Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1174
________________ (११४९) उसभ अन्निधानराजन्धः ।। उसम नाजिस्स णं कुलगरस्स मरुदेवाए नारियाए कुच्छसि एत्य लक्षपूर्वेषु गतेषु भरतव्राह्मीरूपं युगलं सुमङ्गला। बाहूलिसणं नसहे णामं अरहा कोसलिए पढमराया पढमाजिणे पढमके न्दरीरूपं युगलं.च सुनन्दा प्रसुषुवे । तदनु कोनपश्चाशत्पुत्र युगलानि क्रमात् सुमङ्गला प्रसूतवती । २०६। वनी पढमतित्यंकरे पढमधम्मवरचकवट्टी समुप्पजिजेजा।। उसमेणं अरहा कोसलिए तस्स पंच नामधेजा एवमाहि नाम्ना कोशायामयोध्यायां भवः कौशनिकः नाविनि भूतपत्र पचार इति न्यायादेतद्विशषणम् अयोध्यास्थापनाया ऋषभदेव ज्जं नि तं जहा उसभेवा १ पढमराया वा २ पढमनिक्खा राज्यस्थापनासमये कृतत्वात् तद्यक्तिस्तु भरतकेत्रनामान्वर्थ- यरे या ३ पढमजिणे वा ४ पदमतित्थंकरे वा ॥१॥ कयनावसरे । “धणवश्मनिनिम्माया" पतत्सूत्रव्याख्यायां दर्श- "उसभेणं परहा कोसलिए इत्यादितः पढमतित्थंकरश्वेति" यिष्यते । अईन्तश्च पाश्र्वनाथादय इतः केचिदनङ्गीकृतराजधर्म- पर्यन्तं तत्र इकारः सर्वत्र वाक्यालङ्कारे ( पदमरायत्ति ) प्रध. काः अपि स्युरित्यसौ केन । क्रमेणाईमनुदित्याह प्रथमो राजा मराजा चैवम् । २२० कल्प० । ति। श्रा०चू०। स्दावसर्पिपयां नाजिकुलकरादियुग्मिमनुजः शक्रेण च प्रथम. अथ यथा भगवान् चयः प्रतिपन्नवान तथाऽऽह । मभिषिक्तत्वात्। प्रथमजिनः प्रथमो रागादीनां जेता ।यद्वाप्रथमो तो उसने अरहा सो कोसलिए दक्वे दक्खपइन्ने मनःपर्यवज्ञानात् राज्यत्यागादनन्तरं द्रव्यतो जावतश्च साधु पहिरूब अब्बी नहए विणीए । कल्प० । वर्तित्वेन अत्रावसर्पिण्यामस्यैव भगवतः प्रथमतस्तद्भवनात जिनत्वं चावधिमनःपर्यवकेवबज्ञानिनां स्थानाङ्गे सुप्रसिकम् । (५) इदानी वृद्धिद्वारमधिकृत्याह् ।। अवधिजिनत्वेऽनुब्याण्यायमानेऽक्रमबमसूत्रमिति केवलिजिनत्वे अह बट्टइ सो जयवं, दियजोगचुओ अणुवम सरीओ। चोत्तरग्रन्थेन सह पौनरुक्तयमिति ब्याख्यानासङ्गतिः। श्रोतृणां देवगणसंपमियुडो, नंदाइसुमंगलासहिश्रो ॥११॥ प्रतिज्ञा तेन प्रथमकेवली आद्यः सर्वज्ञः केवमित्वे च तीर्थना- असिअसिरोअ सुनयणो, विवुट्टो धवन्नदंतपंतोओ। मोदयो नवतीत्याह प्रथमतीर्थकरः आद्यश्चतुर्वर्णसवस्थापकः । वरपउमगन्जगोरा, फुल्युप्पगंधनीसामो ॥ १०॥ उदिततीर्थकृन्नामा च कीरशः स्यादिति प्रथमो धर्मवरो धर्मप्र प्रथमगाथानिगदसिद्धैव द्वितीयगाथागमनिका । न सिता धानश्चक्रवर्ती यथा चक्रवर्ती सर्वत्राप्रतिहतवीर्येण चक्रेण वर्तते असिताः कृष्णा इत्यर्थः । शिरासे जाता शिरोजाः केशाः असि तथा सोऽपीति जावः । समुत्पद्येत समुत्पन्नवानित्यर्थः । जं. २ ताःशिरोजा यस्य स तथाविधः। शोभने नयने यस्यासी सुनवक (जम्बूद्वीपप्रज्ञप्त्युक्तः तित्थयर शब्द वदयते) यनः । विम्ब गोडाफलं विम्बवदोष्ठौ यस्यासौ विम्योष्ठः । धयले तंचव सव्वं जाव देवा देवीश्रा य बहारवासिम सेसं। दन्तपङ्की यस्य स धवलदन्तपतिकः । वरपद्यगर्भवीरः । नहेव चारगसोहणमाणुम्माणबघणनस्सकमाइयं विश्व- फुल्लोत्पलगन्धवनिःश्वासो यस्येति गाथार्थः।१२०/आव०११० भियजूयवजं सव्वं भाणियन्वं ॥