________________
(११४६ ) उसन अभिधानराजेन्दः।
उसन्न मच चक्रवर्तित्वा जिषेकोऽस्थाखिले पैः।
पूर्वलकेषु चतुरा-शीती शेषेषु सस्विड । भपालयरिचरं राज्य-मेकत्रम्महीतले ॥ ५ ॥
स नवाशीतिपकेषू-त्तराषाढायुते विधौ ॥६॥ अन्धका समवासापों-धजसेनजिनेश्वरः ।
आषाढे मासि कृष्णेऽपि-चतुर्थेऽहि सुनिर्मले। भ्याल्यामधरितकाका, श्रुत्वा चक्रापादयोश्रुधन ॥ ६॥ जीवो युगादिदेवस्य, व्युत्वा सर्वार्थसिक्तिः ॥ ७॥ पुत्रं निवेश्य राज्ये स्वे, वजनानः ससारथिः।
देव्याः श्रीमरुदेवायाः, सरोवर श्वोदरे । चतुनि तृभिः साई, प्रववाजान्तिके प्रभोः ॥ ११॥
ज्ञानत्रयपवित्रात्माऽवततार मरावत।। ८॥ प्राप्तकावं बसन-स्तीर्थन्निवृति यया ।
त्रैलोक्येऽपि तदेवासी-दङ्गिनां जवसङ्गिनाम् । बनानो द्वादशाङ्गी, परे चैकादशाङ्गिमः ॥ ६॥
उद्योतः कोऽप्यनिर्वाच्यः, सुखश्च वणमद्भुतम् ।।६।। बाहुः साधुपञ्चशत्या, भक्तपानान्यपूरयत् ।
स्वप्नेष्यत्युत्तमाः स्वप्ना, वर्णराशौ स्वरा श्व। सुबाहुः सर्वसाधूना-मनविश्रामणां न्यधात् ॥ ६३॥
निजाणया तदा देव्या, दृश्यन्ते स्म चतुर्दश ॥ १० ॥ साधू पोऊमहापीठो, रहः स्वाध्यायकारिणी ।
वृषभः १ कुञ्जरः २ सिंहः ३ पनवासाभिषेचनम् ।। बाहुँ सुबाहुमाचाया, लोकः सर्वश्व शंसति ॥ ६४॥
पुष्पदाल ५ शशी ६ सूर्यः ७पूर्णकुम्भः ८ सितध्वजः।।११। धन्यावेतौ महासत्वौ, वैयावृत्यं सुकरम ।
पनाकरः १०पयोराशि ११ विमानं कल्पवासिनाम । १२ कुरुतः कुरुते कोऽन्यः, कष्टमाजिकमीरशम् ॥ ५॥
रत्नोवयं १३ शिस्वी चेति १४ प्रविशन्तो मुखाम्बुजे । १२ । पतरौ कुरुतोऽग्रीति-मावां स्वाभ्यायिनावपि ।
तानाख्याति स्म सा नाने-निसादे प्रमोदनाक। न कोऽपि लावते यद्वा, पहनकर्म चर्म च ॥ ६६ ॥
अत्युत्तममुतातिं, तस्याः सोऽपि न्यवेदयत् ॥ १३ ।। राजर्षिर्वजनाभोऽथ, विंशत्या स्थानकैस्तदा ।
सदैव युगपत्सर्वेऽन्यागत्य चक्षितासनाः। तीर्थकरनामगोत्रं, कर्माबध्नान्महामनाः॥ ६७॥ प्रा० क०॥ स्वप्नपाठकवहेव्याः, शका. स्वप्नार्थमज्यधुः ।। १६॥ तीर्थकरत्वहेतुसंग्रहार्थ गाथाचतुष्टयमाह ।
देषि त्वदङ्गजस्यैते, महास्वप्नाश्चतुर्दश । साडं तिगि च्छऊएं. सामनं देवलोगर.मणं च । चतु: रमिते, बोके स्माहुरधीशताम् ॥ १५॥ पुमरिगिगिए न चुआ, तो सुश्रा वरसेणस्स ।
चतुर्दशानां पूर्वाणा-मयमेव जगत्प्रभुः।
उपदेश्यति हेमात-र्मातृकां वीजसन्निभाम ॥१६॥ पहमित्य वरनाहो, बाहुमुबाढू अप ढमहपीढो ।
चतुर्दश पूर्वधराः, शिष्याश्चैतस्य भाधिनः । सेसि पिया तित्थयरो, निक्खंता ते वि तत्येव ।। तथा चतुइंशचतु-ईशकानेष वक्ष्यति ॥१७॥ पढमो चउदसपुची, सेसा इकारग वो चउरो ।
एवं स्वप्नार्थमावेध, सर्वेऽपि त्रिदशाधिपाः । विश्ओ वयावच्चं, किइकम्म तईयोकासी ॥
स्थानं निजनिजं जम्मु-र्विसृष्टा इव सेवकाः ॥१८॥
