________________
उसभ
भनिनान्दोलितैः कल्प - शा खिशाखागणैरिव ॥ ७७ ॥ उच्च पियानोत्करः ।
तानीकृत दस्ता गर्जङ्गिरिव कुञ्जरैः ॥ ७G H उत्तार्यमाणलवणो, देवीजिः पक्षयोर्द्वयोः ॥ पृष्ठे विम्बीफलोष्ठी भगीयमानैरुमुनिः ॥ ७ ॥ शुभोदयः शकुनु
अभ्यगान्मएकपद्वारं, भगवान् शुभगं जनैः ॥ ८० ॥ तत्रावरुह्याथ वि-रर्वतः सर्वतादिव ।
मस्थितः स्थितिनिष्णातः, कणमेकमनुत्सुकः ॥ ८१ ॥ अथ प्रगुणयामासु-ईधिवृर्वादिभांजनम् । मन्धानमुरावा, मङ्गल्यानविज्ञानपि ॥ ०२ ॥ भूयमाणति निःस्वनम् । शरावसंपुढं का मुमोच द्वारि सानम् ॥ ८॥ अथेोद्भवं पट्टयुग, सन्ध्यारागमिवारुणम् । परिधायाप्रतः काचिदर्घदानोद्यताऽभवत् ॥ ८४ ॥ महा जग सुखमदे
स्फीतं यश इवामुष्य, नवनीतं समुन्नय ॥ ८५ ॥ उद्वेष्टय वचावीची- सिशिरं चान्दनं रसम् । दधिकं प्रमु०६ ॥ समुन्मीलन्मदानीरसहोदरम्। प्रागेव शालां दूर्वी, सुवासिनि ! समुद्धर ॥ ८७ ॥ वेषभ
रस्ते तोरणद्वारि, त्रिजगजैविक्रमः ॥ समस्त सर्वामुत्तरीयांतः। शरद ज्योत्स्ना जातजातिः ॥ ५ ॥ नृशं पुष्यन्ति पुष्पाणि, वातेनोद्वाति चान्दनम् । सद्वारि सुचिरं श्वश्रु, वरं माधरमाधर ॥ ० ॥ इत्यवं घवतान् श्वश्रूः शृण्वानाः श्रुतिपावनैः । स्वामिने दत्यर्थमनर्थगुणशालिने ९१ ॥ भृत्यान्तमस्तेन विचायामेव दक्षिणम युगशाख व प्रोणकृणम् ॥२॥ मनोरथमिवारणा-मथो लवणसंपुटम् । भगवान् सव्यपादेन, दलयामास लीलया ॥ २३ ॥ स्कन्धे पट्टाञ्चनेनाथ, समाकृष्य जगत्प्रजुः । नीतः श्वश्र्वा वधूपान्त-मासां चक्रेऽथ शक्रवत् ॥ ९४ ॥ मदनस्य फलं ग्राह्यमित्यस्य किन सूचकम् | मदनस्य फलं पाणी, बरूं वभ्वोर्वरस्य च ॥ ६५ ॥ जीवन् मातापितृश्वश्रूश्वशुराः सघवाङ्गनाः । दस्तापं ददौ पिठुवा, वयोः पाणिपङ्कजे ॥ ६६ ॥ प्रधानपि मुक्तग्नपीनिजे । जाते सति सहस्रांशु-चिम्बे विम्बीफलद्युति ॥ ७ ॥ श्रुत्वा भाजनशब्दं च, साबधानस्ततो हरिः ।
9
योजयामास तत्कालं वधूवरकरान्मिथः ॥ ९८ ॥ अथान्योऽन्यस्य पश्यन्तो विस्फारित विलोचनाः । निमेषमप्यकुर्वाणा, अन्तरायनयादिव ॥ ९९ ॥ रेजिरे से तदा तत्र, तार मेककारिणः । विशन्त इव वक्त्रोऽन्त-मिथस्तारासु संक्रमात् ॥ १०० ॥ चैः कौतुकधवलान्, जगुर्वभ्वाः सखीतमाः । नर्मकर्मणि चातुर्य, विद्वाणास्तत्र १ बधूपरस्य सुषमा, मिथः।
Jain Education International
(११५१ निधानराजेन्द्रः ।
उसभ
