________________
(११४९) उसभ अन्निधानराजन्धः ।।
उसम नाजिस्स णं कुलगरस्स मरुदेवाए नारियाए कुच्छसि एत्य लक्षपूर्वेषु गतेषु भरतव्राह्मीरूपं युगलं सुमङ्गला। बाहूलिसणं नसहे णामं अरहा कोसलिए पढमराया पढमाजिणे पढमके
न्दरीरूपं युगलं.च सुनन्दा प्रसुषुवे । तदनु कोनपश्चाशत्पुत्र
युगलानि क्रमात् सुमङ्गला प्रसूतवती । २०६। वनी पढमतित्यंकरे पढमधम्मवरचकवट्टी समुप्पजिजेजा।।
उसमेणं अरहा कोसलिए तस्स पंच नामधेजा एवमाहि नाम्ना कोशायामयोध्यायां भवः कौशनिकः नाविनि भूतपत्र पचार इति न्यायादेतद्विशषणम् अयोध्यास्थापनाया ऋषभदेव
ज्जं नि तं जहा उसभेवा १ पढमराया वा २ पढमनिक्खा राज्यस्थापनासमये कृतत्वात् तद्यक्तिस्तु भरतकेत्रनामान्वर्थ- यरे या ३ पढमजिणे वा ४ पदमतित्थंकरे वा ॥१॥ कयनावसरे । “धणवश्मनिनिम्माया" पतत्सूत्रव्याख्यायां दर्श- "उसभेणं परहा कोसलिए इत्यादितः पढमतित्थंकरश्वेति" यिष्यते । अईन्तश्च पाश्र्वनाथादय इतः केचिदनङ्गीकृतराजधर्म- पर्यन्तं तत्र इकारः सर्वत्र वाक्यालङ्कारे ( पदमरायत्ति ) प्रध. काः अपि स्युरित्यसौ केन । क्रमेणाईमनुदित्याह प्रथमो राजा मराजा चैवम् । २२० कल्प० । ति। श्रा०चू०। स्दावसर्पिपयां नाजिकुलकरादियुग्मिमनुजः शक्रेण च प्रथम. अथ यथा भगवान् चयः प्रतिपन्नवान तथाऽऽह । मभिषिक्तत्वात्। प्रथमजिनः प्रथमो रागादीनां जेता ।यद्वाप्रथमो तो उसने अरहा सो कोसलिए दक्वे दक्खपइन्ने मनःपर्यवज्ञानात् राज्यत्यागादनन्तरं द्रव्यतो जावतश्च साधु
पहिरूब अब्बी नहए विणीए । कल्प० । वर्तित्वेन अत्रावसर्पिण्यामस्यैव भगवतः प्रथमतस्तद्भवनात जिनत्वं चावधिमनःपर्यवकेवबज्ञानिनां स्थानाङ्गे सुप्रसिकम् ।
(५) इदानी वृद्धिद्वारमधिकृत्याह् ।। अवधिजिनत्वेऽनुब्याण्यायमानेऽक्रमबमसूत्रमिति केवलिजिनत्वे
अह बट्टइ सो जयवं, दियजोगचुओ अणुवम सरीओ। चोत्तरग्रन्थेन सह पौनरुक्तयमिति ब्याख्यानासङ्गतिः। श्रोतृणां देवगणसंपमियुडो, नंदाइसुमंगलासहिश्रो ॥११॥ प्रतिज्ञा तेन प्रथमकेवली आद्यः सर्वज्ञः केवमित्वे च तीर्थना- असिअसिरोअ सुनयणो, विवुट्टो धवन्नदंतपंतोओ। मोदयो नवतीत्याह प्रथमतीर्थकरः आद्यश्चतुर्वर्णसवस्थापकः । वरपउमगन्जगोरा, फुल्युप्पगंधनीसामो ॥ १०॥ उदिततीर्थकृन्नामा च कीरशः स्यादिति प्रथमो धर्मवरो धर्मप्र
प्रथमगाथानिगदसिद्धैव द्वितीयगाथागमनिका । न सिता धानश्चक्रवर्ती यथा चक्रवर्ती सर्वत्राप्रतिहतवीर्येण चक्रेण वर्तते
असिताः कृष्णा इत्यर्थः । शिरासे जाता शिरोजाः केशाः असि तथा सोऽपीति जावः । समुत्पद्येत समुत्पन्नवानित्यर्थः । जं. २
ताःशिरोजा यस्य स तथाविधः। शोभने नयने यस्यासी सुनवक (जम्बूद्वीपप्रज्ञप्त्युक्तः तित्थयर शब्द वदयते) यनः । विम्ब गोडाफलं विम्बवदोष्ठौ यस्यासौ विम्योष्ठः । धयले
तंचव सव्वं जाव देवा देवीश्रा य बहारवासिम सेसं। दन्तपङ्की यस्य स धवलदन्तपतिकः । वरपद्यगर्भवीरः । नहेव चारगसोहणमाणुम्माणबघणनस्सकमाइयं विश्व- फुल्लोत्पलगन्धवनिःश्वासो यस्येति गाथार्थः।१२०/आव०११० भियजूयवजं सव्वं भाणियन्वं ॥२०॥
