________________
(११४८) उसन प्रमिषानराजेन्द्रः।
उसभ बहुपडिपुत्राएं अट्ठमाणराईदियाणं जाव आसाढाहिं नक्ख- बेन स्वामी तीर्थकरो, निनिमेषविलोचनः । घेणं जोगमुपागएणं आरोग्गारोग्गं दारय पयाया ।।०८।
पश्यन सुखं सुखेनैव, रममाणोऽस्ति निर्वृतः॥५१॥
ततो वैश्रवणः शक्रवचनात्सरवणादपि। मथास्यामवसर्पिएयां प्रथमधर्मप्रवर्तकत्येन । परमोपकारित्वास्किश्चिद्विस्तरतः श्रीऋषभदेवचरित्र प्रस्तौति । तेणमित्यादितः
द्वात्रिंशबिरयकोटी, सुवर्णस्य च तावतीः ।। ५२॥ अभी पंच मेदुत्थति' पर्यन्तं तत्र (कोसामिपति) कोशमा
द्वात्रिंशत्रु मन्दासमा-न्यथ भकासनाम्यपि। यामयोध्यायां प्रवः कौशनिकः ॥२०४॥ तंजरेत्यादितः "परि
रूपयौवनमावएय-सौभाम्यप्रमुखान गुणान् ।। ५३॥
भ्यधात्तीर्थाधिनाथस्य, जन्मवेश्मानिवासिषु । नियुपति" पर्यन्तं सुगमम् ॥२०५॥ तेणमित्यादितो गन्जषकतेति पर्यन्तं सुगमम् ॥२०६ ॥ उसनेणमित्यादितः सयमेव
भयाभियोगिकदेव-महानादेन देवराट् ॥ ५४॥
घोषयामास एवन्तु, भवन्तः सर्व एष हि । वागरे पति पर्यन्तं तत्र मरुदेवा. प्रथमं सुखेन (मस्तंति)
प्रवनवासिनो देवा, ज्योतिष्का व्यस्तरास्तथा ।। ५५. प्रविशन्तं वृषभ पश्यति शेषास्तु जिनजनन्यः प्रथमं गजं पश्य
देवा वैमानिका देव्यः, कथा सावहितं मनः। न्ति वीरमाता तु सिंहमलाकीद् ॥२०७॥ तेणमित्यादितो दारगं
यो देवानुप्रियः कश्चि-स्वामिनसिजगत्पते ॥६. पयायसि पर्यन्तं प्राम्यत् ।। २०७ ॥ कल्प० । अस्य संग्रहमाद ।
त्रिजगत्पतिमातुश्च, करिष्यस्यानं मनः । संवट्टमेहमायं-सगा य चिंगारतालयंटा य ।
सप्तधार्यमम्जरीब, शिरस्तस्य स्फुरिष्यति ।। ५७ । चामरजोईरक्ख, करिति एवं कुमारीश्रो॥११६।। चातुर्निकायिका देवा, एवं जन्मोत्सवं प्रमोः । संवर्तकमेघमुक्तप्रयोजनं किं कुर्वन्ति भादर्शकाच गृहीत्वा | मन्दीश्वरेऽशाहिको च, कृत्वा जग्मुर्यथागतम् Inाया। तिष्ठान्त वृक्षाराँस्तासन्ताश्चेति तपा बामर जातीरको कुर्वन्ति
(४)मामद्वारमाह। पतत्सर्वे दिक्कुमार्य ति गाथार्थः ॥ ११६ ॥ पाव. १०। देसूणगं च परिसं, सकागमणं च सम्षणाय । ततःसिंहासनं शाकं, चचा साऽचसनिश्चमम्।
प्राहारमंगुलीए, ठवंति देवा मामं तु ॥१॥ भवधिं प्रयुज्य ज्ञात्वा. जम्मादिमजिनेशितुः॥ ३५ ॥
सको सहवणा, इक्खु भगू तण हुँति इक्वागा। सपः स्वर्गाडिमानेन, पानकेनेत्य देवराद । जिनेन्द्रं च जिनाम्बांच, त्रिः प्रादक्षिणयस्ततः॥ ३६॥
जंच जहा जम्मि वए, जुग्गं कासीम सब ।।२।। पन्दित्वा नमंसित्वा चे-त्येव देवेश्वरोऽवदत् ।
देशोम चवर्षे जगवतो जातस्य तापत् पुनः शक्रागमनं व संनमोऽस्तु ते रत्नकुक्षि धारिके विश्वदीपिके ।। ३७॥
जातं तेन घंशस्थापना च कृता भगवत इति साऽयं प्रषजनाप्रदंशकास्मि देवेन्छः, कल् गदादा दहागमम् ।
थः। अस्य ऋषजस्य गृहवासे भसंस्कृत भासीदाहार ति। मनोयुगादिदेवस्य, करिष्ये जननोत्सवम ॥ ३८॥
किं च स तीर्थकरा एय षासभावे वर्तमानाः न स्तन्योपयोग नेतव्यं देवि! तनैवे-त्युक्त्यावस्वापिनीं ददौ।
कुर्वन्ति किन्वाहाराभिमाचे सति स्वामेवाहालि बदने प्रतिपन्ति कृत्वा जिनप्रतिविम्बं, जिनाम्यासन्निधौ धात् ॥ ३६॥ तस्यां चाहारमहल्या मानारससमायुक्तं स्थापयन्ति देया मनोकं भगवन्तं तीर्थकर, गृहीत्वा करसंपुटे।
मनोऽनुकूममेवमतिकान्तवामनायास्त्वनिपकमेव गृहन्ति । - विचके पञ्चधा रूपं, सवयोऽर्थिकः स्वयम् ॥४०॥ षभनाथस्तु प्रवम्यामप्रतिपन्नो देवोपनीतमेवाहारमुपतुक्तवानिएको गृहीततीर्थेशः, पाइर्धे द्वावातचामरौ ।
स्यनिहितमानुपातिकमिति गाथार्थः ॥११०॥ प्रकृतमुख्यते । माएको गृहीतातपत्र, एको वजधरःपुनः॥४१.