तेषां मनीषाद- मनुरागः परस्परम् ॥ २ ॥ कौतुकागारतो द्या मधानिन्ये वधूवरम् । ऋषियोजित स्ताम मामोचितपावनम् ॥ ३ ॥ शः कोऽपि च वेद्यमान
व्यधादू धूमं समित्केपादू, धूमपाताय कन्ययोः ॥ ४ ॥ कंसारश्च सखएकाज्यः, पक्कस्तेनैव नाकिना । ताभ्यां प्रस्तद्वय ते-नात्स्यत स्वस्वपाणिना ॥ ५ ॥ अथोश्चर्मङ्गलाचारे, दीयमानेऽङ्गनाजनैः । रभसोहसितैर-वैगुण्यमय अमितैः ॥ ६ ॥ मे सरोहिणी पत्रमा जयषाभितो मसम् । स्वाम्याम्यद्युतस्ताच्या मामलचतुष्टयम् ॥ ७॥ अथ श्याकदेशीय
॥
स्वामिनं चरणा, नीचे भूयोऽज्यधारयत् ॥ ८ ॥ यथेच्छं भगवांस्तस्मै, स्वर्णरत्नान्यदात्तदा । महान्तो नानां ददते यत्र तत्र हि मोदकृत्येषु नियि सुमङ्गतासुनन्दाभ्यां सहारूढो हयं प्रभुः ॥ १० ॥ स्फीतावगीतसंगीत- मुखरीकृत दियखः । प्रत्यप्रतोरणद्वार - माययौ निजवेश्मनः ॥ ११ ॥ घोट पूर्वमासुरं तत्र वधूवरम् । हर्षोत्कर्षेण कुर्वाणा, देवा जयजयारवम् ॥ १२ ॥ लताश्व समीरण, प्रमोदेन प्रणोदिताः । पौलोम्याद्याश्च ननृतुगत पूर्णमनोरथाः ॥ १३ ॥ प्रविवेश ततः स्वामी, स्वसौधे कृतमङ्गलः । विषादोत्साद] सौन्दर्य-रजितत्रिजगञ्जनाः ॥ १४ ॥ शुकमी फल खानाप शापितमाज्या ॥ १५ ॥ मिथो जेमनवाराभू-दूरिगौरवसुन्दरा । ताम्बूलांक दानाद्यैः, सम्माननमथानवत् ॥ १६ ॥ पूर्णपात्रप्रवेशादि विवाहोत्सवनिः । स्वामिनः पितरी तत्र मुमुदात सदा ॥ १७ ॥ तोऽथादिदेवदेषी गणोखयः ।
प्रणिपत्य प्रनोः पादानू, स्थानं निजनिजं ययौ ॥ १८ ॥ भ०क० मुमेवार्थमाह । जोगसमस्यं नार्ड, वरकम् कामि देविंदो ।
5 परमहिसणं, बहुकम् कासि देवीओ ॥ भगवाच तेन कन्यायेन साई विहरन् योधनमनुप्राप्तः । अत्रान्तरे देवराजस्य चिन्ता जायाकृत्यमेतदत्युत्पन्नानागतानां शक्राणां प्रथमतीर्थकराणां विवाहकर्म क्रिय इति संचिनयाने विशद समन्वितोऽवती चैवान वतः स्वयमेव वरकर्म चकार । पत्म्योरपि देव्यो वधूकर्मेति । अमुमेवार्थमुपसंहरन्नाह ( जोगगाड़ा) गमनिका । भोगसम कात्वा घरकर्म तस्य कृतवान् देवेन्द्रः द्वयोर्वर महिलयो कर्म कृतादेव्य इति गाथार्थः प्रायार्थस्तुत एव ॥ १२२॥ (८) भथापत्यद्वारम् । उप्पुवसयहरुमा पुत्र जायस्स विदिस्स । तो जरजिदरि, बाहुबली सुंदरी चैव ।। १२४ ॥ देवमंगला, भरही बंजी अमिदुरागं जायं । देव | सुनंदाए. बाहुबली सुंदरी चैव ।। १२५ ।।
For Private & Personal Use Only
www.jainelibrary.org