२०॥ (६) दानी जातिस्मरद्वारावयवार्थ तु विवरीषुराह। "तंचेव सब्वमित्यादितो दिवमिययवजं सव्वं भाणियब्वं. जाईसरो अभयवं, अप्परिवडिएहिं तिहिं उ नाणेहिं । ति" यावत् । तत्र देवलोकच्युतोऽगतरूपोऽनेकदेवदेवीपरि कंतीइ अबुछोइ अ, अन्नहिओ हिंमणुएहिं ॥२१॥ वृतः सकलगुणस्तभ्यो युगलमनुष्येभ्यः परमोत्कृष्टः क्रमेण गमनिका।जातिस्मरश्च भगवन् ! अप्रतिपतितैरेव त्रिभिनिप्रवर्द्धमानः सन्नाहाराभिलाषे सुरसंचारितामृतरससरसाम मंतिश्रुतावधिभिः। अघधिज्ञानं हि देवलौकिकमेवाप्रच्युतं भगङ्गलि मुखे प्रक्षिपति । एवमन्यऽपि तीर्थकरा वाल्येऽवगन्तव्याः वतो भवति तथा च कान्त्या च बुध्या अभ्यधिकस्तेभ्यो मिथुनवाल्यातिक्रमे पुनरग्निपक्काहारभोजिनः ऋषभस्तु प्रवज्यां या कमनुष्येभ्य इति गाथार्थः । वत्सुरानीतोत्तरकुरुकल्पद्रुमफलान्यास्वादितवान् । अथ संजा (७) इदानी विवाहद्वारव्याचिख्यासयेदमाह। तकिञ्चिदूनवर्षे भगवति प्रथमजिनवंशस्थापनं शक्रः स्वजीनमिति विचिन्त्य कथं रिक्तपाणिः स्वामिसमीपं यामीति मह पढमो अकालमञ्च, तहि तालफझेण दारओ पहो । तोमिनुष्टिमादाय नाभिकुलकराङ्कस्थस्य प्रभोरग्रे तस्थौ कन्ना य कुलगरेणं, सिर्फ गहिया उसनपची ॥२२॥ दृष्ट्वा चेकुष्टि हटवदनन स्वामिना कर प्रसारिते इतुं भक्षय- भगवतो देशोनवर्षकाल पव किञ्चिन्मिथुनकं संजातापत्यसीति भणित्वा तां दत्त्वा इक्ष्वभिलाषात्स्वामिनो वंश इच्वा- मिथुन तालवृक्षाधो विमुच्य निः संशयं क्रीडागृहकमगमत् कुनामाऽभवत् । गोत्रमपि अस्य एतत्पूर्वजानामियभिलाषा- तस्माच्च तालवृतात्पवनप्रेरितमेकं तालफलमपतत् तेन काश्यपनामेति शक्रो वंशस्थापनां कृतवान् । अथ किञ्चिद्युगलं दारको व्यापादितः। तदपि मिथुनकं तां दारिका संवर्द्धयित्वा मातापितृभ्यां तालवृक्षाञ्चो मुक्तं तस्मादेतत्तालफलेन पुरुषो प्रतनु कषायं मृत्वा सुरलोकमुत्पन्नं सा चोद्यानदेवतेवोत्कृष्टव्यापादितः। प्रथमोऽयमकालमृत्युः । अथ सा कन्या माता- रूपा पकाकिन्येव वने विचचार । दृष्ट्वा च तां त्रिदशवधूसमापित्रोः वर्गतयोः एकाकिन्येव वने विचचार । दृष्ट्वा च तां सु- नरूपां मिथुनकनराः विस्मयोत्फुल्लनयनाः नाभिकुलकरायम्यन्दरी युगलिकनरा नाभिकुलकराय न्यवेदयन् । नाभिरपि शि वेदयन् । शिष्टैश्च तैः कन्या कुलकरेण गृहीता ऋषभपत्नी ऐयं सुनन्दानाम्नी ऋषभपत्नी भविष्यतीति सकललोकशाप- भविष्यतीति कन्वेति गाथार्थः ॥ नावार्थः कथानः साचयम् नपुरस्सर तां जग्राह । ततः सुनन्दासुमङ्गलाभ्यां सह प्रवर्द्ध- प्रगुणीकुरु कल्याणि-भूयिष्ठं जादणकडूमम । मानो भगवान् यौवनमनुप्राप्तः इन्द्रोऽपि प्रथमजिनविवाहकृत्य- सीमन्तिनीनां सीमन्तं, परिपूर्तिकृते चिरात् ॥ २५ ॥ मस्माकं जीतमिति अनेकदेवदेवीकोटिपरिवारपरिवृतः समा- त्वं वयस्ये प्रशस्थानि, पुष्पदामान्युपानय । गत्य स्वामिनो वरकृत्यं स्वयमेव कृतवान् बधूकृत्यं च द्वयोरपि विचित्ररचनान्मुग्धे !, मुकुटान्निकटीकुरु ॥ १६ ॥ कन्ययादेव्य हनि ननस्ताभ्यां विषयोपभोगिनो भगवनः पद- चतुष्कान् पूग्य कारि, मुकाकोदेन सुन्दरि। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246