोकं का भासंख्येयनागाधिका गृह्यते ततस्तां च मुक्त्वा शेषं सर्व
परस्परं वा ब्यौ पती द्वावप्यावसिकासत्कासंख्येयतमभायप्र. मपि स्थितिजातमुदतते नावना चैतद्विषया प्रागेव कृता । एष
माणौ ताज्यामसंख्येयगुणा उत्कृष्टा भतिस्थापना तथा नकानियाघाते विधिः । व्याघाते पुनरयम्।
याधारूपत्वात् ततोऽन्यु-कटो निक्केपोऽसंश्येयगुणो यतोऽसौ निवाघाए एवं, वाघानी संतकम्मविइबंधो।
समयाधिकावझिकया साबाधया होना सकर्मास्थितिः ततोऽपि भावलिमसंखजागो, जा बलियो तत्य अइवणा॥ सर्वकर्मस्थितिर्विशेषाधिका पं० सं०। क.प्र.। एवं पूर्वोक्तिन प्रकारेण दलिकनिक्षेपो निर्व्याघाते ब्यादाता
प्रथानुभागोद्वर्तनामाह । भावेष्टव्यः व्याघाते पुनरन्यथा।प्रथ कोऽसौ व्याघात इत्याह। चरमं नो बहिज्जइ, जा ठाणंताणि फड़गाणि तउ । व्याघातः प्राक्तनस्थितिसत्कर्मापेक्षया इन्यधिकाभिनवकर्मब- उस्स कियउबट्टा, उदयाववट्टणा एवं ॥ धरूपा तत्रातिस्थापना आवलिकाया असंख्येयतमोभागः स
घरमं स्पर्धक नातयते नापि विचरमं नापित्रिचरमम एतांवच प्रवर्तमानस्तावदवसेयो यावदावलिका । इयमत्र भावना। प्राकनसत्कर्मस्थित्यपेक्षया समयादिनाऽभ्यधिको योऽभिनवक
ताताववाच्यं यावश्चरमान् स्पर्ककानधोऽनन्तानि स्पर्ककानि नोर्मबन्धस्य व्याघात इझाभितस्तम्नामा स्थापना आवलिका
वर्तयते किं तु तस्य चतुष्कस्याधस्ताववतीर्य यानि स्पर्डकानि जघन्याया असंख्यभागमात्रा। तथाहि प्राक्तनसत्कर्मस्थितेः
समयमात्रस्थितिगतानि तान्युदर्तयति तानि चोवर्य प्रावलिसकाशात् समयमात्रेणाभ्यधिकेभिनवकर्मयन्धे सति प्राक्तन
कामात्रस्थितिगतानि अनन्तानि स्पर्ककानि अतिक्रम्योपरितने से सतर्मयोऽन्य विचरमा वा स्थिति!वर्तते । एवं यावदा
प्रावलिकासत्कासंस्पेयभागमात्रगतेषु स्पर्क केषु निविपति । बलिका जघन्याया असंख्येयभागमात्रा अन्यस्याश्चावलिकाया
यथा पुनरधोऽवतीर्य द्वितीयसमयमात्रस्थितिगतानि स्पर्ककानि
सर्तयति तथा श्रावलिकामात्रस्थितिगतानि स्पर्ककानि अतिक. असंख्येयतमो भाग इति । एवं समयद्वयेन समयत्रयेण यावदावलिकाया असंख्येयतमेनापि भागेनाधिके अभिनवकम्म.
म उपरितनेषु समयाधिकापलिकासत्कर्मसंख्येयभागमात्रगबन्धे द्रष्टव्यम् । यदा पुनर्वाभ्यामावलिकासंख्येयतमाभ्यां
तेषु स्पर्क केषु निविपति एवं यथा यथा प्रधोऽवतरति तथा तथा भागाभ्यामधिकोऽभिनवकर्मबन्ध उपजायते तदा प्राक्तनस
निकपो बर्द्धते प्रतिस्थापना पुनः पुनः सर्वत्रापि प्रावमिकामाकर्मणोऽन्त्यस्थितिरुद्वर्तते उद्भवं च प्रावलिकायाः प्रथ.
