________________
( ११४७) उसम अभिधानराजेन्द्रः।
उसभ [तत्र प्रथमद्वारावयवार्थाभिधित्सयाजन्म तन्महोत्सव चाह। पीठं तस्योपरितले, ततोऽहजन्मगेहतः ॥२१॥ चित्तबहुलहमीए, जाम्रो नसतो असाढनक्खचे । पूर्वस्याश्च दक्षिणस्या-मुचरस्यां विचक्रिरे ।
ताभिश्च त्रीणि कदली-गृहाणि स्वर्षिमामवत् ।। २२॥ जम्मणमहो अ सब्बो, नेयम्बो जाव घोसम्मं ॥
प्रत्येकमेषां मध्ये च, सिंहासनविजूषितम् । गमनिका । चैत्रस्य बहुलाष्टम्यां जात ऋषभः पापादनको
विचक्रिरे चतुःशासं, स्वर्णरक्षमणीमयम् ॥१३॥ जन्ममहश्च सवा नेतन्यो यावद् घोसणमिति गाथार्थः
वा दक्षिणचतुःशाले, जिनं न्यस्य कराम्जनौ । भावार्थः कथातो केयः सा चेयम।
निम्युस्तन्मातररुचाप्त-चेटीवहत्तवाहवः॥२४॥ मात्पूर्णेवथाहासु, चैत्रे कृष्णाष्टमीतिथी ।
सिंहासने निवेश्योभा-वन्यानब्लुः सुगन्धिना। निशीथे सुषुवे सूर्नु, देवीयुगलधर्मिणम् ॥१॥
तालकपाकतलेन, जरत्संवाहिका श्व ॥२५॥ अचेतना अपिदिश-स्तदानीं मुदिता इव ।
धामन्दानन्दनिस्यन्द-प्रमोदितरशो दृशम् । प्रसेतुः किं पुनर्वच्मि, लोकानां चेतनावताम ||२||
उभावुर्तयामासु-दिव्येनोसनेन ताः ॥२६॥ वायवोऽपि सुखस्पर्शा, मन्दं मन्दं घवुस्तदा ।
नीत्वा ताः प्राक चतुःशाले, न्यस्य सिंहासने वती। काप्यवीक्षितमीरक्ष, प्रेक्षमाणा इव प्रभुम् ॥३॥
सपयामासुरम्मोभिः, स्वमनोभिरिवामः ॥ २७ ॥ उद्योतखिजगत्यासी-दवान दिवि दुन्दुभिः।
गन्धकाषायवासोनि-स्तदङ्गान्यमृमन्मथ । नारका अप्यमोदन्त, भूरप्युच्यासमासदत् ॥४
गोशीर्षचन्दनरसै-अर्चयामासुराभुताः ।। २० ॥ "गयदन्तसेलहिफा, अहो लोगवासिणीदेची।
ताज्यामामोचयामासु-देवदूप्ये वासस। मन्दणवणकूडेसुं, अध्य तह उकुलोगाओ" ॥१॥
विद्युद्योतसाध्यञ्चि, ताचित्राभरणानि च ॥१०॥ दिकुमार्योऽष्टाधोलोक-वासिन्यः कम्पितासनाः ।
प्रथोत्तरचतुःशासे, नीत्वा सिंहासनोपरि । अर्हजन्मावधेात्वा-भ्येयुस्तत्सूतिवेश्मनि ॥५॥
न्यवादयन् भगवन्तं, भगवन्मातरञ्च ताः ॥ ३०॥ भोगङ्करा भोगवती, सुभोगा भोगमालिनी ।
गोशीर्षचन्दनैधांसि, नाक कुहिमवगिरेः । सुवत्सा वत्समित्रा च, पुष्पमाला वनन्दिता ॥ ६॥
ताः समानययामासु-रमरैराभियोगिकैः॥३१॥ नत्वा प्रभुं तदम्बाश्च-शाने सूतिगृहं व्यधुः ।
सत्पाद्यारणिदारुज्यां, वहिमहाय तास्ततः। संवर्तेनाशोधयत्दमा-मायोजनमितो गृहात्॥७॥
होम वितेनुर्गोशीर्ष-चन्दनरेधसात्कृतः ॥ ३२॥ मेधंकरा मेघवती, सुमेघा मेघमालिनी।
रक्षापोट्टलिका बका, तयोरथ जिनान्तिके। तोयधारा विचित्रा च, वारिषेणा बलाहिका ।। ८॥
