________________
(११५०) उसम अभिधानराजेन्द्रः।
उसन बेयन्तः कुरु हेकार्म, धेनुगोमयगोमुखम् ॥ १७ ॥
प्रसर्पदानलेखेव, माद्यतः कामकुम्निनः ॥५२॥ निवेशयात्र तन्यडि! सत्वरं वरमश्चिके।
प्रथाजनेन तन्नेत्र-यं तामिरभूष्यत । पवित्राः शतपत्राति! त्वं चेहानय पाशुकाः ॥ २० ॥
शादीन्दिरकुलेनेव, नीलेन्दीबरकाननम् ॥ ५३ ।। कार्यान्तरं च हित्या त्वं, कस्तूरी सखि! धर्तय ।
तयोललाटपट्टान्त-श्चान्दनं चन्द्रकं व्यधुः। येन पुत्र्योः कपोलेषु लिख्यते पत्रवबरी ॥ २९॥
भासितुः स्मरराजस्य, विमला यष्टिकामिव ।। ४ ।। कुन्तले! कुन्तलोत्सा -वाविष्कुरु वधूकृते ।
तयबिन्धुर्धम्मिल-मुल्नसन्माल्यगर्भितम् । मङ्गल्यधवज्ञान यूयं, देसण्यो दत्तसत्तमान् ॥ ३०॥
निषङ्गमिव कामस्य, पूरितं कुसुमेषुभिः ।। ५५ ॥ जामे किमसि निखानु--स्तन्द्रामुरास किं स्नुपे!॥
अथ तान्या कुमारीज्यां, व्यूतानीवेन्दुराश्मभिः। किमङ्गभङ्गं मृदाङ्गि, त्वं करोषि शयामुषत् ॥ ३१ ॥
पासांसि वासयामासुः, पारिणेत्राणि तास्ततः॥ ५६ ॥ चस्तरी विस्तरी मुञ्च, चतुरे किमनादरा।
तयोरबनन्मुकुट, चञ्चश्चन्छकराजितम् । सानन्दा स्पन्दसे किंग, साख! मन्दायसे कथम् ॥ ३२॥ रुक्मपल्होत्तंस-व्योमगाविसम्बनम् ॥ ७॥ लग्नमत्यन्तमासन, नवत्यः किन जानते॥
नेत्रैः कर्णान्तविश्रान्तै-र्वतसे सत्यपि स्वयम् । तदिदानोमनानस्या-मवरवं स्वस्वकर्मसु ॥३३॥ (कुलकम)। भन्यमारोपयामासुः, पुनरुक्ता जया श्व ॥ ५८॥ मात्रादिमात्रकइय, स्थित्वा काश्चिहिवः स्त्रियः।
कर्णयोर्मणिताटङ्की, नितिपन्ति स्म तास्तयोः। रजसात्प्रारम्भन्ते स्म, कर्म वैवाहिकं ततः ॥ ३४॥
हिदिरूपाविवाकेंन्दू, विवाहं मागतौ ।।५॥ तत्रोपवेशयामासुः, श्रीसुनन्दासुमङ्गवे ।
निवेश्यते स्म देवी नि-स्तयोर्मुक्तासरो हाद । काश्चित्स्वर्णासने ज्यवं, खजुवः कन्यके श्व ॥ ३५ ॥ वरिवस्यानिवास्येन्दु-मभितस्तारकागणः॥ ६॥ गीयमानेषु योषानि-वलेषु कलस्वनम् ।
कयूरे चुजयोय॑स्ते, स्नीलमये तयोः। सुगन्धितैः सर्वाङ्ग-मयाज्यानञ्जरजसा ॥ ३६॥
पञ्चवाणस्य वाणानां, शाणे श्व निशाणने ।। ६१ ॥ ते अथोतयामासु-नर्तयन्स्यो वपुलताम् ।।
निहितं काञ्चने र, राजनीति धिया किस । विष्टिकान्निः सुपिष्टानिः, कोमः करपल्लवैः ॥३७॥
विन्यस्यते स्म तत्पाणी, सुरीनिर्मणिकङ्कणे ॥ २ ॥ प्रतिष्ठिपनाकान्ते, नूनं प्रवरमश्चिके ।
अङ्गुलीषु तयोः किमा-इचारुहीरकमुखिकाः । भभिषेकुरतिप्रीत्यो, रुक्मपी इबोज्ज्वले ॥ ३० ॥
दोलतायाः फसानीव, परिपाकारुणान्यथ ॥ ६३ ॥ तयोश्चतुर्षु कोणेषु, न्यधुर्वर्णकपृयकान् ।
तवा श्रोणौ च सजाना, तयोश्चन्बाइममेखला । क्रमितुं मन्मथस्येव प्रथमं पदमण्डकान् ॥ ३॥
