Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(११३६) उवासगपडिमा अभिधानराजेन्डः।
उवाहि पाठसिद्धम् । इत्येकादशोपासकप्रतिमा षष्ठमध्ययनं च समा- ञ्चमी, सचित्ताहारपरिममा इति षष्ठी, दिया बंनचारी राओ परिसम् । दशा०६ मा आ० चू०।
माणकमेति सप्तमी, दिया विराओ वि बंभयारी असिणाणपएकादशी भ्रमणभूतप्रतिमा तत्स्वरूपं चैतत् । वोसहकेसमंसुरोमनहत्ति अष्टमी, सारंजपरिन्नाए सि नघमी, खुरमुंगो लोएण व, रयहरणं उग्गहं व घेत्तण । पेस्सारंभपरिमाए ति दशमी, उद्दिभत्तविवजए समणभूत्ति समणब्जूश्रो विहरइ, धम्मं कारण फासातो ॥ ३५॥
एकादशीति । तदेवं प्रतिमानुष्ठानमुपासकस्य। पंचा०१० विव०।
'पकारसहि उवासगपमिमाहिं' उपासकाः श्रावकास्तेषां प्रतिमाः कुरेण बुरेण मुएमो मुषिमताकुरमुएमो सोचेन वा हस्तलुचनेन
प्रतिकादर्शनादिगुणयुक्ताः कार्या श्त्यर्थः । आव०४० ! ग। वा मुएमः सन् रजोहरणं पादप्रोञ्छनमवग्रहं च पतइह चोपन
एकादशोपासकानां श्रावकाणां प्रतिमाःप्रतिपत्तिविशेषाः दर्शनकर्ण चैतत्साधृपकरणस्य सर्वस्य गृहीत्वाऽऽदाय श्रमणभूतः
व्रतसामायिकादिविषयाः प्रतिपाद्यन्ते यत्र तत्तथैवोच्यते इति । साधुकटपः सकलसाघुसमाचारासेवनेन विहरति गृहान्निर्ग
आचारदशानां षष्ठेऽध्ययन, स्था०१० म०प्रथमायां श्रारूप्रतिस्य प्रामाविषु विचरात साधुवत् धर्म चारित्रधर्म समितिगश्यादिकं कायेन देहेद न मनोमात्रेण स्पृशन् पालयन्नेकादश्यां
मायां दर्शनिहिजादिभिक्षुकाणामन्नादि दातुं कल्पते न घा ॥१॥ प्रतिमायामिति शेष इति गाथार्थः।
तथा कुलगुरुसंबन्धेन समागतानां दर्शन्यादीनामपि ॥ २॥ ममकारेऽवोच्चिो , वच्चति समायपति दहूं जे।
अन्यच्च नवमप्रतिमादिषु देशावकाशिकं कर्तुं युज्यते न वा ॥३॥
तथा कचिद्विखितविधौ दशमप्रतिमायां कर्पूरवासादिनिर्जिनातत्थ वि जहेव साहू, गेएहति फासुंतु आहारं ॥ ३६॥
नां पूजा कर्तव्येति लिखितमस्ति तद्विषये कियती प्रतिमा यावममेत्यस्य करणं ममकारस्तत्राव्यवच्छिन्ने अनपगते सत्यनेन
चन्दनपुष्पादिनिःपूजा कियतीषु च कपुरवासादिनिः कस्यांव स्वजनदर्शनार्थित्वकरणमुक्त सझाता स्वातयस्तेषां पसी सनि
नेतिया (उत्तरम्) प्रयमश्रारूप्रतिमायां दर्शनिद्विजादिज्योऽनुकपेशस्ता सातपल्ली षष्टुं दर्शनाय सझातानीति गम्यते जे इति म्पादिना भन्नादि दातुं कल्पते न तु गुरुबुद्ध्येति तत्त्वम् ॥ १ ॥ पाद पूरणे निपातः । तत्रापि सझातपहीवजनेऽव्यास्तामन्यत्र एवं कुत्रगुरुतादिसंबन्धेनागतानां निङ्गिनां दातुं कल्पते ॥२॥ यथैव यहदेव साधुः संयंतस्तथैवेति शेषः गृह्णात्यादत्ते प्रासुकं नवमप्रतिमादिषु देशावकासिकस्याकरणमेव प्रतिनाति ॥ ३॥ तु प्रगतासुकमेवाचेतनमेवोपक्षणत्वाचास्यैषणीयं चाहार
तथा प्रतिमाधरश्रावकाणां सप्तमप्रतिमा यावच्चन्दनपुष्पादिमशनादिकमिति सहातपद्विग्रहणेन चेदं दर्शयति प्रेमान्यवच्छे- निरईदचनमौचित्यमश्चति । सक्षितविस्तरापञ्जिकाभिप्रायेण नपात्र गमनेऽपि तस्य न दोषस्तथा ज्ञातयः स्नेहादिनैषणीय स्वष्टम्यादिषु। कर्पूरादिपूजा तु अष्टम्यादिष्वपि नानुचितेति शायभक्तादि कुर्वन्त्याग्रहकरणेन च तद्ग्राहयितुमिच्चन्त्यनुवर्तनीयाश्च त तेषां निरवद्यत्वादिति । अक्षराणि तु ग्रन्थस्थाने नोपायन्ते ते प्रायो जवन्तीति तहहणं संभाव्यते तथापि तदसान गृहाती- शति । पकाइयां च साधुयदे वेति बोध्यम् । ४॥ ही। तिगाथार्थः । सातपल्लीगमन एव तस्य कल्प्याकल्प्यविधिमाह॥