पर्वतायुर्भवेत्युक्त्वा, स्फालयनशमगोलकी॥ ३३ ॥ अष्टोललोकादेत्यैता, नत्वाईन्तं समातृकम् ।
सूतिकानवने तस्मिन्, मरुदेवीं वितुं च ताः। तत्र गन्धाम्बुपुप्पाघ-वर्ष हर्षाद्वितेनिरे ।
शय्यागतौ विधायाऽस्पु-यन्त्यो मङ्गलान्यथ ॥३॥on. अथ नन्दोत्तरानन्दे, आनन्दा नन्दिवर्द्धने ।
संप्रदमाह । विजया वैजयन्ती च, जयन्ती चापराजिता ॥१०॥
तेणं काझेणं तेणं समरणं उसमेणं अरहा कोसलिए चल अष्टावभ्येत्य पौरस्त्य-रुचकाद्रयादिमाः।
उत्तरासाढे अनीपंचमे होत्था ।। २०४॥ उत्तरासाजिनं जिनाम्बानत्वाऽस्थुः, प्राच्यां दर्पणपाणयः ॥११॥
दाहिं चुए चइत्ता गम्भवकंते जाव अजीणा परिनियुए समाहारा सुप्रदत्ता, सुप्रबुद्धा यशोधरा। लक्ष्मीवती शेषवती, चित्रगुप्ता वसुंधरा २॥
॥ २०५॥ तणं कालेणं तेणं समएणं उसनेणं अरहा अपाच्यरुचकाद्रेश्चा-टैत्य देवं समातृकम् ।
कोसलिए जे से निह्माणं च उत्ये मासे सत्तमे पक्ख भासाप्रणम्य दक्षिणेनता-स्तस्थु झारपाणयः ॥१३॥
दबहुल तस्स पं श्रासादबहुमस्स चनत्थीपक्खेणं सब्बइलादेवी सुरादेवी, पृथिवी पावत्यपि ।
सिद्धाओ महाविमाणाो तितीसं सागरोवमाहितीएकनासा नबमिका, भद्रा सीतेति नामतः ॥१४॥ प्रत्यग्रचकशैलाद-टैत्य व्यञ्जनपाणयः।
यात्रो भणंतरं चश्ता इहेब जम्बुद्दीवे दीवे भारहे स्वामिनं मरुदेवीच, नत्वाऽस्थुः पश्चिमेन तु ॥१५॥
वासे इक्खागनूमिए नाभिकुनगरस्त मरुदेवाए नाअलम्बुषा मितकेशी, पुण्डरीका च वारुणी।
रियाए । पुम्वरचावरत्तकालसमयंसि आहारवर्कतिए हासा सर्वप्रना श्रीही-रष्टोदप्रचकाद्रितः ॥ १६ ॥
जाव गन्नए चकते । २०६ । उसभेणं अरहा कोमसिए तत्रागत्य जिनं जैनी, जननी चात्तचामराः।
तिनापोवमए या वि होत्या चएस्सामि त्ति जाणइ जाव प्रणिपत्योत्तरेणासा-वक्रिरे मोदमेदुराः॥१७॥ शतेरा चित्रकनका, चित्रा सात्रामणी तथा।
मुविणे पासइ तं । गय सहगाहा “सव्वं तहेव नवरं, पडर्म दीपहस्ता विदिक्षत्या-स्थुर्विदिनचकाद्रितः॥१८॥ उसनमुहेणं अतं । पास सेसाउगर्य, नाजिकुलगरस्स रुचकद्वीपतोऽप्येयु-श्वतस्रो दिकुमारिकाः ।
साहे" सुविणपाढगा नत्यि नाभिकुलगरो सयमेव वागरूपा रूपासिका चापि, सुरूपा रूपकावती ॥१६॥
रेइ । २०७ । तेणं कालेणं तेणं समयेणं उसनेणं अरहा प्रकल्प्य भगवन्नालं, चतुरङ्गलनिर्जितम् । खनित्वा विवरं तत्र, नालनिक्षिप्य तं ततः ॥२०॥
कोसलिए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तरबैहरनैरापूर्य, ववन्धुर्हरितालयाः।
इले तस्स एं चित्तबमस्स अट्ठमीपक्खेणं नवएहं मामा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org