Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(११३७ ) जवाहि भाभिधानराजेन्द्रः।
नवेहासंमज दो नावतोऽष्टप्रकारे कर्मणि, उपाधीयते ध्यपदिश्यते येनेत्युपा- जपेय-त्रि० उप-छा-यत् । उपायसाध्ये प्राप्तव्ये उपगम्ये, अन्धिधिः । प्राचा०१ श्रु०३ अ०। कर्मजनिते विशेषणे, ।
ज्यगम्ये च । पाँच। उपेयाभावे उपायासिकिः विशेगास्था। किमस्थि वाही पासगस्स णस्थि विज्जणत्थि तिमि
उवेल्ल-प्र-स-धा प्रसरणे, "प्रसरेः पयरोवेली" ८।४।७७ । किं प्रश्ने अस्ति विद्यते कोऽसावुपाधिः कर्म जनितं विशेषणं | ति प्रसरतेश्वेतादेशः वेदर प्रा० ॥ सद्यथा नारकस्तिर्यग्योनिः सुखी दुःखी सुभगो दुर्भगः पर्यासकोऽपर्याप्तक स्यादि पाहोश्विन विद्यते इति परमतमाशङ्कप
नवेहमाण-उपेक्षमाण- वि० अवगच्चति, “ अपहायोगमुहतनचुः पश्य कस्य सम्यग्वादादिकमर्थ पूर्वोपातं पश्यतीति
माणे इति कम्मं परिमाय सव्यसो से ण हिंसति"आचा० । पश्यः स एव पश्यकस्तस्य कर्मजनितोपाधिर्न इत्येतदनुसारे
१७०४०। अकुर्वति, आचा०१ श्रु. ३ अ० । अपव्लोचणाहमपि ब्रवीमि न स्वमनीषिकयेति भाचा० १७०४०४०
यति, " उवेदाए उवेहमाणे अणुचूहमाणं व्या वेहाहि समिउपाध्यानमुपाधिः । सनिधी, भ०१२०१०। अन्यथा स्थित
याए नवति" प्रागमपरिकर्मितमतित्वाधथाथस्थितपदार्थस्थस्य वस्तुनोऽन्यथाप्रकाशनरूपे कपटे, उपाधीयते स्वधम्मोऽनेन
नावर्शितया सम्यगसम्यगिति ह्यत्प्रेकमाणः पर्यायोषयन्त्रपरकरणे-वा-किः । स्वसामीप्यादिनाऽन्यस्मिन् स्वधर्मारोपसाध- मुत्प्रेकमाणं गद्दरिकायूयप्रवाहप्रवृत्तं वा गतानुगसिकन्यायानुने विशेषणभेदे, उपसकणरूप विशेषणे च । कुटुम्बव्याप्ते, उ- सारिणं शङ्कया वा प्रधावन्तं ब्रूयाद्यथोत्प्रेकस्य पालोयय सम्यपाधीयते माम समीपे कर्मणि के । उपनामनि, यथा जट्टाचार्य- म्भावेन माध्यस्थ्यमवयम्य किमेतदईपुक्तं जीवादितत्य मिश्रादयः। उपाधीयते मनोऽत्र प्राधारे किः।धर्मचिन्तायाम, व्य
घटामियाहोश्विनेत्यक्विणी निमीत्य चिन्तयेति प्रापः। यदि निचारोन्नायके न्यायमतसिके पदार्थनेदे च । उपाधिःसाध्यत्वा
चोप्रेकमाणः संयममुत्पावट्येनेवमाणः संयमे नद्यध्यन्नतु प्रेकनिमतव्यापकत्वे सति साधनत्वान्निमताव्यापकः । वाच॥
माणं याद्यथा सम्यग्नावापन्नः संयममुत्प्रेक्वस्व संयमे उद्योगं उवाहिमुद्ध-उपाधिशुद्ध- आर्यदेशसमुत्पन्नादिविशेषणशुद्ध, कुरु । आचा० १७०५.५ उ० । "वेहमाणे कुसोर्टि “ता धनाणं गीरो, उपाहिसुकाण देश पव्वजां"पं०व०॥
संघसे" उपेकमाणः परीषहोपसर्गान् सहमान इष्टानिष्टविषय
चौपेक्त्रमाणो माध्यस्थ्यमवझम्बमानः कुशीताथैः सह संघकविता-अवनश्य- भव्य० विच्चिोत्यर्थे, “जावतियं अंतो।
सेत् आचा०२ श्रु०॥ उदासीने, वेहमाणा णाइकमाई" || सपेपमिग्गहगस्स विश्ता दसएजा" व्य० १०॥