हेम्ब्रेण घंशस्थापना व कृतेत्यनिहितं सा किं यथाकपश्चिकशराजस्ततश्चातु-निकायिकसुरान्धितः ।
सा माहोश्चित् प्रवृत्तिमिमितपूर्षिकेति । सच्यते प्रवृत्तिमिमित्तशीनं सुमेरुयेनैव, वनं येनैव पएमकम् ॥ ४२ ॥
पूर्विका न यारधिकी कथम (प्राव. १०) शक्रः सौधर्ममेरुयूवादक्षिणेना--तिपापमुकम्बमा शिसा ।
न्छो वंशस्थापने प्रस्तुते श्खं गृहीत्वा मागतः । प्रक भग कुसिंहासन बानियके, तेनैवोपेति देवराद ॥४३॥
रिलायो गती अनेकार्थत्वासातूनाम् प्रक् धातोरोणादिके सप तत्र सिंहासने पूजा-ऽनिमुखे च निषीदति।
प्रत्यये अकुशवोऽनिसाधार्यः। ततः स्वामी को । माकुमानिघात्रिंशदापि देवेन्त्राः, स्वामिपादान्तमैयकः ॥ ४४ ॥
लाषेण करं प्रासारयत् शक मार्पयत् तेन कारणेन षन्ति इ. अच्युतेन्द्रतत्र पूर्व, विधात्यभिवचनम् ।
स्वाकुवंशभषा पेक्ष्वाकाः । माका । ऐश्थाका प्रपनततोऽनुपरिपाटीतो, यावलकोऽनिशिषक्तवान् । । माथवराजा शत एवं पञ्चवस्तु यथा येन प्रकारेण यस्मिनषयसि संतश्च चमरादीबा, यावच्चन्द्रार्यमादयः ।
योग्यं शकः कृतवांश्च तत्सर्वमिति । पश्चाई पागम्तरं षा। एवं जन्माऽभिषेकस्यो-सवं निर्वस्य॑ देवराट् ॥ ४६॥
तामफलाहयनगिणी, होहियति सारवणा॥ प्रकर्षात्सर्वखा, प्राग्वत्सर्वामराम्पितः।
तामफलाहतभगिनी षिष्यति पत्नीति। 'सारवणा' किस भगवीर्यनाथ उपादाय-सद्यः प्रत्यागमरकणात ॥४७॥
पतो नन्दायाश्च तुल्यवयाख्यापनार्थमेवं पाने इति । तदेष प्रतिहत्य तीर्थेश-प्रतिविम्ब सपयपि ।
तालफमाहतनगिमी भगवतो वासभाष एव मिघुमकर्माभेः सवत्र मातुः सन्निधाने, जगवन्तमतिष्ठिपत् ॥४८॥
काशमानीता। तेन च भविष्यात ऋषभपस्मीति । 'सारषणा' सं संत्यावस्थापिनी च, दिव्य शोमयुगं सतः।
गोपना कतति । तथा चामन्तरं वयति मन्दायाः "मुमंगमासदि दिव्यं कुपमलयुग्मच, विमोच्योच्चीर्षके प्रभोः ॥ ४ ॥ भोलि" भन्ये तु प्रतिपादयन्ति सर्वेयं जन्मद्वारवतम्यता घरश्रीदामगएम्सुलोचे, स्वामिनो रस्नवामयुक।
गाथापि किवं पठ्यते "जमणे य विवडीयत्ति" असं प्रसन पसरलम्बमानान्त:-स्वर्णकन्युकमादधे ॥५०॥
भाव. १३०मा००।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org