उवासण-उपासन-न० उपास्यन्ते नूयः विप्यन्ते शरायत्र उपपुन्बाउत्तं कप्पति, पच्चानतं तु ण खल एयस्स । अस्-
विप, प्राधारे-व्यः । शरपशिवाथै शराभ्यासे, अमरः । श्रोदण निलंगसूपा-दिसच्चमाहारजायं तु ॥ ३७॥ । उप-आस-भावे-प्युट् चिन्तने,मनने, वाचा सेधने, ५०१४पूर्व तदागमनकासात् प्राक् आयुक्त रन्धनस्थात्यादी प्रतिप्तं धिका तं च परिवायगो बढ़ाई उवासणेहि अवं नि० चू० । १उ०॥ पूर्षायुक्तं स्वार्थमेव राकमारब्धमित्यर्थः । कल्पते प्रहणयोग्य "सुस्सूसमाणो वासेज्जा,सुप्पन्नं सुत्तवस्सियं" सूत्र०१७.ए.। भवति पश्चादायुक्तं तु तदागमनकालादनन्तरमायुक्तं पुनर्न खलु।
उवासणा-उपासना-स्त्री० श्मश्रुकर्तनादरूपे नापितकर्मणि, नैष एतस्यैकादशप्रतिमास्थश्रावक स्य कल्पत इति वर्तते । गृह.
तच्च ऋषभदेवकाले एव जातं पूर्वमनवस्थितनखसोमानस्तथा स्थानामधिकृतश्रावकार्थमधिकतरौदनादिकरणसंकल्पसंभषा--
काममहात्म्यतः प्राणिनोऽजवन्निति किञ्च जगवत्काल पव नवकिं तदित्याह । ओदनश्च कर भिसिङ्गसूपश्च मसूराख्यद्विदलधा
रोमाएयतिरेकेण प्रवर्मितुं अग्नानि न पूर्वमिति । गुरुराजादीम्यपाकविशेष आदिर्यस्य तत्तथा तत्सर्वमपिनिरव शेषमप्याहा
नां पर्युपासनायाम, आ० म०प्र० । तदुक्तं नियुक्तिकृप्ता “उवारजातमत्यवहार्यसामान्यं तुझशब्दोऽपिशब्दार्थस्तस्य च प्रयोगो
सणाणाम सुकम्ममाया गुरुरायाणं वा उवासणा पज्जवासदर्शित पवेति गाथार्थः॥
णया" आ०म०प्र० । आ.चू. (नसहशब्दे स्पष्टीनविष्यत्येतत्) अथैतस्याः कालमानमाह ॥
नवासमाण-नपासीन-त्रि० उपासनं विधाने, स्था० ६ ग. एवं उक्कोसेणं, एक्कारस.मास जाव विहरे ।
नवासीय-उपोषितवत-त्रिक कृतोपवासे, “नवकिरचाम्मासे, एगाहा पियरेणं, एवं सव्वत्थ पाएणं ।। ३ ।।
गकिर दो मासिए नवासीय" आ०म०वि०। एषमुक्तेन प्रकारेण क्षुरमुएलादिना एकादश मासान् यावदि
उवाह-अवगाह-धा-वा-प्रात्म० प० । अवगाहने, अवात् हरति मासकस्पादिना विहारेण पकाहादि एकाहोरात्रप्रति
गाहवाहः । ४।४। अवारस्य गादेवाह इत्यादेशो वा । प्राविशम्दात् यहच्यहादि यावद्विहरतीति प्रकृतम् । इतरेण
उवाह जगह अवगाहते । प्रा०। जघन्येनेत्यर्थः । छह च पूर्व प्रतिमासु जघन्यं कालमानं नोक्तमत
उवाहण-उपानह-स्त्री० उप-नह-किप-उपसर्गदीर्घः। चर्मपादुस्तदतिशत माह । एघमनेनैव प्रकारेण जघन्यमानमेकाहा- कायाम, । "उत्तावाहणसंजुत्ते, धाउरत्तवत्थपरिहिए" भ०२ दीत्यर्थः । एतच मरणे वा प्रनजितत्वे पा सति संभवति नान्य.
श०१० "अगुवाहणाय समणा मज्के चउवाहणारंतु" था सर्वत्र सर्वप्रतिमासु प्रायेण बाहुल्येन प्रायोग्रहणादन्तर्मुह
श्राव०१ अ० । अनुपानकाच श्रमणाः मम चोपानही प्रवत नादिसद्भावो दर्शित इति गाथार्थः । इह चोत्तरासु षट्स्वाध
इति। प्रा०म०प्र०। भयकथूपयो प्रकारान्तरमपि रयते। तथाहिराईनपरिया प- वाहि-उपाधि-पुण्उपाधीयते इति उपाधि व्यतो हिरण्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246