________________
(११३७ ) जवाहि भाभिधानराजेन्द्रः।
नवेहासंमज दो नावतोऽष्टप्रकारे कर्मणि, उपाधीयते ध्यपदिश्यते येनेत्युपा- जपेय-त्रि० उप-छा-यत् । उपायसाध्ये प्राप्तव्ये उपगम्ये, अन्धिधिः । प्राचा०१ श्रु०३ अ०। कर्मजनिते विशेषणे, ।
ज्यगम्ये च । पाँच। उपेयाभावे उपायासिकिः विशेगास्था। किमस्थि वाही पासगस्स णस्थि विज्जणत्थि तिमि
उवेल्ल-प्र-स-धा प्रसरणे, "प्रसरेः पयरोवेली" ८।४।७७ । किं प्रश्ने अस्ति विद्यते कोऽसावुपाधिः कर्म जनितं विशेषणं | ति प्रसरतेश्वेतादेशः वेदर प्रा० ॥ सद्यथा नारकस्तिर्यग्योनिः सुखी दुःखी सुभगो दुर्भगः पर्यासकोऽपर्याप्तक स्यादि पाहोश्विन विद्यते इति परमतमाशङ्कप
नवेहमाण-उपेक्षमाण- वि० अवगच्चति, “ अपहायोगमुहतनचुः पश्य कस्य सम्यग्वादादिकमर्थ पूर्वोपातं पश्यतीति
माणे इति कम्मं परिमाय सव्यसो से ण हिंसति"आचा० । पश्यः स एव पश्यकस्तस्य कर्मजनितोपाधिर्न इत्येतदनुसारे
१७०४०। अकुर्वति, आचा०१ श्रु. ३ अ० । अपव्लोचणाहमपि ब्रवीमि न स्वमनीषिकयेति भाचा० १७०४०४०
यति, " उवेदाए उवेहमाणे अणुचूहमाणं व्या वेहाहि समिउपाध्यानमुपाधिः । सनिधी, भ०१२०१०। अन्यथा स्थित
याए नवति" प्रागमपरिकर्मितमतित्वाधथाथस्थितपदार्थस्थस्य वस्तुनोऽन्यथाप्रकाशनरूपे कपटे, उपाधीयते स्वधम्मोऽनेन
नावर्शितया सम्यगसम्यगिति ह्यत्प्रेकमाणः पर्यायोषयन्त्रपरकरणे-वा-किः । स्वसामीप्यादिनाऽन्यस्मिन् स्वधर्मारोपसाध- मुत्प्रेकमाणं गद्दरिकायूयप्रवाहप्रवृत्तं वा गतानुगसिकन्यायानुने विशेषणभेदे, उपसकणरूप विशेषणे च । कुटुम्बव्याप्ते, उ- सारिणं शङ्कया वा प्रधावन्तं ब्रूयाद्यथोत्प्रेकस्य पालोयय सम्यपाधीयते माम समीपे कर्मणि के । उपनामनि, यथा जट्टाचार्य- म्भावेन माध्यस्थ्यमवयम्य किमेतदईपुक्तं जीवादितत्य मिश्रादयः। उपाधीयते मनोऽत्र प्राधारे किः।धर्मचिन्तायाम, व्य
घटामियाहोश्विनेत्यक्विणी निमीत्य चिन्तयेति प्रापः। यदि निचारोन्नायके न्यायमतसिके पदार्थनेदे च । उपाधिःसाध्यत्वा
चोप्रेकमाणः संयममुत्पावट्येनेवमाणः संयमे नद्यध्यन्नतु प्रेकनिमतव्यापकत्वे सति साधनत्वान्निमताव्यापकः । वाच॥
माणं याद्यथा सम्यग्नावापन्नः संयममुत्प्रेक्वस्व संयमे उद्योगं उवाहिमुद्ध-उपाधिशुद्ध- आर्यदेशसमुत्पन्नादिविशेषणशुद्ध, कुरु । आचा० १७०५.५ उ० । "वेहमाणे कुसोर्टि “ता धनाणं गीरो, उपाहिसुकाण देश पव्वजां"पं०व०॥
संघसे" उपेकमाणः परीषहोपसर्गान् सहमान इष्टानिष्टविषय
चौपेक्त्रमाणो माध्यस्थ्यमवझम्बमानः कुशीताथैः सह संघकविता-अवनश्य- भव्य० विच्चिोत्यर्थे, “जावतियं अंतो।
सेत् आचा०२ श्रु०॥ उदासीने, वेहमाणा णाइकमाई" || सपेपमिग्गहगस्स विश्ता दसएजा" व्य० १०॥