कमाणा इति उपेक्वा विविधा व्यापारोपेक्षा अव्यापारोपेका च। रविंद-उपेन्छ-पुं० उपगत इन्द्रम कृष्णे, अत्या. समा० सुखि. सत्र व्यापारोपेकया तमुपेकमाणास्तद्विषयायां दनबन्धनादिमो विषयातृप्ता नेन्झोपेन्छादयो रहः। उपेन्छः कृष्णः। अध। कार्या समयप्रसिरुक्रियायां व्याप्रियमाणा इत्यर्थः । अश्यापारो" राजाऽधिराजस्तासीऽपेन्खोऽपीन्घदनुवि।सदानवं सुम- पेक्वया च नृतकस्वजनादिभिस्तं सक्रियमाणमुपेकमाणास्तनसां, चित्रमोदमदस्तयत् " प्राव०१०। तति द्वारवत्याम। दासीना इत्यर्थः स्था०६०। जविंदवज्जा-उपेन्छवज्रा-स्त्री. “उपेन्द्रवजा जतजास्ततो गौ" वेहा-उपेक्षा-स्त्री० उप-क-अअवधारणे, माध्यस्थ्ये. पो. इति पृ. २० उक्त एकादशाकरपादके गन्दोनेदे, । अस्याश्च ४ विवाहा। आरोपणे, अष्ट विशेषणे, पो०१३ विव० । इन्छवज्रया संमेलने उपजातिवति । याच॥
परदोषोपवणमुपेक्षा परेषां दोषा अविनयादयः प्रतिकर्रामाउविक्खेव-उद्विक्षेप-पुं० वासोत्पाटने, मुएमनमिति सोकोक्तिप्रसि- क्यास्तेषामुपेकाऽवधारणमुपेक्षा । सम्भवत्प्रतीकारेषु दोषेषु, खेऽर्थे, तं०॥
नोपेक्षा विधेया पो०४ विध० । “उबेहेणं बहिया य लोयं" उवियग्ग-उद्विम-त्रि० उगवति , स्था० ४ ० ।
( उवेहेति) योऽयमनन्तरं प्रतिपादितः पाण्डिलोकः पनं धजमोचील-अपवीम-ज० शेखरे, वि०६अाअवपीमनं परे
दिहिर्व्यवस्थितमुपेक्षस्व तदनुष्ठानं मानुमंस्थाः।चशब्दोऽनु
तसमुच्चयार्थस्तदुपदेशमभिगमनपर्युपासनदानसंस्तधनादिकं पामित्यवपीरः । अष्टादशे गौणादचादाने, प्रभ०१श्रु०३ म०॥
च मा कृथा इति प्राचा०१६०४ ०२ उ०1 ( यः पापउवालण-अवपीडन-न० निष्पीकने, विपा०००।
रिडलोकोपेतकःस कंगुणमवाप्नुयादिति सम्मत्तशम्दे वक्ष्यते रवीला-उपपीमा-श्री. वेदनायाम्, "अप्पेते नवीर दलेंति" | सति कलहे उपेक्षा कर्तव्येत्यहिगरण शब्दे उक्तम् ) अवपी शेखरं मस्तके तस्यारोपण.व उपपीमांचा वेदना दन-उबेहाप्रसंजम-उपेक्षाऽसंयम-पुं०असंयमयोगेषु व्यापारणरूपे यन्ति विपा० ६ अ० ।
संयमयोगेष्वव्यापारणलक्षणे वाऽसंयमभेदे, स। उवीमेमाण-( नप) अवपीमयत-त्रि० वेदनामुत्पादयति, वेडाए-नपेक्ष्य-श्रव्य उप-ईत ल्यप्-प-लोध्येत्यर्थे, प्राचा० "राखीसेमाणे विधम्ममाणे तज्जमाणे" विपा० ३०।।
१ श्रु०३ अ. मात्वेत्यर्थे, "लोगवित्तं ण उवेहाए" उपेक्ष्य उवढेता-अनुवहयित-त्रि० परेण खस्य क्रियमाणस्य पूजादेर
ज्ञात्वा परिक्षया ज्ञात्वा प्रत्याख्यानपरिक्षया परिहरेत् नुमोदयितरि, तझाये हर्षकारिणि, "पूयासकारमए उदेसा न. प्राचा० १७०५० वर" स्था०७ग।
नवेहासंजम-पक्षासंयम-पुं० संयमन्नेदे, दानीसुपेक्कासंयम उवच्च-नपेत्य-अव्य० उप-इ-ख्यप् । प्राप्येत्त्यर्थे, “ सवेध सुर
उच्यते सा चोपेक्षा द्विविधा कथं यतिव्यापारोपेक्वा गृहस्थण वेति मोक्खं" सूत्र० १७० १४ ॥
व्यापागेपेक्षा च । तत्र यथासंख्यं चोदनाचोदनविषया । संजय-जपेत-त्रिसपण-क । उपगते, समीपगते, सेवादिध- | यतस्य चोदनविषया व्यापारोपेता । एतठक्तं भवति साधं Mण प्राप्ते, पाच । युक्ते, स०।संथा। पं० श्राव०1"प- विषीदन्तं दृष्ट्वा संयमव्यापारेषु चोदयतः संयमव्यापारोपेक्षा सपुष्पफनोवेप " उत्त०० अ० । नि० । समन्धिते च । । क्ष दर्शने उप समीपेम ईक्षा उपेक्षा । गृहस्थस्य व व्यापारो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246