प्रस्थितिगतान्येव स्पर्ककानि । कियान् पुनरुत्कृष्टो निक्षेपविषय मं संख्येयतमं भागमतिक्रम्य द्वितीयेऽसंख्येयतमे भागे नि
इति चेपुच्यते बन्धावसिकायामतीतायां समयाधिकावमिकामाक्षिप्यते पती प्रतिस्थापनानिक्षेपी जघन्यौ । यदा पुनः सम
प्रगतानि स्पर्ककानि व्यतिरिच्य शेषाणि सर्वाएयपि निक्केपवियाभ्यधिकाभ्यां द्वाभ्यामावलिकाया असंख्येयतमाभ्यां भागा
षयः । संप्रत्यत्रैवाल्पबहुत्वं चिन्त्यते सर्वस्तोको जघन्यनिकेपः भ्यामधिकाभिनयकर्मबन्धस्तदा पावलिकायाःप्रथममसंख्ये.
तस्यावनिकासत्कासंख्येयनागगतस्पर्ड कम विषयत्वात ततोऽ पतमं भागं समयाधिकमतिक्रम्य असंख्येयतमे भागे निक्षि
तिस्थापना अनन्तगुणा निकेपविषयस्पर्ड केज्य प्राथमिकामात्र
स्थितिगतानां स्पर्ककानामनन्तगुणत्वात् । एवं सर्वत्राप्यनन्तप्यते एवमभिनवकर्मबन्धस्य समयादिवृद्धौ प्रतिस्थापना प्रवखते साच तावत् यावदावलिका परिपूर्णा भवति। निकेपस्तु
गुणता स्पर्धकापेकया द्रष्टव्या तत उत्कृष्टो निक्केपोऽनन्तगुणः ततो
ऽपि सर्वो नागो विशेषाधिकः। तदेवमुक्ता अनुनागोवर्तना। ५० सर्वत्रापि तावन्माष एव भवति तत ऊर्दै पुनरपि नवकर्मनिकेप एव केवलो वर्धते । पतदेयाह ।
सं० (कर्मप्रकृतौ तु " एव सब्वट्टणा उ" एवं चतुर्थपाना ।
अयमिहानुपयुक्तो ऽव्याख्यातोऽपि गाथापूर्तये प्रदर्शितः) आवनि दोखंसी, जइ वहद हिणवो उठिबंधो ।
पवर्तनमुबर्तना । तत्कायाभिर्गम मरणे , “दोएई सम्वट्टणा उकिडातो चरिमा, एवं जा वनिय अइठवणा ॥ पमत्ता तं जहा नेरक्याणं चेव भषणवासीणं चेव" सबअइवणा वतियाए, पुमार वरंति निकयो । तैना नरयिकभवनवासिनामेवैवं ध्यपदिश्यते भन्येषान्तु मरणयदा प्राक्तनस्थितिसत्काएकया अनिनवस्थितिबन्धो बर्द्ध।
मेवेति । स्था२२ ग०। ( उद्वर्तनायाः सर्वा वक्तस्यता व्यवाते ध्यावनिकाया असख्येयांशो यतस्तो भागो ततः प्राक्तनास्थ
यशब्दे दर्शिता यथा सान्तरं निरन्तरं चोद्वर्तन्ते इति सतोतिसत्कर्मणोऽन्या स्थितिरुवर्तते । उवयं चावाकयोः प्रथ
ऽसतो वा नैरयिक विषयादुवयं तीर्थकृत्वादिसामः इति च मसंख्येयतम भागमतिक्रम्य द्वितिये असंख्येयतमे भाग निकिप
अंतकिरिया शब्ने उक्तम् ) ति एतावता स्थापनानिक्केपी जघन्यो ततोऽनिनवकर्मबन्धस्य
खुङगकमजुम्मणेरयाणं जने ! अर्णतरं उच्चट्टित्ता समयादिबूकावतिस्थापना वर्कते तावत् यावदावनिका परिपू- कहिं उवव जति किं ऐरएनु नववजति तिरिक्खजोणिसुए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246