कमाणा इति उपेक्वा विविधा व्यापारोपेक्षा अव्यापारोपेका च। रविंद-उपेन्छ-पुं० उपगत इन्द्रम कृष्णे, अत्या. समा० सुखि. सत्र व्यापारोपेकया तमुपेकमाणास्तद्विषयायां दनबन्धनादिमो विषयातृप्ता नेन्झोपेन्छादयो रहः। उपेन्छः कृष्णः। अध। कार्या समयप्रसिरुक्रियायां व्याप्रियमाणा इत्यर्थः । अश्यापारो" राजाऽधिराजस्तासीऽपेन्खोऽपीन्घदनुवि।सदानवं सुम- पेक्वया च नृतकस्वजनादिभिस्तं सक्रियमाणमुपेकमाणास्तनसां, चित्रमोदमदस्तयत् " प्राव०१०। तति द्वारवत्याम। दासीना इत्यर्थः स्था०६०। जविंदवज्जा-उपेन्छवज्रा-स्त्री. “उपेन्द्रवजा जतजास्ततो गौ" वेहा-उपेक्षा-स्त्री० उप-क-अअवधारणे, माध्यस्थ्ये. पो. इति पृ. २० उक्त एकादशाकरपादके गन्दोनेदे, । अस्याश्च ४ विवाहा। आरोपणे, अष्ट विशेषणे, पो०१३ विव० । इन्छवज्रया संमेलने उपजातिवति । याच॥
परदोषोपवणमुपेक्षा परेषां दोषा अविनयादयः प्रतिकर्रामाउविक्खेव-उद्विक्षेप-पुं० वासोत्पाटने, मुएमनमिति सोकोक्तिप्रसि- क्यास्तेषामुपेकाऽवधारणमुपेक्षा । सम्भवत्प्रतीकारेषु दोषेषु, खेऽर्थे, तं०॥
नोपेक्षा विधेया पो०४ विध० । “उबेहेणं बहिया य लोयं" उवियग्ग-उद्विम-त्रि० उगवति , स्था० ४ ० ।
( उवेहेति) योऽयमनन्तरं प्रतिपादितः पाण्डिलोकः पनं धजमोचील-अपवीम-ज० शेखरे, वि०६अाअवपीमनं परे
दिहिर्व्यवस्थितमुपेक्षस्व तदनुष्ठानं मानुमंस्थाः।चशब्दोऽनु
तसमुच्चयार्थस्तदुपदेशमभिगमनपर्युपासनदानसंस्तधनादिकं पामित्यवपीरः । अष्टादशे गौणादचादाने, प्रभ०१श्रु०३ म०॥
च मा कृथा इति प्राचा०१६०४ ०२ उ०1 ( यः पापउवालण-अवपीडन-न० निष्पीकने, विपा०००।
रिडलोकोपेतकःस कंगुणमवाप्नुयादिति सम्मत्तशम्दे वक्ष्यते रवीला-उपपीमा-श्री. वेदनायाम्, "अप्पेते नवीर दलेंति" | सति कलहे उपेक्षा कर्तव्येत्यहिगरण शब्दे उक्तम् ) अवपी शेखरं मस्तके तस्यारोपण.व उपपीमांचा वेदना दन-उबेहाप्रसंजम-उपेक्षाऽसंयम-पुं०असंयमयोगेषु व्यापारणरूपे यन्ति विपा० ६ अ० ।
संयमयोगेष्वव्यापारणलक्षणे वाऽसंयमभेदे, स। उवीमेमाण-( नप) अवपीमयत-त्रि० वेदनामुत्पादयति, वेडाए-नपेक्ष्य-श्रव्य उप-ईत ल्यप्-प-लोध्येत्यर्थे, प्राचा० "राखीसेमाणे विधम्ममाणे तज्जमाणे" विपा० ३०।।
१ श्रु०३ अ. मात्वेत्यर्थे, "लोगवित्तं ण उवेहाए" उपेक्ष्य उवढेता-अनुवहयित-त्रि० परेण खस्य क्रियमाणस्य पूजादेर
ज्ञात्वा परिक्षया ज्ञात्वा प्रत्याख्यानपरिक्षया परिहरेत् नुमोदयितरि, तझाये हर्षकारिणि, "पूयासकारमए उदेसा न. प्राचा० १७०५० वर" स्था०७ग।
नवेहासंजम-पक्षासंयम-पुं० संयमन्नेदे, दानीसुपेक्कासंयम उवच्च-नपेत्य-अव्य० उप-इ-ख्यप् । प्राप्येत्त्यर्थे, “ सवेध सुर
उच्यते सा चोपेक्षा द्विविधा कथं यतिव्यापारोपेक्वा गृहस्थण वेति मोक्खं" सूत्र० १७० १४ ॥
व्यापागेपेक्षा च । तत्र यथासंख्यं चोदनाचोदनविषया । संजय-जपेत-त्रिसपण-क । उपगते, समीपगते, सेवादिध- | यतस्य चोदनविषया व्यापारोपेता । एतठक्तं भवति साधं Mण प्राप्ते, पाच । युक्ते, स०।संथा। पं० श्राव०1"प- विषीदन्तं दृष्ट्वा संयमव्यापारेषु चोदयतः संयमव्यापारोपेक्षा सपुष्पफनोवेप " उत्त०० अ० । नि० । समन्धिते च । । क्ष दर्शने उप समीपेम ईक्षा उपेक्षा । गृहस्थस्य व व्यापारो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org