तमिन्द्राख्यातमाकर्य, स्वप्नार्थ देव्यमोदत । जोगफलं बाहुबलं, पतसणा जिहइअरनचिअत्तं ।
नाभिरप्यभजत्प्रीति, कस्येष्टाख्या मुदे न या ॥१६॥ श्रा०क०। पढमो तित्ययरत्तं, वीसहि ठाणे कासी।।
अमुमेवार्थमुपसहरन्नाह । भासाम करगमनिका साधु चिकित्सयित्वा श्रामण्यं देवलोके
उववाओ सबढे, सव्वेसिं पढमओ चो उसनो। गमनश्च पोपरीकिण्याश्च च्युतः सुता पैरसेनस्य जाता · इति वाक्यशेषः। प्रथमोऽत्र वरनाभो बाहुसुबाहूच पीरमहापीग
रिक्खणासादाहिं, असाढ हुले चनत्थीए ।। तेषां पिता तीर्थकरो निष्क्रान्तास्तेऽपि तत्रैव पितुः सकाश इत्य
गमनिका । उपपातः सर्वार्थं सर्वेषां संजातस्ततश्चायुष्कपरिर्थः। प्रथमश्चतुर्दशपूर्वी शेषा एकादशाङ्गविदश्चत्वारः तेषां चतु
क्षये सति प्रथमश्च्युतो ऋषभ ऋषभेण नक्षत्रेण आषाढाभिः की बाहुप्रभृतीनां मध्ये द्वितीयो वैयावृत्त्यं कृतिकर्म तृतीयो
आषाढबहुले चतुर्थ्यामिति गाथार्थः । इदानीं तद्वक्तव्यताभिऽकापत जोगफलं बाहुबलप्रशंसनाज्येष्ठया इतरयोचितत्वं
धित्सयैनां द्वारगाथामाह नियुक्तिकारः। प्रथमस्तीर्थकरत्वं विंशतिभिः स्यानरकार्षीत् । भावार्थस्तूक्त एव जम्मणे नामबुढी, जाइस्सरणे श्र। क्रियाध्याहारोऽपि स्वबुद्ध्या कार्य इह विस्तमयान्नोक्त शति वीवाह अ अवच्चे अ-निसेए रजसंगहे ।। गाथाचतुष्टयाथः । श्राव० १ ० । [ तीर्थकजन्मनिबन्धनकार. गमनिका (जम्मण इति) जन्मविषयो विधिर्वक्तव्यः वक्ष्यति णानि तित्ययरशब्दे]
च " चित्तबहुलटुमोए" इत्यादि (नाम इति) नामविषयो विएतैः स्थानैर्वजनान--स्तीर्थकृत्कर्मबख्वान् ।
धिर्वक्तव्यः । वक्ष्यति च “देसूणगं च इत्यादि " (बुहायत्ति) साधुनकादिदानेन, बाहुश्चक्रभृतः श्रियम् ॥ १ ॥
वृद्धिश्च भगवतो वाच्या वक्ष्यति च "अह सो वह भगवं. पाहोर्व सुबाहुश्च, साधुविश्रामणायधात् ।
त्यादि "(जाइसरणश्यत्ति) जातिस्मरणे च विधिर्वक्तव्यः । इतरौ तु तेन माया-कर्मणा स्त्रीत्वमर्जतः ॥२॥
वक्ष्यति च “जाइस्सरोयमित्यादि " (वीवाहेयत्ति) विवाहे ततः पूर्णायुषः कासं, कृत्वा पश्चापि साधवः।
चविधिर्वक्तव्यः। वक्ष्यति च 'भोगसमुत्थमित्यादि'(अंघोत्ति) षष्ठश्च सुयशाः सर्वे, सर्वार्थसिमियरुः ॥३॥
अपत्येषु क्रमो वाच्यः वक्ष्यति च " तोभरहवंभिसुन्दरी इ. जम्बूद्वीपाभिधे हीपे, जरताः च दक्षिण ।
त्यादि"/अभिसेगित्ति) राज्याभिषेके विधिर्वाच्यः। वक्ष्यति च गङ्गासिन्धुसरिन्मध्य--वाले कल्पगुमाएकते । ४।
"प्राभोएउं सक्को उवागो इत्यादि" ( रजसंगहेसि) राज्यसं इहावसर्पिणीकाले, सुषमादुःषमारके।
गृहे विधिर्वाच्यः वक्ष्यति च “प्रासाहत्थीगावो इत्यादि" अयं अकृत्सप्तमो नानि-मरुदो या प्रियो ऽभवत् ॥५॥ समुदायार्थः । अवयवार्थन्तु प्रतिद्वारं यथावसरं वक्ष्यामः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org