(६) दानी जातिस्मरद्वारावयवार्थ तु विवरीषुराह। "तंचेव सब्वमित्यादितो दिवमिययवजं सव्वं भाणियब्वं. जाईसरो अभयवं, अप्परिवडिएहिं तिहिं उ नाणेहिं । ति" यावत् । तत्र देवलोकच्युतोऽगतरूपोऽनेकदेवदेवीपरि
कंतीइ अबुछोइ अ, अन्नहिओ हिंमणुएहिं ॥२१॥ वृतः सकलगुणस्तभ्यो युगलमनुष्येभ्यः परमोत्कृष्टः क्रमेण
गमनिका।जातिस्मरश्च भगवन् ! अप्रतिपतितैरेव त्रिभिनिप्रवर्द्धमानः सन्नाहाराभिलाषे सुरसंचारितामृतरससरसाम
मंतिश्रुतावधिभिः। अघधिज्ञानं हि देवलौकिकमेवाप्रच्युतं भगङ्गलि मुखे प्रक्षिपति । एवमन्यऽपि तीर्थकरा वाल्येऽवगन्तव्याः
वतो भवति तथा च कान्त्या च बुध्या अभ्यधिकस्तेभ्यो मिथुनवाल्यातिक्रमे पुनरग्निपक्काहारभोजिनः ऋषभस्तु प्रवज्यां या
कमनुष्येभ्य इति गाथार्थः । वत्सुरानीतोत्तरकुरुकल्पद्रुमफलान्यास्वादितवान् । अथ संजा
(७) इदानी विवाहद्वारव्याचिख्यासयेदमाह। तकिञ्चिदूनवर्षे भगवति प्रथमजिनवंशस्थापनं शक्रः स्वजीनमिति विचिन्त्य कथं रिक्तपाणिः स्वामिसमीपं यामीति मह
पढमो अकालमञ्च, तहि तालफझेण दारओ पहो । तोमिनुष्टिमादाय नाभिकुलकराङ्कस्थस्य प्रभोरग्रे तस्थौ
कन्ना य कुलगरेणं, सिर्फ गहिया उसनपची ॥२२॥ दृष्ट्वा चेकुष्टि हटवदनन स्वामिना कर प्रसारिते इतुं भक्षय- भगवतो देशोनवर्षकाल पव किञ्चिन्मिथुनकं संजातापत्यसीति भणित्वा तां दत्त्वा इक्ष्वभिलाषात्स्वामिनो वंश इच्वा- मिथुन तालवृक्षाधो विमुच्य निः संशयं क्रीडागृहकमगमत् कुनामाऽभवत् । गोत्रमपि अस्य एतत्पूर्वजानामियभिलाषा- तस्माच्च तालवृतात्पवनप्रेरितमेकं तालफलमपतत् तेन काश्यपनामेति शक्रो वंशस्थापनां कृतवान् । अथ किञ्चिद्युगलं दारको व्यापादितः। तदपि मिथुनकं तां दारिका संवर्द्धयित्वा मातापितृभ्यां तालवृक्षाञ्चो मुक्तं तस्मादेतत्तालफलेन पुरुषो प्रतनु कषायं मृत्वा सुरलोकमुत्पन्नं सा चोद्यानदेवतेवोत्कृष्टव्यापादितः। प्रथमोऽयमकालमृत्युः । अथ सा कन्या माता- रूपा पकाकिन्येव वने विचचार । दृष्ट्वा च तां त्रिदशवधूसमापित्रोः वर्गतयोः एकाकिन्येव वने विचचार । दृष्ट्वा च तां सु- नरूपां मिथुनकनराः विस्मयोत्फुल्लनयनाः नाभिकुलकरायम्यन्दरी युगलिकनरा नाभिकुलकराय न्यवेदयन् । नाभिरपि शि
वेदयन् । शिष्टैश्च तैः कन्या कुलकरेण गृहीता ऋषभपत्नी ऐयं सुनन्दानाम्नी ऋषभपत्नी भविष्यतीति सकललोकशाप- भविष्यतीति कन्वेति गाथार्थः ॥ नावार्थः कथानः साचयम् नपुरस्सर तां जग्राह । ततः सुनन्दासुमङ्गलाभ्यां सह प्रवर्द्ध- प्रगुणीकुरु कल्याणि-भूयिष्ठं जादणकडूमम । मानो भगवान् यौवनमनुप्राप्तः इन्द्रोऽपि प्रथमजिनविवाहकृत्य- सीमन्तिनीनां सीमन्तं, परिपूर्तिकृते चिरात् ॥ २५ ॥ मस्माकं जीतमिति अनेकदेवदेवीकोटिपरिवारपरिवृतः समा- त्वं वयस्ये प्रशस्थानि, पुष्पदामान्युपानय । गत्य स्वामिनो वरकृत्यं स्वयमेव कृतवान् बधूकृत्यं च द्वयोरपि विचित्ररचनान्मुग्धे !, मुकुटान्निकटीकुरु ॥ १६ ॥ कन्ययादेव्य हनि ननस्ताभ्यां विषयोपभोगिनो भगवनः पद- चतुष्कान् पूग्य कारि, मुकाकोदेन सुन्दरि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org