गुरुनाभिसरस्तीरे, हंसावलिरिवोज्ज्वला ॥ ६४ ॥ ततः कौमुम्भवासांसि, परिधाप्य च तत्क्षणात् ।
मीराणि तयोय॑स्यन, झणत्कारीणि पादयोः। तयोर्निवेशयन्ति स्म, कन्यके ते सुरखियः॥४०॥
मरालानाहवयन्तीव, गर्ति स्पर्द्धयतुं मदात् ॥६५॥ नवस्वडेषु तिलकान्, प्रदेशिन्यः सभर्तृकाः।
प्रथोत्पाट्यामरीज्यां ते, दिवभूषणभूषिते । तयोश्चकुर्नवनिधी-निव कन्दर्पचक्रिणः॥४१॥
आसिते कौतुकागारे, मूर्ते वाणिश्रियाधिव ॥ ६६ ॥ जात्वसंवास्पृशत् सव्या-सव्यत्वेनैतयोमिथः ।
विवाहाकल्पमाधातुं, विज्ञप्तो धज्रिणा वितुः । कौमुम्भस्तन्तुभिस्त'-संपर्किभिरथापराः ॥४२॥
भोगकर्मास्ति झोके च, स्थितिर्देश्य यमन्यत ।। ६७ ॥ ते एवं कर्सके वाले, सुरनार्यो निचिक्षिपुः।
ततश्च कल्पिताकल्पः, कृतमाङ्गख्यमज्जनः। आस्थानां ते क्षणं तत्र, नानाकेलिकुतूहलैः ॥४३॥ विहिताशेषकृत्यइच, कन्यविद्भिर्यथाविधि ॥ १० ॥ तदैव तास्तयोर्वेगा-दुद्वर्णकमपि व्यधुः ।
चान्दनैरसनिस्पन्नैः कृतदेहविलेपना । विविम्ना प्राक्तनेनैव, पूर्वरूढिरियं यतः॥ ४४ ।।
विच्छरितः पुण्यलक्ष्मी, कटाकैरिव सर्वतः॥ ६॥ स्नानविष्टरमध्यास्य, स्नफ्यामासुराशु ते।
वसानः पारिनत्राणि, शुचीनि सिचयानि च । हिरएमयघटाम्भोभिः, सुखदैरमृतैरिव ॥ ४५ ॥
जिनेन्झोप शरमेघा-कीर्णस्वर्णाचसोपमः ॥ ७० ॥ अथ प्रमार्जयामासु-रङ्गयष्टिं मृगीदृशोः।
सौधमध्याकरित्रीनृ-स्कन्दरादिव केसरी। आदर्शमिव तत्सख्यः, सुखस्पर्शेन वाससा ॥४६॥
निर्जगाम गुणप्राम-ठुमारामसहोदरः ॥ ७१ ॥ तयोः स्मानजलराई-केशपाशमवेष्टयन् ।
अथाधिका जात्याश्व-मुचःस्रवसमिन्यत् । मसूणैरंशुकोद्देशै-रुत्तेजितकृपाणवत् ।। ४७॥
संक्रान्तैः पश्यतां नेत्रैः, सहस्रवणतां बहन् ॥ ७॥ आश्वासात्तत्ततो वारि, विष्षस्तत्सखीजनः।
मायूरेणातपत्रेण, स्यणकुम्नोपशोनिना। करादिष करीन्स्य , शीकरासारमातपः ॥ ॥
प्रावृषेण्यघनेनेवा-जीयमानस्तडित्वता ॥ ७३ ॥ धूपायन्तिस्म धूपेन, स्निग्घकश्योः सुगन्धिना ।
शुञान्यां चामराज्यां च, वीज्यमानो मुहर्मुहुः । ईचदाई केशपाशं, घोतानीवांशुकानि ताः ॥ ४६॥
साम्राज्यकममासीमा-कमलाभ्यामिवाभितः ॥ ७ ॥ तत्पादान पल्सयाताम्रा-नपि साकारसेन ताः।
तूर्यनादेन रोदश्यो-रुदरम्नरिणा ततः ॥ अमएडयन धियेति, रक्तं रक्तेन युज्यताम् ॥ ५० ॥ निघोषणय घण्टायाः, सुघोषायाः प्रसर्पता ॥ ५ ॥ सर्वाङ्गमङ्गरागेण, तन्वङ्गपोयंक्षिपन्त ताः ।
श्रवं श्रवणपूरंच, गायद्भिः कलगीतिकाः । रविर्वान्नातपेनेव, काश्चनाचलमेखले ॥५१॥
रक्तकएवैः कृतोत्कएः, कसकएरिवाङ्गिनाम ॥ ७६ ॥ नकपोलतो तानि सिविता पत्रवल्नरी ।
नृत्यद्भिरसरोवृन्दै-नानाभरणनारिभिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org